ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन् । मत्ती अध्यायः १३ श्लोकः ३० यावत् अस्माकं बाइबिलम् उद्घाट्य एकत्र पठामः: एतौ एकत्र वर्धताम्, कटनीयं प्रतीक्षमाणौ। फलानां कटनीसमये अहं कटनकारान् वक्ष्यामि, प्रथमं तृणानि सङ्गृह्य पुटेषु बद्ध्वा दहनार्थं स्थापयन्तु। ’” इति ।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "पृथक्" नहि। ४ वदन्तु प्रार्थनां च कुर्वन्तु: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! एकः सद्गुणी स्त्री【 चर्चः] श्रमिकान्** प्रेषयति हस्ते लेखनं कृत्वा " हेडफोन रिसीवर मोड"। यत् सत्यस्य वचनं प्रचारितं तत् भवतः मोक्षस्य सुसमाचारः अस्ति। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः → सत् "गोधूमः" स्वर्गराज्यस्य पुत्रः इति अवगच्छन्तु; फलानां कटनीसमये "गोधूमस्य" तृणानां पृथक्करणम् . उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
(1) गोधूमतृणयोः दृष्टान्तः
आवाम् बाइबिलम्, मत्ती १३, श्लोकः २४-३० अध्ययनं कुर्मः, तत् परिवर्त्य एकत्र पठामः: येशुना तेभ्यः अन्यत् दृष्टान्तं कथितवान् यत्, "स्वर्गराज्यं यथा मनुष्यः स्वक्षेत्रे उत्तमं बीजं रोपयति स्म। सः सुप्तः सन् तस्य शत्रुः आगत्य गोधूमेषु तृणानि रोपयन् ततः गतः। यदा अंकुराः अङ्कुरिताः कर्णाः च अङ्कुरिताः।" , the tares also भूस्वामिनः सेवकः आगत्य तं अवदत्, "प्रभु, भवान् क्षेत्रे सुबीजं न रोपितवान्? तृणानि कुतः आगतानि?" सः अवदत्, "एतत् शत्रुकार्यम्" इति सेवकः अवदत्, "किं त्वं तान् बहिः सङ्गृहीतुं इच्छसि?" ." अहं फलानां कटनीकाले वदामि, प्रथमं तृणानि सङ्गृह्य पुटरूपेण बद्ध्वा दहनार्थं स्थापयन्तु, किन्तु गोधूमः कोष्ठे सङ्गृहीतव्यः।'"
(2) गोधूमः स्वर्गराज्यस्य पुत्रः;
मत्ती ३६-४३ ततः यीशुः जनसमूहं त्यक्त्वा गृहं प्रविष्टवान्। तस्य शिष्याः तस्य समीपम् आगत्य अवदन् क्षेत्रे तृणानां दृष्टान्तं कथयतु सः प्रत्युवाच यः सत्बीजं वपयति सः मनुष्यस्य पुत्रः, क्षेत्रं जगत्, सत्बीजस्य सन्तानाः राज्यं तृणं च दुष्टाः। तृणानि सङ्गृह्य अग्निना दह्यन्ते, अतः युगस्य अन्ते मनुष्यपुत्रः स्वदूतान् प्रेषयिष्यति, ते च सर्वान् अपराधिनः दुष्टान् च स्वराज्यात् बहिः सङ्गृह्य अग्निभट्ट्यां क्षिपन्ति ;
[टीका]: वयं अभिलेखनार्थं उपर्युक्तशास्त्राणां अध्ययनं कुर्मः →प्रभु येशुना बीजरोपणार्थं "गोधूमम्" "तृणं" च रूपकरूपेण प्रयुक्तम्→
१ स्वर्गपुत्रः : १. "क्षेत्रम्" जगत् निर्दिशति, यः सुबीजं "गोधूमम्" रोपयति सः मनुष्यस्य पुत्रः → येशुः! "सद्बीजम्" परमेश्वरस्य वचनम् अस्ति - लूका ८:११ पश्यन्तु → "सत्बीजम्" स्वर्गराज्यस्य पुत्रः अस्ति;
२ दुष्टस्य पुत्राः : १. यदा जनाः सुप्ताः आसन्, तदा कश्चन शत्रुः आगत्य गोधूमस्य "क्षेत्रे" "तृणं" रोपयति स्म, ततः प्रस्थितवान् → "तृणं" दुष्टस्य पुत्राः सन्ति; of the world havesting जनाः स्वर्गदूताः सन्ति। तृणानि सङ्गृह्य अग्निना दहन्तु, तथैव जगतः अन्ते भविष्यति।
अत: "गोधूम" देवात् जायते → स्वर्गराज्यस्य पुत्र: "तृण" "नागात्" जायते → दुष्टस्य पुत्रः → गोधूमः तृणं च विच्छिन्नं कुरु स्पष्टतया अवगच्छन्तु?
सम्यक्! अद्य अहं भवद्भिः सर्वैः सह मम साहचर्यं साझां कर्तुम् इच्छामि। आमेन्