ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
अस्माकं बाइबिलं कोलस्सियों अध्याय ३ श्लोक ९-१० यावत् उद्घाट्य एकत्र पठामः: परस्परं मा मृषा वदन्तु, यतः भवन्तः स्वस्य पुरातनं आत्मनः तस्य कर्माणि च विहाय नूतनं आत्मानं धारयन्ति। नवीनः मनुष्यः ज्ञाने नवीनः भवति स्वस्य प्रजापतिप्रतिमारूपेण।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "पृथक्" नहि। ३ वदन्तु प्रार्थनां च कुर्वन्तु: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! सद्गुणी स्त्री [मण्डली] तेषां हस्तेषु लिखितस्य उक्तस्य च सत्यस्य वचनस्य माध्यमेन श्रमिकान् प्रेषयति, यत् भवतः मोक्षस्य महिमायाश्च सुसमाचारः अस्ति। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः → नूतनं पुरुषं "परिधानं" कृत्वा वृद्धं "विच्छिन्नं" इति अवगच्छन्तु; .
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
"नवागतः" ।
सः हि अस्माकं शान्तिः, द्वयोः एकं कृत्वा, विभाजनप्राचीरं च भग्नवान्, स्वशरीरे च सः वैरं, नियमे लिखितान् विधानान् अपि नाशितवान् , "नवः पुरुषः" सृजति। द्वयोः माध्यमेन एवं सामञ्जस्यं प्राप्य। --इफिसियों २:१४-१५
यदि कोऽपि ख्रीष्टे अस्ति तर्हि सः "नवीनसृष्टिः" अस्ति। --२ कोरिन्थियों ५:१७
यदि परमेश् वरस् य आत् मा युष् माकं मध्ये निवसति, तर्हि यूयं शरीरस्य न, अपितु आत् मायाः सन्ति। यदि कस्यचित् ख्रीष्टस्य आत्मा नास्ति तर्हि सः ख्रीष्टस्य नास्ति। --रोमियो ८:९
[टीका]: यदि परमेश्वरस्य आत्मा भवतः अन्तः "निवसति" तर्हि भवन्तः मांसस्य न अपितु आत्मायाः सन्ति।
पृच्छतु: कथं नवपुरुषः वृद्धात् पृथक् भवति ?
उत्तरम्: ईश्वरस्य आत्मा "पवित्रात्मा" अस्ति तथा च तस्य पुत्रस्य आत्मा → भवतः हृदयेषु "निवसति" → अर्थात् "पुनर्जन्मः" नूतनः मनुष्यः वृद्धस्य "न अस्ति", आदमस्य मांसस्य, अपितु... पवित्र आत्मा। →"नवः मनुष्यः" धार्मिकतायाः कारणात् ख्रीष्टे जीवति; अतः "नवः पुरुषः" "वृद्धस्य" न भवति; मनुष्यः "नवः मनुष्यः" ख्रीष्टेन सह परमेश्वरे निगूढः अस्ति यावत् ख्रीष्टः न प्रत्यागच्छति → "नवः मनुष्यः" प्रकटितः → महिमायां ख्रीष्टेन सह प्रकटितः भवति। आमेन् ! अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ? सन्दर्भ-कोलोस्सी ३:३
"वृद्धः" ।
परस्परं मा मृषा वदन्तु, यतः यूयं वृद्धं तस्य आचरणं च त्यक्तवन्तः - कोलस्सी ३:९
यदि भवन्तः तस्य वचनं श्रुतवन्तः, तस्य शिक्षां स्वीकृतवन्तः, तस्य सत्यं च ज्ञातवन्तः, तर्हि भवन्तः स्वस्य पुरातनं स्वं त्यक्तुम् अर्हन्ति, यत् कामस्य वञ्चनाद्वारा दूषितं भवति --इफिसुसग्रन्थः ४:२१-२२
[टीका]: भवान् तस्य वचनं श्रुतवान्, तस्य शिक्षां प्राप्तवान्, तस्य सत्यं च ज्ञातवान् → भवान् "सत्यस्य वचनं" श्रुतवान् यतः भवान् ख्रीष्टे विश्वासं कृतवान्, तस्मात् भवान् प्रतिज्ञातं "पवित्रात्मा" मुद्रारूपेण प्राप्तवान् → भवान् पुनर्जन्म प्राप्नोत्! कुलुस्सी १:१३ पश्यन्तु। →एवं प्रकारेण त्वया "विस्थतः" →"वृद्धः वृद्धस्य व्यवहाराः च। अयं वृद्धः स्वार्थस्य वञ्चनाद् क्रमेण दुर्गतिम् अवाप्नोति →बाह्यशरीरं नश्यति।
१ "वृद्धस्य" शरीरं पापकारणात् मृतम् → क्रमेण क्षीणं जातम्, बाह्यशरीरं नष्टं जातम्, तंबूः विदारितः → अन्ते च पुनः रजः अभवत्
२ "नवः मनुष्यः" परमेश्वरस्य धर्मेण जीवति → "पवित्रात्मना" माध्यमेन ख्रीष्टे नवीनीकरणं निर्मितश्च भवति, दिने दिने नवीनीकरणं भवति, "वृद्धः" च भवति → ख्रीष्टस्य कदम्बेन परिपूर्णः भवति → ख्रीष्टः पुनः आगत्य प्रकटितः भवति महिमा । आमेन् ! अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ? सन्दर्भः - २ कोरिन्थियों ४:१६-१८
सम्यक्! अद्य अहं भवद्भिः सर्वैः सह मम साहचर्यं साझां कर्तुम् इच्छामि। आमेन्
२०२१.०६.०३