"सुसमाचारं विश्वासयतु" 6
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं साहचर्यस्य परीक्षणं कुर्वन्तः "सुसमाचारस्य विश्वासः" च साझां कुर्मः।
मार्क् १:१५ यावत् बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:उक्तवान्: "समयः पूर्णः अभवत्, परमेश्वरस्य राज्यं च समीपे अस्ति। पश्चात्तापं कुरुत, सुसमाचारं च विश्वासयतु!"
व्याख्यानम् ६: सुसमाचारः अस्मान् वृद्धं तस्य व्यवहारान् च स्थगयितुं समर्थयति
[कोलोसियों ३:३] यतः यूयं मृताः, भवतः जीवनं च ख्रीष्टेन सह परमेश्वरे निगूढम् अस्ति। श्लोक 9 परस्परं मा मृषा वदन्तु, यतः यूयं वृद्धं तस्य कर्म च त्यक्तवन्तः।
(1) वृद्धं तस्य व्यवहारान् च स्थगितवान्
प्रश्नः- त्वं मृतः इति किम् ?उत्तरम् - "भवन्तः" इत्यस्य अर्थः अस्ति यत् वृद्धः मृतः, ख्रीष्टेन सह मृतः, पापस्य शरीरं नष्टं जातम्, सः च पापस्य दासः नास्ति, यतः यः मृतः सः पापात् मुक्तः अभवत्। सन्दर्भः रोमियो ६:६-७
प्रश्नः- अस्माकं “वृद्धः पापशरीरः” कदा मृतः?उत्तरम् : यदा येशुः क्रूसे स्थापितः तदा भवतः पापस्य वृद्धः पूर्वमेव मृतः विलुप्तः च आसीत्।
प्रश्नः- यदा प्रभुः क्रूसे स्थापितः तदा अहम् अद्यापि न जातः! पश्यन्तु, अद्यत्वे अपि अस्माकं “पापशरीरं” न जीवति वा?उत्तरम् : ईश्वरस्य सुसमाचारः भवद्भ्यः प्रचारितः अस्ति! "सुसमाचारस्य "उद्देश्यः" भवन्तं वदति यत् वृद्धः मृतः, पापस्य शरीरं नष्टं जातम्, भवन्तः च पापस्य दासाः न सन्ति। एतत् भवन्तं वदति यत् सुसमाचारस्य विश्वासं कर्तुं, विश्वासस्य पद्धतिं च प्रयोक्तव्यम् प्रभुः विश्वासं कर्तुं।मृत्युस्य उपमायां एकीकृत्य (विश्वासः) एकीकृत्य तस्य पुनरुत्थानस्य प्रतिरूपे एकीकृतः भवतु।
प्रश्नः- वयं वृद्धं कदा स्थगितवन्तः ?उत्तरम् : यदा भवान् येशुना विश्वासं करोति, सुसमाचारं विश्वसिति, सत्यं च अवगच्छति, तदा ख्रीष्टः अस्माकं पापानाम् कृते मृतः, दफनः, तृतीये दिने पुनरुत्थानः च अभवत्! त्वं ख्रीष्टेन सह पुनरुत्थापितः अभवः यदा त्वं पुनर्जन्मं प्राप्नोषि तदा त्वं वृद्धं पूर्वमेव स्थगितवान्। भवन्तः मन्यन्ते यत् एतत् सुसमाचारं भवन्तं उद्धारयितुं परमेश्वरस्य शक्तिः अस्ति, तथा च भवन्तः मसीहे "बप्तिस्मा" प्राप्तुं तस्य मृत्युसदृशे तस्य सह एकीभवितुं च इच्छन्ति; . अतः,
"बप्तिस्मा" इति कृत्यं यत् भवता वृद्धं वृद्धं च त्यक्तम् इति साक्ष्यं ददाति। किं भवन्तः स्पष्टतया अवगच्छन्ति ? सन्दर्भः रोमियो ६:३-७
प्रश्नः- वृद्धस्य के व्यवहाराः सन्ति ?उत्तरम् - वृद्धस्य दुष्टरागाः कामाः च।
मांसस्य कार्याणि स्पष्टानि सन्ति- व्यभिचारः, अशुद्धिः, व्यभिचारः, मूर्तिपूजा, जादूटोना, द्वेषः, कलहः, ईर्ष्या, क्रोधस्य प्रकोपः, गुटः, विवादः, पाषण्डः, ईर्ष्या च , मद्यपानम्, आनन्दः इत्यादयः। मया भवद्भ्यः पूर्वं उक्तं, इदानीं च वदामि यत् ये एतादृशं कार्यं कुर्वन्ति ते ईश्वरस्य राज्यस्य उत्तराधिकारं न प्राप्नुयुः। गलाती ५:१९-२१
(२) पुनर्जन्म नवपुरुषः वृद्धस्य मांसस्य न भवति
प्रश्नः- वयं कथं जानीमः यत् वयं पुरातनमानवमांसस्य न स्मः?उत्तरम् - यदि परमेश् वरस् य आत् मा युष् मासु निवसति तर्हि यूयं मांसस्य न अपितु आत् मायाः सन्ति। यदि कस्यचित् ख्रीष्टस्य आत्मा नास्ति तर्हि सः ख्रीष्टस्य नास्ति। रोमियो ८:९
टीका:
"ईश्वरस्य आत्मा" पितुः आत्मा, येशुना आत्मा येशुः पित्रा प्रेषितः पवित्रात्मानं युष्माकं हृदयेषु जीवितुं पृष्टवान् → यूयं पुनर्जन्म प्राप्नुथ:
१ जलात् आत्मा च जातः - योहन ३:५-७२ सुसमाचारस्य विश्वासात् जातः - १ कोरिन्थियों ४:१५
३ परमेश्वरात् जातः - योहनः १:१२-१३
पुनर्जन्मप्राप्तः नूतनः मनुष्यः पुरातनमांसस्य, पापस्य मृतशरीरस्य वा नष्टशरीरस्य वा नास्ति; , अनन्तजीवनम् आमेन्।
(३) नवपुरुषः क्रमेण वर्धते वृद्धः क्रमेण नाशयति
प्रश्नः- पुनर्जन्मिताः नवीनाः कुत्र वर्धन्ते ?उत्तरम् : "पुनर्जन्मितः नूतनः मनुष्यः" मसीहे जीवति ख्रीष्टस्य च सन्ति तथा च परमेश्वरे निगूढाः क्रमेण वर्धमानाः च सन्ति
यथा वृद्धस्य दृश्यमानं पापशरीरं, तस्य बाह्यशरीरस्य क्रमेण नाशः भवति वृद्धस्य मांसं आदमात् आगतं, अन्ते च पुनः आगमिष्यति धूलि। अतः, भवन्तः अवगच्छन्ति वा ? उत्पत्तिः ३:१९ सन्दर्भःअधोलिखितौ श्लोकद्वयं पश्यन्तु- १.
अतः वयं हृदयं न हास्यामः। यद्यपि बाह्यशरीरस्य नाशः भवति तथापि अन्तः हृदयं (अर्थात् हृदये निवसन् ईश्वरस्य आत्मा) दिने दिने नवीनीकरणं भवति। २ कोरिन्थियों ४:१६
यदि त्वं तस्य वचनं श्रुत्वा तस्य शिक्षां स्वीकृतवान्, तस्य सत्यं च ज्ञातवान् तर्हि कामस्य वञ्चनेन क्रमेण दुर्गतिम् अवाप्नुवन्तं पूर्वाचरणं पुरातनं आत्मानं त्यक्तव्यम्इफिसियों ४:२१-२२
नोटः- भ्रातरः भगिन्यः च पुनर्जन्मप्राप्तः पुरातनपुरुषस्य व्यवहारान् च स्थगितवान् यदि पवित्रात्मना प्रबुद्धाः जनाः पश्यन्ति, शृण्वन्ति च भविष्ये यदा वयं "पुनर्जन्म" साझां कुर्मः तदा विस्तरेण व्याख्यास्यति।
आवाम् एकत्र प्रार्थयामः: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीहः, पवित्रात्मनः धन्यवादं ददातु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयति, अस्माकं मनः उद्घाटयति च येन वयं आध्यात्मिकसत्यस्य प्रचारार्थं भवता प्रेषितान् सेवकान् द्रष्टुं श्रोतुं च शक्नुमः तथा च अस्मान् अवगन्तुं समर्थं कर्तुं शक्नुमः बाइबिल। वयं अवगच्छामः यत् ख्रीष्टः अस्माकं पापानाम् कृते क्रूसे मृतः, दफनः च अभवत्, येन वयं वृद्धं मनुष्यम् तस्य व्यवहारान् च त्यक्तवन्तः, मसीहस्य मृतात् पुनरुत्थानस्य माध्यमेन पुनः जन्म प्राप्नुमः, परमेश्वरस्य आत्मा च अस्माकं हृदयेषु जीवति, तथा च we experience पुनर्जन्मितः नूतनः मनुष्यः "मसीहे जीवति, क्रमेण नवीनः भवति, वर्धते च, ख्रीष्टस्य कदम्बेन पूर्णः च वर्धते; सः वृद्धस्य बाह्यशरीरस्य विच्छेदस्य अपि अनुभवं करोति, यत् क्रमेण नष्टं भवति। पुरातनः मनुष्यः आदमात् आगत्य रजः आसीत्, पुनः रजः भविष्यति।
प्रभुना येशुमसीहस्य नाम्ना! आमेन्
मम प्रियमातुः समर्पितं सुसमाचारम्भ्रातरः भगिन्यः ! संग्रहणं स्मर्यताम्
सुसमाचारस्य प्रतिलेखः : १.प्रभु येशुमसीहस्य चर्चः
---२०२१ ०१ १४--- ९.