"सुसमाचारग्रन्थे विश्वासं कुरुत" 7
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं साहचर्यस्य परीक्षणं कुर्वन्तः "सुसमाचारस्य विश्वासः" च साझां कुर्मः।
मार्क् १:१५ यावत् बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:उक्तवान्: "समयः पूर्णः अभवत्, परमेश्वरस्य राज्यं च समीपे अस्ति। पश्चात्तापं कुरुत, सुसमाचारं च विश्वासयतु!"
व्याख्यानम् ७: सुसमाचारस्य विश्वासः अस्मान् पातालस्य अन्धकारे शैतानस्य सामर्थ्यात् मुक्तं करोति
कोलस्सी १:१३, सः अस्मान् अन्धकारस्य सामर्थ्यात् मुक्तवान्, स्वप्रियपुत्रस्य राज्ये च अस्मान् अनुवादितवान्;
(1) अन्धकारस्य पातालस्य च सामर्थ्यात् पलायनम्
प्रश्नः- “अन्धकारः” इति किम् ?उत्तरम् - अन्धकारः अगाधमुखे अन्धकारं निर्दिशति, प्रकाशहीनं जीवनरहितं च जगत्। उत्पत्तिः १:२ सन्दर्भः
प्रश्नः- पातालस्य किम् अर्थः ?उत्तरम्- पातालः अपि अन्धकारं, न प्रकाशं, न जीवनं, मृत्युस्थानं च निर्दिशति।
ततः समुद्रः तेषु मृतान् त्यक्तवान्, मृत्युः पातालः च तेषु मृतान् त्यक्तवान्, तेषां कर्मणानुसारेण न्यायः कृतः। प्रकाशितवाक्यम् २०:१३
(२) शैतानस्य सामर्थ्यात् पलायनम्
वयं जानीमः यत् वयं ईश्वरस्य स्मः, सर्वं जगत् दुष्टस्य सामर्थ्ये अस्ति। १ योहन ५:१९अहं युष्मान् तेषां समीपं प्रेषयामि यत् तेषां नेत्राणि उद्घाटितानि भवेयुः, ते अन्धकारात् प्रकाशं प्रति, शैतानस्य सामर्थ्यात् परमेश् वरस् य समीपं गच्छेयुः, येन ते मयि विश् वासेन पापक्षमा प्राप्नुयुः, पवित्रितानां सर्वेषां सह उत्तराधिकारं प्राप्नुयुः। ’” प्रेरितयोः कृत्यम् २६:१८
(3)वयं जगतः न स्मः
तेभ्यः तव वचनं दत्तम्। जगत् तान् द्वेष्टि यतः ते संसारस्य न सन्ति, यथा अहं संसारस्य नास्मि। अहं भवन्तं तान् संसारात् बहिः निष्कासयितुं न याचयामि, किन्तु तान् दुष्टात् (अथवा अनुवादितात्: पापात्) रक्षितुं प्रार्थयामि। न ते संसारस्य यथा अहं संसारस्य नास्मि। योहनः १७:१४-१६
प्रश्नः- वयं कदा जगतः न स्मः ?उत्तरम् : भवन्तः येशुना विश्वासं कुर्वन्ति! सुसमाचारं विश्वासयतु! सुसमाचारस्य सच्चिदानन्दं सिद्धान्तं अवगन्तुं प्रतिज्ञातं पवित्रात्मानं स्वस्य मुद्रारूपेण गृह्यताम्! पुनर्जन्म, उद्धारः, ईश्वरस्य पुत्रत्वेन दत्तकत्वं च कृत्वा भवन्तः पुनः जगतः न सन्ति।
प्रश्नः- किं अस्माकं वृद्धाः जगतः सन्ति ?उत्तरम् : अस्माकं वृद्धः मनुष्यः ख्रीष्टेन सह क्रूसे स्थापितः, पापस्य शरीरं च "बप्तिस्मा"द्वारा वयं ख्रीष्टस्य मृत्युं प्राप्नुमः, अधुना वयं रोमियो ६:३-६ इति वृत्तान्तं निर्दिशन्ति
प्रश्नः- त्वं वदसि यत् अहम् अस्य जगतः नास्मि? किं अहम् अद्यापि भौतिकरूपेण अस्मिन् जगति जीवामि ?उत्तरम् : "भवतः हृदये पवित्र आत्मा भवन्तं वदति" विश्वासः अतीव महत्त्वपूर्णः अस्ति, यथा "पौलः" अवदत् यत् इदानीं अहं न जीवति, अपितु मसीहः एव मयि जीवति, यतः भवतः "हृदयम्" स्वर्गे अस्ति, भवतः च पुनर्जाताः नवपुरुषाः सन्ति। स्पष्टं वा ? सन्दर्भः प्लस् २:२०
प्रश्नः- पुनर्जन्मप्राप्तः नूतनः मनुष्यः जगतः एव अस्ति वा ?उत्तरम् : पुनर्जन्मितः नूतनः मनुष्यः ख्रीष्टे, पित्रे, परमेश्वरस्य प्रेम्णि, स्वर्गे, युष्माकं हृदयेषु च जीवति। ईश्वरजनितः नवपुरुषः अस्य जगतः नास्ति।
परमेश्वरः अस्मान् अन्धकारस्य सामर्थ्यात्, मृत्युस्य सामर्थ्यात्, पातालस्य, शैतानस्य सामर्थ्यात् च उद्धारितवान्, अस्मान् च स्वस्य प्रियपुत्रस्य येशुना राज्ये स्थानान्तरितवान्। आमेन् !
वयं मिलित्वा परमेश्वरं प्रार्थयामः: धन्यवादः अब्बा स्वर्गीयपिता यत् भवतः एकमात्रं पुत्रं येशुं प्रेषितवान्, वचनं मांसं जातम्, अस्माकं पापानाम् कृते मृतः, दफनः अभवत्, तृतीये दिने पुनः पुनरुत्थापितः। येशुमसीहस्य महतः प्रेम्णा वयं मृतात् पुनर्जन्म प्राप्नुमः, येन वयं धार्मिकाः भवेयुः, परमेश्वरस्य पुत्राणां उपाधिं च प्राप्नुमः! पातालस्य अन्धकारे शैतानस्य प्रभावात् अस्मान् मुक्तं कृत्वा परमेश्वरः अस्माकं पुनर्जन्मप्राप्तान् नूतनान् जनान् स्वस्य प्रियपुत्रस्य येशुना अनन्तराज्ये स्थापितवान्। आमेन् !
प्रभुना येशुमसीहस्य नाम्ना! आमेन्
मम प्रियमातुः समर्पितं सुसमाचारम्।भ्रातरः भगिन्यः ! तस्य संग्रहणं स्मर्यताम्।
सुसमाचारस्य प्रतिलेखः : १.
प्रभु येशुमसीहस्य चर्चः
---२०२१ ०१ १५--- ९.