ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
प्रकाशितवाक्यस्य २० श्लोकस्य ४ कृते बाइबिलम् उद्घाट्य एकत्र पठामः: अहं सिंहासनानि, तेषु उपविष्टान् जनान् च दृष्टवान्, तेषां न्यायाय अधिकारः दत्तः। येशुविषये परमेश् वरस् य वचने च साक्ष्यं दत्तवन्तः, पशूं वा तस्य प्रतिमां वा न पूजितवन्तः, ललाटेषु हस्तेषु वा तस्य चिह्नं न प्राप्तवन्तः, तेषां प्राणानां पुनरुत्थानं मया दृष्टम् ., ख्रीष्टेन सह सहस्रवर्षपर्यन्तं राज्यं कुर्वन्तु।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "सहस्राब्दी" २. प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! एकः सद्गुणी स्त्री【 चर्च 】कार्यकर्तारः प्रेषयतु, तेषां हस्तेषु लिखितेन सत्यवचनेन, यत् अस्माकं मोक्षस्य, महिमास्य, अस्माकं शरीरस्य मोक्षस्य च सुसमाचारः अस्ति। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आत्मानां नेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः: सहस्राब्दे प्रथमवारं पुनरुत्थापितानां सन्तानाम् अवगमनं कुर्वन्तु परमेश्वरस्य सर्वे बालकाः! धन्यः, पवित्रः, ख्रीष्टेन सह सहस्रवर्षपर्यन्तं राज्यं करिष्यति। आमेन् !
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
1. सहस्राब्दात् पूर्वं पुनरुत्थानम्
प्रकाशितवाक्यम् [अध्यायः २०:४] अहं सिंहासनानि, तेषु उपविष्टान् जनान् च दृष्टवान्, तेभ्यः न्यायस्य अधिकारः च दत्तः। येशुविषये साक्ष्यं दत्त्वा परमेश् वरस् य वचनम् अस् ति, येशुं वा तस्य प्रतिबिम्बं वा न पूजितवस् य च शिरः च्छिन्नाः, तेषां ललाटेषु हस्तेषु वा तस्य चिह्नं न प्राप्तवन्तः, तेषां प्राणान् मया दृष्टाः। ते सर्वे पुनरुत्थानं कृत्वा ख्रीष्टेन सह सहस्रवर्षपर्यन्तं राज्यं कृतवन्तः .
पृच्छतु: सहस्राब्दात् पूर्वं के पुनरुत्थापिताः आसन् ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
(१) येशुना साक्ष्यं दत्तवन्तः, परमेश्वरस्य वचनस्य कृते शिरः च्छिन्नाः च तेषां प्राणाः
पृच्छतु: ईश्वरकारणात् ये शिरच्छिन्नाः आसन् तेषां के आत्मानः।
उत्तरम्: ते तेषां प्राणाः सन्ति ये परमेश्वरस्य वचनस्य कारणात् येशुमसीहस्य सुसमाचारस्य साक्ष्यस्य च कारणात् हताः आसन्।
→→( इव ) यदा अहं पञ्चममुद्रां उद्घाटितवान् तदा अहं वेदीया अधः ईश्वरस्य वचनस्य कृते साक्ष्यस्य च कृते हतानां प्राणान् दृष्टवान्... ततः तेषां प्रत्येकं श्वेतवस्त्रं दत्तम्...! सन्दर्भ (प्रकाशितवाक्य ६:९) २.
(२) कदापि पशुं तस्य प्रतिमां वा न पूजितवान्
पृच्छतु: ये जनाः कदापि पशुं प्रतिबिम्बं च न पूजितवन्तः?
उत्तरम्: कदापि न पूजितः " । सर्प "प्राचीनाः सर्पाः, बृहत् रक्ता अजगराः, पिशाचाः, शैतानः। पशवः पशुप्रतिमाः च - यदि भवन्तः मिथ्यादेवतां, गुआनिन्, बुद्धं, नायकाः, महापुरुषाः, जगति मूर्तिः च न भजन्ति, भूमौ, समुद्रे, तथा च आकाशे पक्षिणः इत्यादयः ।
(३) न कश्चित् आत्मा ललाटे हस्ते वा चिह्नं प्राप्तः।
पृच्छतु: न दुःखं प्राप्तम्"। इदम् "किं चिह्नम्?"
उत्तरम्: न ललाटेषु हस्तेषु वा पशुचिह्नं न प्राप्तवन्तः .
अपि च सर्वेषां बृहत् वा लघु वा धनिकं दरिद्रं वा मुक्तं दासं वा दक्षिणहस्ते ललाटे वा चिह्नं प्राप्नोति । ...अत्र प्रज्ञा अस्ति, यः कश्चित् अवगच्छति, सः पशुस्य संख्यां गणयतु, यतः सा मनुष्यस्य संख्या अस्ति, तस्य संख्या षट् षष्टिः। सन्दर्भ (प्रकाशितवाक्य १३:१६,१८) १.
【टीका:】 १ ये येशुना साक्ष्यं दत्तवन्तः, परमेश्वरस्य वचनस्य कृते शिरः च्छिन्नाः च तेषां प्राणाः; २ ते पशुं तस्य प्रतिमां वा न पूजितवन्तः; ३ न कश्चित् आत्मा ललाटे हस्ते वा पशुचिह्नं प्राप्तवान्, ते सर्वे पुनरुत्थापिताः भवन्ति! आमेन्
→→ महिमा, पुरस्कारं, उत्तमं पुनरुत्थानं च प्राप्नुत! →→आम् १०० कालः, सन्ति ६० कालः, सन्ति ३० समय ! आमेन् । अतः, भवन्तः अवगच्छन्ति वा ?
केचन सुमृत्तिकायां पतित्वा फलं दत्तवन्तः, केचन शतगुणाः, केचन षष्टिगुणाः, केचन त्रिंशत्गुणाः। श्रोतुं कर्णाः यस्य सन्ति, सः शृणुत! " " .
→→ अनेके भ्रातरः भगिन्यः एतत् सत्यं मार्गं दृष्टवन्तः च... शान्ततया उपास्ते, शान्ततया शृणोतु, शान्ततया विश्वसितु, मौनेन भूः वचनं पालयेत् ! यदि भवन्तः न शृण्वन्ति तर्हि भवन्तः हानिम् अनुभविष्यन्ति . सन्दर्भ (मत्ती १३:८-९) १.
(4)ते सर्वे पुनरुत्थापिताः भवन्ति
पृच्छतु: के ते पुनरुत्थानाः?
उत्तरम्:
१ येशुना साक्ष्यं दत्तवन्तः, परमेश्वरस्य वचनस्य कृते शिरः च्छिन्नाः च तेषां प्राणाः , ९. (यथा विंशतिः प्रेरिताः ख्रीष्टीयसन्ताः च ये येशुं अनुसृत्य युगपर्यन्तं सुसमाचारस्य साक्ष्यं दत्तवन्तः)
२ न पशुं तस्य प्रतिमां वा पूजितवन्तः, ३ न, न कश्चित् ललाटे हस्ते वा पशुचिह्नं प्राप्तवान् । .
ते सर्वे पुनरुत्थापिताः भवन्ति! आमेन् ।
(5)एतत् प्रथमं पुनरुत्थानम्
(6)शेषाः मृताः अद्यापि न पुनरुत्थापिताः
पृच्छतु: के शेषाः मृताः ये अद्यापि न उत्थापिताः?
उत्तरम्: विस्तृतं व्याख्यानं अधः
" " . शेषाः मृताः "अद्यापि न पुनरुत्थानम्" इत्यस्य अर्थः : १.
१ ये जनाः “सर्पं”, अजगरं, पिशाचं, शैतानं च पूजयन्ति ;
२ ये पशूं तस्य प्रतिमां च पूजयन्ति स्म ;
3 येषां ललाटहस्तयोः पशुचिह्नं प्राप्तम् .
(७) धन्याः ते प्रथमपुनरुत्थाने भागं गृह्णन्ति, ख्रीष्टेन सह सहस्रवर्षपर्यन्तं राज्यं कुर्वन्ति
पृच्छतु: प्रथम पुनरुत्थाने सहभागी → कः आशीर्वादः अस्ति ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
1 धन्याः पवित्राः च यूयं ये प्रथमपुनरुत्थाने भागं गृह्णन्ति!
२ द्वितीयमृत्युः तेषु शक्तिः नास्ति।
३ तेषां न्यायः दत्तः।
4 ते परमेश्वरस्य ख्रीष्टस्य च याजकाः भविष्यन्ति, ते ख्रीष्टेन सह सहस्रवर्षं यावत् राज्यं करिष्यन्ति। सन्दर्भ (प्रकाशितवाक्य २०:६) २.
2. ख्रीष्टेन सह सहस्रवर्षपर्यन्तं राज्यं कुर्वन्तु
(१) ख्रीष्टेन सह सहस्रवर्षपर्यन्तं राज्यं कुरुत
पृच्छतु: ख्रीष्टेन सह (कियत्कालं यावत्) राज्यं कर्तुं प्रथमपुनरुत्थाने भागं गृह्णीत?
उत्तरम् : ते परमेश्वरस्य ख्रीष्टस्य च याजकाः भविष्यन्ति, ख्रीष्टेन सह सहस्रवर्षपर्यन्तं राज्यं करिष्यन्ति! आमेन् ।
(2)ईश्वरस्य ख्रीष्टस्य च याजकत्वेन
पृच्छतु: परमेश्वरस्य ख्रीष्टस्य च याजकाः कस्य उपरि शासनं कुर्वन्ति?
उत्तरम्: इजरायलस्य १४४,००० वंशजान् सहस्राब्दपर्यन्तं प्रबन्धयन्तु .
पृच्छतु: १४४,००० प्राणेभ्यः (वर्षसहस्रेषु) कति वंशजाः सन्ति ?
उत्तरम्: तेषां संख्या समुद्रवालुका इव संख्याः आसीत्, ते च समग्रं पृथिवीं पूरयन्ति स्म ।
टीका : तेषां वंशजाः कतिपयेषु दिनेषु म्रियमाणैः शिशवैः सह न जायन्ते, न च वृद्धाः जनाः सन्ति ये जीवनेन पूर्णाः न सन्ति → यथा उत्पत्तिग्रन्थे "आदम-हव्वा" इत्येतयोः पुत्रः सेठः, एनोशः, केनान्, मथुसेलः, लमेक, नोह च आयुः समानः एव। अतः, भवन्तः अवगच्छन्ति वा ?
फलवद्गुणैश्च पृथिवीं पूरयन्ति स्म | यथा, याकूबस्य परिवारः मिस्रदेशम् आगतः, कुलम् ७० जनाः (उत्पत्तिः ४६:२७ पश्यन्तु) तेषां बहवः बालकाः मिस्रदेशस्य "गोशेनदेशे" ४३० वर्षाणि यावत् अभवन् केवलं ६००,००० जनाः आसन् ये २० वर्षेभ्यः परं युद्धं कर्तुं समर्थाः आसन् त्रयः सहस्राणि पञ्चशतानि पञ्चाशत्, प्रत्यागच्छन्तीः महिलाः , विंशतिवर्षेभ्यः न्यूनाः जनाः अपि अधिकाः सन्ति; तेषां संख्या समुद्रवालुका इव सर्वा पृथिवीं पूरयति स्म । अतः, भवन्तः अवगच्छन्ति वा ? सन्दर्भ (प्रकाशितवाक्य २०:८-९) तथा यशायाह ६५:१७-२५।
(3)सहस्राब्दस्य अनन्तरम्
पृच्छतु: प्रथमे पुनरुत्थाने !
ते ख्रीष्टेन सह सहस्रवर्षपर्यन्तं राज्यं कृतवन्तः!
सहस्राब्दस्य अनन्तरं किम् ?
किं ते अद्यापि राजानः सन्ति ?
उत्तरम्: ते ख्रीष्टेन सह राज्यं करिष्यन्ति,
सदा सदा ! आमेन् ।
न पुनः शापः भविष्यति, यतः नगरे परमेश्वरस्य मेषस्य च सिंहासनं वर्तते, तस्य सेवकाः तस्य मुखं द्रक्ष्यन्ति। तेषां ललाटेषु तस्य नाम लिखितं भविष्यति। न पुनः रात्रौ भविष्यति, तेषां दीपानां सूर्यप्रकाशस्य वा आवश्यकता न भविष्यति, यतः प्रभुः परमेश्वरः तेभ्यः प्रकाशं दास्यति। ते शाश्वतं शाश्वतं राज्यं करिष्यन्ति . सन्दर्भ (प्रकाशितवाक्य २२:३-५) २.
3. शैतानः वर्षसहस्रं यावत् अगाधस्य कारागारं गतः
पृच्छतु: शैतानः कुतः आगतः?
उत्तरम्: स्वर्गात् पतन् दूतः .
स्वर्गे अन्यत् दर्शनं प्रादुर्भूतम्, सप्तशिरः दशशृङ्गः च सप्तशिरसि सप्तमुकुटयुक्तः महान् रक्तः अजगरः। तस्य पुच्छं नक्षत्राणां तृतीयभागं कर्ष्य भूमौ क्षिपत् । ...सन्दर्भः (प्रकाशितवाक्यम् १२:३-४)
पृच्छतु: पतनस्य अनन्तरं दूतः किं नाम आसीत् ?
उत्तरम्: " " . सर्प "पुराणः सर्पः, बृहत् रक्तः अजगरः अपि पिशाचः इति कथ्यते, शैतानः अपि उच्यते।"
पृच्छतु: शैतानः कति वर्षाणि अगाधस्य कारागारे आसीत्?
उत्तरम्: वर्षसहस्रम् .
अहं स्वर्गात् अवतरन्तं स्वर्गदूतं दृष्टवान्, तस्य हस्ते अगाधस्य कुञ्जी, महती शृङ्खला च आसीत्। सः अजगरं, तं प्राचीनं नागं, पिशाचम् अपि उच्यते, शैतानम् अपि उच्यते, गृहीतवान्। वर्षसहस्रं यावत् बद्ध्वा अतलगर्ते क्षिप्य अतलं गर्तं पिधाय मुद्रयतु , येन राष्ट्राणि न पुनः वञ्चयिष्यति। यदा वर्षसहस्रं समाप्तं भवति तदा तत् अस्थायीरूपेण मुक्तं कर्तव्यम्। सन्दर्भ (प्रकाशितवाक्य २०:१-३) १.
(टिप्पणी: अद्यत्वे चर्चमध्ये लोकप्रियाः शब्दाः →पूर्वसहस्राब्दी, सहस्राब्दीय, उत्तरसहस्राब्दी च सन्ति। एते सर्वे गलत् सिद्धान्तकथनानि सन्ति, अतः भवद्भिः बाइबिलं प्रति आगत्य सत्यस्य आज्ञापालनं कर्तव्यं, परमेश्वरस्य वचनं च श्रोतव्यम्!)
सुसमाचारस्य प्रतिलेखः तः
प्रभु येशुमसीहस्य चर्चः
एते पुण्यजनाः एकान्ते वसन्तः प्रजाषु न गणिताः।
यथा १४४,००० सती कुमारी भगवतः मेषस्य अनुसरणं कुर्वन्ति।
आमेन् !
→→शिखरात् पर्वतात् च तं पश्यामि;
एको वसन्तोऽयं जनः सर्वेषु जनेषु न गण्यते ।
गणना २३:९
प्रभुः येशुमसीहस्य कार्यकर्तृभिः: भ्राता वाङ्ग*युन्, भगिनी लियू, भगिनी झेङ्ग, भ्राता सेन्... अन्ये च कार्यकर्तारः ये उत्साहेन धनदानेन परिश्रमेण च सुसमाचारस्य कार्यस्य समर्थनं कुर्वन्ति, अन्ये च संताः ये अस्माभिः सह कार्यं कुर्वन्ति ये अस्मिन् सुसमाचारग्रन्थे विश्वासं कुर्वन्ति, तेषां नामानि जीवनग्रन्थे लिखितानि सन्ति। आमेन् ! सन्दर्भः फिलिप्पियों ४:३
स्तोत्रम् : सहस्राब्दस्य गीतम्
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - चर्च of lord jesus christ -क्लिक् कुर्वन्तु डाउनलोड करें।संग्रहण करें अस्माभिः सह सम्मिलिताः भवन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कुर्वन्तु।
QQ 2029296379 या 869026782 पर सम्पर्क करें
अस्तु! अद्य वयं अत्र अध्ययनं कृतवन्तः, संवादं कृतवन्तः, साझां कृतवन्तः च। आमेन्
समयः २०२२-०२-०२ ०८:५८:३७