सुसमाचारं विश्वासयतु 6


"सुसमाचारं विश्वासयतु" 6

सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!

अद्य वयं साहचर्यस्य परीक्षणं कुर्वन्तः "सुसमाचारस्य विश्वासः" च साझां कुर्मः।

मार्क् १:१५ यावत् बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:

उक्तवान्: "समयः पूर्णः अभवत्, परमेश्वरस्य राज्यं च समीपे अस्ति। पश्चात्तापं कुरुत, सुसमाचारं च विश्वासयतु!"

सुसमाचारं विश्वासयतु 6

व्याख्यानम् ६: सुसमाचारः अस्मान् वृद्धं तस्य व्यवहारान् च स्थगयितुं समर्थयति

[कोलोसियों ३:३] यतः यूयं मृताः, भवतः जीवनं च ख्रीष्टेन सह परमेश्वरे निगूढम् अस्ति। श्लोक 9 परस्परं मा मृषा वदन्तु, यतः यूयं वृद्धं तस्य कर्म च त्यक्तवन्तः।

(1) वृद्धं तस्य व्यवहारान् च स्थगितवान्

प्रश्नः- त्वं मृतः इति किम् ?

उत्तरम् - "भवन्तः" इत्यस्य अर्थः अस्ति यत् वृद्धः मृतः, ख्रीष्टेन सह मृतः, पापस्य शरीरं नष्टं जातम्, सः च पापस्य दासः नास्ति, यतः यः मृतः सः पापात् मुक्तः अभवत्। सन्दर्भः रोमियो ६:६-७

प्रश्नः- अस्माकं “वृद्धः पापशरीरः” कदा मृतः?

उत्तरम् : यदा येशुः क्रूसे स्थापितः तदा भवतः पापस्य वृद्धः पूर्वमेव मृतः विलुप्तः च आसीत्।

प्रश्नः- यदा प्रभुः क्रूसे स्थापितः तदा अहम् अद्यापि न जातः! पश्यन्तु, अद्यत्वे अपि अस्माकं “पापशरीरं” न जीवति वा?

उत्तरम् : ईश्वरस्य सुसमाचारः भवद्भ्यः प्रचारितः अस्ति! "सुसमाचारस्य "उद्देश्यः" भवन्तं वदति यत् वृद्धः मृतः, पापस्य शरीरं नष्टं जातम्, भवन्तः च पापस्य दासाः न सन्ति। एतत् भवन्तं वदति यत् सुसमाचारस्य विश्वासं कर्तुं, विश्वासस्य पद्धतिं च प्रयोक्तव्यम् प्रभुः विश्वासं कर्तुं।मृत्युस्य उपमायां एकीकृत्य (विश्वासः) एकीकृत्य तस्य पुनरुत्थानस्य प्रतिरूपे एकीकृतः भवतु।

प्रश्नः- वयं वृद्धं कदा स्थगितवन्तः ?
उत्तरम् : यदा भवान् येशुना विश्वासं करोति, सुसमाचारं विश्वसिति, सत्यं च अवगच्छति, तदा ख्रीष्टः अस्माकं पापानाम् कृते मृतः, दफनः, तृतीये दिने पुनरुत्थानः च अभवत्! त्वं ख्रीष्टेन सह पुनरुत्थापितः अभवः यदा त्वं पुनर्जन्मं प्राप्नोषि तदा त्वं वृद्धं पूर्वमेव स्थगितवान्। भवन्तः मन्यन्ते यत् एतत् सुसमाचारं भवन्तं उद्धारयितुं परमेश्वरस्य शक्तिः अस्ति, तथा च भवन्तः मसीहे "बप्तिस्मा" प्राप्तुं तस्य मृत्युसदृशे तस्य सह एकीभवितुं च इच्छन्ति; . अतः,

"बप्तिस्मा" इति कृत्यं यत् भवता वृद्धं वृद्धं च त्यक्तम् इति साक्ष्यं ददाति। किं भवन्तः स्पष्टतया अवगच्छन्ति ? सन्दर्भः रोमियो ६:३-७

प्रश्नः- वृद्धस्य के व्यवहाराः सन्ति ?
उत्तरम् - वृद्धस्य दुष्टरागाः कामाः च।

मांसस्य कार्याणि स्पष्टानि सन्ति- व्यभिचारः, अशुद्धिः, व्यभिचारः, मूर्तिपूजा, जादूटोना, द्वेषः, कलहः, ईर्ष्या, क्रोधस्य प्रकोपः, गुटः, विवादः, पाषण्डः, ईर्ष्या च , मद्यपानम्, आनन्दः इत्यादयः। मया भवद्भ्यः पूर्वं उक्तं, इदानीं च वदामि यत् ये एतादृशं कार्यं कुर्वन्ति ते ईश्वरस्य राज्यस्य उत्तराधिकारं न प्राप्नुयुः। गलाती ५:१९-२१

(२) पुनर्जन्म नवपुरुषः वृद्धस्य मांसस्य न भवति

प्रश्नः- वयं कथं जानीमः यत् वयं पुरातनमानवमांसस्य न स्मः?

उत्तरम् - यदि परमेश् वरस् य आत् मा युष् मासु निवसति तर्हि यूयं मांसस्य न अपितु आत् मायाः सन्ति। यदि कस्यचित् ख्रीष्टस्य आत्मा नास्ति तर्हि सः ख्रीष्टस्य नास्ति। रोमियो ८:९

टीका:

"ईश्वरस्य आत्मा" पितुः आत्मा, येशुना आत्मा येशुः पित्रा प्रेषितः पवित्रात्मानं युष्माकं हृदयेषु जीवितुं पृष्टवान् → यूयं पुनर्जन्म प्राप्नुथ:

१ जलात् आत्मा च जातः - योहन ३:५-७
२ सुसमाचारस्य विश्वासात् जातः - १ कोरिन्थियों ४:१५
३ परमेश्वरात् जातः - योहनः १:१२-१३

पुनर्जन्मप्राप्तः नूतनः मनुष्यः पुरातनमांसस्य, पापस्य मृतशरीरस्य वा नष्टशरीरस्य वा नास्ति; , अनन्तजीवनम् आमेन्।

(३) नवपुरुषः क्रमेण वर्धते वृद्धः क्रमेण नाशयति

प्रश्नः- पुनर्जन्मिताः नवीनाः कुत्र वर्धन्ते ?

उत्तरम् : "पुनर्जन्मितः नूतनः मनुष्यः" मसीहे जीवति ख्रीष्टस्य च सन्ति तथा च परमेश्वरे निगूढाः क्रमेण वर्धमानाः च सन्ति

यथा वृद्धस्य दृश्यमानं पापशरीरं, तस्य बाह्यशरीरस्य क्रमेण नाशः भवति वृद्धस्य मांसं आदमात् आगतं, अन्ते च पुनः आगमिष्यति धूलि। अतः, भवन्तः अवगच्छन्ति वा ? उत्पत्तिः ३:१९ सन्दर्भः

अधोलिखितौ श्लोकद्वयं पश्यन्तु- १.

अतः वयं हृदयं न हास्यामः। यद्यपि बाह्यशरीरस्य नाशः भवति तथापि अन्तः हृदयं (अर्थात् हृदये निवसन् ईश्वरस्य आत्मा) दिने दिने नवीनीकरणं भवति। २ कोरिन्थियों ४:१६

यदि त्वं तस्य वचनं श्रुत्वा तस्य शिक्षां स्वीकृतवान्, तस्य सत्यं च ज्ञातवान् तर्हि कामस्य वञ्चनेन क्रमेण दुर्गतिम् अवाप्नुवन्तं पूर्वाचरणं पुरातनं आत्मानं त्यक्तव्यम्

इफिसियों ४:२१-२२

नोटः- भ्रातरः भगिन्यः च पुनर्जन्मप्राप्तः पुरातनपुरुषस्य व्यवहारान् च स्थगितवान् यदि पवित्रात्मना प्रबुद्धाः जनाः पश्यन्ति, शृण्वन्ति च भविष्ये यदा वयं "पुनर्जन्म" साझां कुर्मः तदा विस्तरेण व्याख्यास्यति।

आवाम् एकत्र प्रार्थयामः: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीहः, पवित्रात्मनः धन्यवादं ददातु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयति, अस्माकं मनः उद्घाटयति च येन वयं आध्यात्मिकसत्यस्य प्रचारार्थं भवता प्रेषितान् सेवकान् द्रष्टुं श्रोतुं च शक्नुमः तथा च अस्मान् अवगन्तुं समर्थं कर्तुं शक्नुमः बाइबिल। वयं अवगच्छामः यत् ख्रीष्टः अस्माकं पापानाम् कृते क्रूसे मृतः, दफनः च अभवत्, येन वयं वृद्धं मनुष्यम् तस्य व्यवहारान् च त्यक्तवन्तः, मसीहस्य मृतात् पुनरुत्थानस्य माध्यमेन पुनः जन्म प्राप्नुमः, परमेश्वरस्य आत्मा च अस्माकं हृदयेषु जीवति, तथा च we experience पुनर्जन्मितः नूतनः मनुष्यः "मसीहे जीवति, क्रमेण नवीनः भवति, वर्धते च, ख्रीष्टस्य कदम्बेन पूर्णः च वर्धते; सः वृद्धस्य बाह्यशरीरस्य विच्छेदस्य अपि अनुभवं करोति, यत् क्रमेण नष्टं भवति। पुरातनः मनुष्यः आदमात् आगत्य रजः आसीत्, पुनः रजः भविष्यति।

प्रभुना येशुमसीहस्य नाम्ना! आमेन्

मम प्रियमातुः समर्पितं सुसमाचारम्

भ्रातरः भगिन्यः ! संग्रहणं स्मर्यताम्

सुसमाचारस्य प्रतिलेखः : १.

प्रभु येशुमसीहस्य चर्चः

---२०२१ ०१ १४--- ९.


 


अन्यथा न उक्तं यावत् अयं ब्लोग् मौलिकः अस्ति यदि भवतां पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि कृपया स्रोतः लिङ्करूपेण सूचयन्तु।
अस्य लेखस्य ब्लॉगस्य URL:https://yesu.co/sa/believe-the-gospel-6.html

  सुसमाचारं विश्वासयतु

टिप्पणी

अद्यापि कोऽपि टिप्पणीः नास्ति

भाषा

नामपत्र

समर्पण(2) स्नेहः(1) आत्माना चरन्ति(2) पिप्पलीवृक्षस्य दृष्टान्तः(1) ईश्वरस्य समग्रं कवचं धारयतु(7) दशकन्याणां दृष्टान्तः(1) पर्वतप्रवचनम्(8) नवीनं स्वर्गं नवीनं पृथिवीं च(1) प्रलयकाल(2) जीवनस्य पुस्तकम्(1) सहस्राब्दी(2) १४४,००० जनाः(2) येशुः पुनः आगच्छति(3) सप्त कटोराः(7) सं० ७(8) सप्त मुद्राः(8) येशुना पुनरागमनस्य चिह्नानि(7) प्राणानां मोक्षः(7) येशुमसीहः(4) त्वं कस्य वंशजः ?(2) अद्य चर्चशिक्षणे त्रुटयः(2) आम् न च इति मार्गः(1) पशुस्य चिह्नम्(1) पवित्रात्मनः मुद्रा(1) शरणम्(1) इच्छित अपराध(2) FAQ(13) तीर्थयात्री प्रगति(8) ख्रीष्टस्य सिद्धान्तस्य आरम्भं त्यक्त्वा(8) बप्तिस्मां कृतवान्(11) शांतिं गच्छे(3) पृथक्(4) विच्छेदः(7) महिमा हो(5) परिहर(3) इतर(5) प्रतिज्ञां पालयतु(1) सन्धिं कुरुत(7) अनन्तजीवनम्(3) उद्धारितः भवतु(9) खतना(1) पुनरुत्थानम्(14) अनुप्रस्थ(9) भिन्नक्ति(1) इमैनुएल(2) पुनर्जन्म(5) सुसमाचारं विश्वासयतु(12) सुसमाचारः(3) पश्चात्तापः(3) येशुमसीहं ज्ञातव्यम्(9) ख्रीष्टस्य प्रेम(8) ईश्वरस्य धर्मः(1) अपराधं न कर्तुं एकः उपायः(1) बाइबिलपाठाः(1) अनुग्रहः(1) समस्यानिवारणम्(18) अपराध(9) विधि(15) प्रभु येशुमसीहस्य चर्चः(4)

लोकप्रिय लेख

अद्यापि लोकप्रियं न भवति

मोक्षस्य सुसमाचारः

पुनरुत्थान 1 येशुमसीहस्य जन्म। स्नेहः तव एकमात्रं सत्यं ईश्वरं ज्ञातव्यम्। पिप्पलीवृक्षस्य दृष्टान्तः सुसमाचारग्रन्थे विश्वासं कुरुत १२ सुसमाचारग्रन्थे विश्वासं कुरुत ११ सुसमाचारग्रन्थे विश्वासं कुरुत १० सुसमाचारं विश्वासयतु 9 सुसमाचारं विश्वासयतु 8