ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
प्रकाशितवाक्यस्य ९ अध्यायस्य १ श्लोकस्य कृते बाइबिलम् उद्घाट्य एकत्र पठामः: पञ्चमः दूतः ध्वनिं कृतवान्, अहं स्वर्गात् पृथिव्यां पतितं तारकं दृष्टवान्, तस्मै अगाधस्य कुञ्जी दत्ता।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "चतुर्थः दूतः तुरङ्गं ध्वनयति"। प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! एकः सद्गुणी स्त्री【 चर्च 】कार्यकर्तारः प्रेषयतु, तेषां हस्तेषु लिखितेन सत्यवचनेन, यत् अस्माकं मोक्षस्य, महिमास्य, अस्माकं शरीरस्य मोक्षस्य च सुसमाचारः अस्ति। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आत्मानां नेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः: पञ्चमः दूतः तुरहीवादितवान्, प्रेषितः दूतः अगाधं उद्घाटितवान् इति सर्वे पुत्राः पुत्र्याः च अवगच्छन्तु।
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
पञ्चमः दूतः तुरही वादयति
प्रकाशितवाक्यम् [अध्यायः ९:१] पञ्चमः दूतः ध्वनिं कृतवान्, अहं स्वर्गात् पृथिव्यां पतितं तारकं दृष्टवान्, तस्मै अगाधस्य कुञ्जी दत्ता।
(1) आकाशात् पृथिव्यां तारकं पतति
पृच्छतु: एकम्" नक्षत्र "किमर्थः?"
उत्तरम्: अत्र " . नक्षत्र "ईश्वरेण प्रेषितं दूतं निर्दिशति, अतलगर्तस्य कीलकं तस्मै दीयते अर्थात् अतलगर्तस्य कीलं प्रेषितस्य दूतस्य →→ तस्मै दीयते" इति। नक्षत्र "वर्तमाने दूत इति "अतलः गर्तः उद्घाटितः।"
( टीका: अत्र" नक्षत्र "भूमौ पतन्" अपि भूमौ पतितः इति वक्तुं शक्यते तथापि बहवः चर्चप्रचारकाः वस्तुतः " इति वदन्ति । शैतान "स्वर्गात् पतित्वा अगाधं उद्घाटयितुं कुञ्जीम् आदाय। किं ते सम्यक् सन्ति?" अतल गर्त "शैतानं बद्ध्वा स्थानं मुद्रयितुं च अस्ति। शैतानः स्वस्य दूतान् बध्नाति वा? किं भवन्तः तत् सम्यक् मन्यन्ते?"
पृच्छतु: अतलगर्तस्य कुञ्जी कः अर्हति ?
उत्तरम् : येशुः प्रेषिताः स्वर्गदूताः च → अगाधस्य कुञ्जीम् प्राप्तुं योग्याः सन्ति!
यः जीवति सः अहं मृतः आसम्, पश्यतु, अहं अनन्तकालं यावत् जीवामि; मृत्युस्य पातालस्य च कीलकं धारयन् . सन्दर्भ (प्रकाशितवाक्य १:१८) २.
अहम् अन्यं दृष्टवान् स्वर्गात् स्वर्गात् अवतीर्य अगाधस्य कुञ्जी हस्ते महती च शृङ्खला। सन्दर्भ (प्रकाशितवाक्य २०:१) २.
(२) अतलः गर्तः उद्घाटितः
इदम्" नक्षत्र "वर्तमाने दूत इति "ततः सः अतलं गर्तं उद्घाटितवान्, ततः गर्तात् धूमः महान् भट्ट्याः धूमः इव आगतः, सूर्यः आकाशः च धूमस्य कारणेन अन्धकारमयः अभवत्। सन्दर्भः (प्रकाशितवाक्यम् ९:२)
(३) धूमात् शलभाः बहिः उड्डीयन्ते स्म
धूमात् शलभाः निर्गत्य पृथिव्यां उड्डीयन्ते स्म, पृथिव्यां वृश्चिकानां शक्तिः इव तेभ्यः शक्तिः दत्ता, भूमौ तृणानां हरितवस्तूनाम् अपि मा हानिं कुरु इति भूमौ न कस्मिन् अपि वृक्षे, ललाटे देवं विना।" imprinted person. परन्तु शलभानां तेषां वधः न भवति स्म, किन्तु तेषां केवलं पञ्चमासान् यावत् दुःखं भवितुमर्हति स्म । वृश्चिकदंष्ट्रा इव वेदना । तेषु दिनेषु जनाः मृत्युं याचन्ते स्म, परन्तु तेषां मृत्योः अनुमतिः नासीत्, परन्तु मृत्युः तेभ्यः पलायितवान् । सन्दर्भ (प्रकाशितवाक्य ९:३-६) २.
【 ९. टिड्डी आकारः 】 २.
शलभाः युद्धाय सज्जा अश्वाकाराः शिरसि सुवर्णमुकुटवत्मुखाः, केशाः स्त्रियाः केशाः, सिंहदन्ताः च । तस्य वक्षसि कवचम् आसीत्, लोहकवचम् इव । तेषां पक्षानां शब्दः यथा बह्वी रथश्वानां युद्धे द्रुतगतिनाम् । वृश्चिकसदृशं पुच्छं तस्य पुच्छे विषयुक्तः हुकः पञ्चमासान् यावत् जनान् क्षतिं कर्तुं शक्नोति । सन्दर्भ (प्रकाशितवाक्य ९:७-१०) १.
पृच्छतु: शलम्बस्य किम् अर्थः ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
१ युद्धाश्वाः ये प्राचीनकाले युद्धस्य पूर्वाभासयन्ति स्म .
२ अधुना प्रकाराः टङ्काः, तोपाः, युद्धविमानाः च सन्ति .
३ विश्वस्य अन्तः कृत्रिमबुद्धेः रोबोट् संश्लेषणस्य उद्भवस्य पूर्वाभासं करोति .
(4) तत्र तेषां राजा इति अतलगर्तस्य दूतः
पृच्छतु: अगाधस्य कः दूतः ?
उत्तरम्: " " . सर्प "शैतानः पिशाचः तेषां राजा अस्ति, यस्य नाम हिब्रूभाषायां अबादोन्, ग्रीकभाषायां च अपोलियन इति।"
अगाधस्य दूतः तेषां राजा अस्ति, यस्य नाम हिब्रूभाषायां अबादोन्, ग्रीकभाषायां अपोलियन् इति। प्रथमा आपदा गता, परन्तु द्वौ अपि आपदा आगच्छन्ति। सन्दर्भ (प्रकाशितवाक्य ९:११-१२) १.
पाठसाझेदारीप्रवचनाः, येशुमसीहस्य कार्यकर्तारः, भ्राता वाङ्ग*युन्, भगिनी लियू, भगिनी झेङ्गः, भ्राता सेन्, अन्ये च सहकर्मचारिणः, येशुमसीहस्य चर्चस्य सुसमाचारकार्यस्य समर्थनं कुर्वन्ति, एकत्र कार्यं कुर्वन्ति च . यथा बाइबिले लिखितम् अस्ति यत् अहं ज्ञानिनां बुद्धिं नाशयिष्यामि, ज्ञानिनां च अवगमनं परित्यक्ष्यामि - ते अल्पसंस्कृतेः अल्पशिक्षणस्य च सह पर्वतात् क्रिश्चियनानाम् एकः समूहः अस्ति, एतत् निष्पद्यते यत् ख्रीष्टस्य प्रेम्णः प्रेरणा भवति them. आमेन्
स्तोत्रम् : आपदातः पलायनम्
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - प्रभु येशुमसीहस्य चर्चः -क्लिक् कुर्वन्तु डाउनलोड करें।संग्रहण करें अस्माभिः सह सम्मिलितं भवन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कुर्वन्तु।
QQ 2029296379 या 869026782 पर सम्पर्क करें
अस्तु! अद्य वयं अत्र अध्ययनं कृतवन्तः, संवादं कृतवन्तः, साझां कृतवन्तः च। आमेन्