ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
प्रकाशितवाक्यस्य २० अध्यायस्य १२ श्लोकं यावत् बाइबिलम् उद्घाट्य एकत्र पठामः: अहं च मृतान् लघु-बृहान् सिंहासनस्य पुरतः स्थितान् दृष्टवान्। पुस्तकानि उद्घाटितानि, अन्यत् पुस्तकं च उद्घाटितम्, यत् जीवनस्य पुस्तकम् अस्ति। एतेषु पुस्तकेषु यत् लिखितं तदनुसारं तेषां कर्मणानुसारं मृतानां न्यायः भवति स्म ।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "प्रकरणसञ्चिका उद्घाटिता अस्ति"। प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! एकः सद्गुणी स्त्री【 चर्च 】कार्यकर्तारः प्रेषयतु, तेषां हस्तेषु लिखितेन सत्यवचनेन, यत् अस्माकं मोक्षस्य, महिमास्य, अस्माकं शरीरस्य मोक्षस्य च सुसमाचारः अस्ति। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आत्मानां नेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः: ईश्वरस्य सर्वे बालकाः अवगच्छन्तु यत् "पुस्तकानि उद्घाटितानि" मृतानां न्यायः एतेषु पुस्तकेषु यत् अभिलेखितं तदनुसारं तेषां कर्मणानुसारं च भविष्यति।
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
प्रकरणसञ्चिका विस्तारयति :
→→तेषां कर्मणानुसारेण न्यायः भवतु .
प्रकाशितवाक्यम् २० [अध्यायः श्लोकः १२] अहं मृतान् लघु-बृहान् सिंहासनस्य पुरतः स्थितान् दृष्टवान्। प्रकरणसञ्चिका उद्घाटिता भवति , अपरं खण्डं च उद्घाटितम्, यत् जीवनस्य पुस्तकम् अस्ति। एतेषु पुस्तकेषु यत् लिखितं तदनुसारं मृतानां कर्मणानुसारं न्यायः कृतः । .
(1) सर्वेषां मृत्योः नियतः, मृत्योः अनन्तरं न्यायः भविष्यति
दैवनुसारेण सर्वेषां एकवारं मृत्योः नियतः । मृत्योः अनन्तरं न्यायः भवति . सन्दर्भ (इब्रानी ९:२७) १.
(२) न्यायः ईश्वरस्य गृहात् आरभ्यते
यतः कालः आगतः, . न्यायः परमेश्वरस्य गृहात् आरभ्यते . यदि अस्माभिः आरभ्यते तर्हि ये परमेश्वरस्य सुसमाचारं न विश्वसन्ति तेषां कृते किं परिणामः भविष्यति? सन्दर्भ (१ पत्रुस ४:१७) १.
(३) ख्रीष्टे मज्जनं कुरुत, मृतं, दफनम्, पुनरुत्थानं च न्यायात् मुक्तः भवेत्
पृच्छतु: ये ख्रीष्टस्य मृत्युं मज्जन्ति ते किमर्थं न्यायात् मुक्ताः सन्ति?
उत्तरम्: यतः" बप्तिस्मां कृतवान् "ये ख्रीष्टेन सह म्रियन्ते ते ख्रीष्टेन सह तस्य मृत्युरूपेण एकीकृताः भवन्ति →।" वृद्धः ख्रीष्टेन सह न्यायितः अस्ति , एकत्र क्रूसे स्थापिताः, एकत्र मृताः, एकत्र दफनाः च अभवन्, येन पापस्य शरीरस्य नाशः भवति → इति न्यायः परमेश्वरस्य गृहात् आरभ्यते ;
ख्रीष्टः मृतात् पुनरुत्थितः पुनर्जन्म अस्मान् प्रति, २. न पुनः अहमेव इदानीं जीवति , मम कृते जीवति ख्रीष्टः एव! अहं पुनर्जन्म ( नवागतः )’s जीवनं स्वर्गे, ख्रीष्टे, ख्रीष्टेन सह परमेश्वरे निगूढं, पितुः परमेश्वरस्य दक्षिणभागे! आमेन् । यदि भवान् मसीहे तिष्ठति तर्हि परमेश्वरात् जातः नूतनः मनुष्यः कदापि पापं न करिष्यति, परमेश्वरात् जातः प्रत्येकः बालकः कदापि पापं न करिष्यति! न पापम् कथं न्यायः करणीयः ? किं त्वं सम्यक् वदसि ? अतः न्यायात् अप्रतिरक्षितः ! अतः, भवन्तः अवगच्छन्ति वा ?
किं यूयं न जानथ यत् ये ख्रीष्टे येशुना मज्जितवन्तः ते तस्य मृत्योः मज्जनं प्राप्तवन्तः? अतः, वयं मृत्योः मज्जनद्वारा तस्य सह दफनाः स्मः , यथा ख्रीष्टः पितुः महिम्ना मृतात् पुनरुत्थापितः, तथैव वयं प्रत्येकं चालनं जीवनस्य नवीनतां प्राप्नुमः। यदि वयं तस्य मृत्युसदृशे तस्य सह मिलितवन्तः तर्हि वयं तस्य पुनरुत्थानस्य सदृशे अपि तस्य सह संयोजिताः भविष्यामः। यथा वयं पापस्य दासाः न भविष्यामः ;सन्दर्भः (रोमियो ६:३-६)
(4)सहस्राब्दस्य प्रथमः पुनरुत्थानम् न भागः , शेषमृतानां न्यायः अभवत्
एतत् प्रथमं पुनरुत्थानम्। ( शेषाः मृताः अद्यापि न पुनरुत्थापिताः , यावत् वर्षसहस्राणि न समाप्ताः। ) सन्दर्भ (प्रकाशितवाक्य २०:५) २.
(५) प्रभुः स्वजनानाम् न्यायं करिष्यति, तेषां प्रतिशोधं च करिष्यति
स्तोत्रम् [9:4] यतः त्वया मम प्रतिशोधः कृतः, मम रक्षणं च कृतवान्;
वयं हि जानीमः कः अवदत्- " प्रतिशोधः मम, अहं प्रतिदास्यामि "; तथा च: "भगवः स्वजनस्य न्यायं करिष्यति। "जीवितस्य परमेश्वरस्य हस्ते पतनं कियत् भयंकरं भवति! सन्दर्भः (इब्रानियों १०:३०-३१)
(६) भगवान् प्रजां प्रतिशोधं कृत्वा तेषां नामानि अददात् भवतः नाम त्यजतु जीवनपुस्तके
अस्य कारणात् इति मृतानां अपि सुसमाचारः प्रचारितः अस्ति अस्माभिः तान् आह्वयितुं आवश्यकम् मनुष्यानुसारं मांसस्य न्यायः भवति , तेषाम् आध्यात्मिकता किन्तु ईश्वरेण जीवनं . सन्दर्भ (१ पत्रुस ४:६) २.
( टीका: यावद् आदमस्य मूलतः वर्धमाना शाखा अस्ति, तावत् यावत्। नहि इत्यस्मात्" सर्प "यत् बीजं जायते, पिशाचस्य रोपितानि तृणानि, "। तेषां सर्वेषां अवसरः अस्ति भवतः नाम त्यजतु जीवनपुस्तके लिखितम् , एषः एव पितुः परमेश्वरस्य प्रेम, दया, न्यायः च; यदि " " . सर्प "जाताः वंशजाः।" पिशाचः यत् वपयति तत् तृणानि उपनयति जीवनस्य पुस्तके भवतः नाम त्यक्तुं कोऽपि उपायः नास्ति →→यथा कैनः, यहूदाः यः प्रभुं द्रोहं कृतवान्, तथा च फरीसीसदृशाः जनाः ये प्रभुं येशुना सत्यस्य च विरोधं कुर्वन्ति, येशुः अवदत्! तेषां पिता पिशाचः, ते तस्य बालकाः। एतेषां नाम त्यक्तुं स्मर्तुं वा न प्रयोजनं यतः अग्निसरोवरं तेषां एव । अतः, भवन्तः अवगच्छन्ति वा ? ) ९.
(7) इस्राएलस्य द्वादशगोत्राणां न्यायः
येशुः अवदत्, “हे मम अनुयायिनः, अहं युष्मान् सत्यं वदामि, यदा मनुष्यपुत्रः पुनर्स्थापनसमये स्वस्य गौरवपूर्णसिंहासनस्य उपरि उपविशति, तदा यूयं द्वादशसिंहासनेषु उपविशन्ति। इस्राएलस्य द्वादशगोत्राणां न्यायः . सन्दर्भ (मत्ती १९:२८) २.
(8) मृतानां जीवानां च न्यायः
एतादृशेन हृदयेन इतः परं भवन्तः अस्मिन् जगति शेषं समयं मानवस्य इच्छानुसारं न अपितु केवलं ईश्वरस्य इच्छानुसारं जीवितुं शक्नुवन्ति। यतः वयं अन्यजातीयानां कामनाम् अनुसृत्य यौन-अनैतिक-दुष्ट-काम-मद्य-विलास-पान-, घृणित-मूर्ति-पूजा-जीवितवन्तः। एतेषु ते विचित्रं मन्यन्ते यत् त्वं तेषां सह क्षयमार्गे न गच्छसि, ते च त्वां निन्दन्ति। ते तत्र भविष्यन्ति जीवानां मृतानां च न्यायं कुर्वन् भगवतः समक्षं लेखान् दातुं . सन्दर्भ (१ पत्रुस ४:२-५) १.
(9)पतितदूतानां न्यायः
सन्ति च ये स्वर्गदूताः स्वकर्तव्यं न पालयित्वा स्वनिवासं त्यक्तवन्तः, परन्तु भगवता तान् अन्धकारे सदा शृङ्खलाभिः निरुद्धवान्। महादिनस्य न्यायं प्रतीक्षमाणः . सन्दर्भ (यहूदा १:६) २.
यदि स्वर्गदूताः पापं कृतवन्तः अपि परमेश् वरः सहिष्णुः न अभवत्, तान् नरकं पातयित्वा अन्धकारस्य गर्ते समर्पितवान् । परीक्षणं प्रतीक्षमाणः . सन्दर्भ (२ पत्रुस २:४) २.
(10) मिथ्याभविष्यद्वादिनां न्यायः, ये पशुं तस्य प्रतिमां च पूजितवन्तः
तस्मिन् दिने अहं करिष्यामि इति सेनापतिः वदति भूमितः मूर्तिनाम नाशय | , न पुनः स्मर्यते एषा भूमिः अपि भविष्यति न पुनः मिथ्याभविष्यद्वादिनो अशुद्धाः आत्मानः च . सन्दर्भ (जकराह १३:२) १.
(11) ललाटहस्तयोः पशुचिह्नं प्राप्तानां न्यायः
तृतीयः दूतः तान् अनुसृत्य उच्चैः उक्तवान् । यदि कश्चित् पशुं तस्य प्रतिमां वा पूजयित्वा ललाटे हस्ते वा चिह्नं प्राप्नोति , अयं मनुष्यः परमेश्वरस्य क्रोधस्य मद्यम् अपि पिबति, परमेश्वरस्य क्रोधस्य प्याले प्रक्षिप्तः मद्यः शुद्धः अमिश्रितः च भविष्यति। सः पवित्रदूतानां सान्निध्ये मेषस्य च सान्निध्ये अग्निना गन्धकेन च पीडितः भविष्यति। तस्य पीडनस्य धूमः सदा नित्यं आरोहति। ये पशुं तस्य प्रतिमां च पूजयन्ति, तस्य नामचिह्नं च प्राप्नुवन्ति, तेषां अहोरात्रौ विश्रामः न भविष्यति। "सन्दर्भः (प्रकाशितवाक्यम् १४:९-११)
(12) यदि कस्यचित् नाम जीवनपुस्तके न लिखितं तर्हि सः अग्निसरोवरे क्षिप्तः ।
जीवनग्रन्थे यदि कस्यचित् नाम न लिखितम्, सः अग्निसरोवरे क्षिप्ताः . सन्दर्भ (प्रकाशितवाक्य २०:१५) २.
किन्तु कायराः, अविश्वासिनः, घृणिताः, घातकाः, यौन-अनैतिकाः, जादूगराः, मूर्तिपूजकाः, सर्वे मृषावादिनः च—एते गन्धेन दह्यमानस्य अग्निसरोवरे भविष्यन्ति। "सन्दर्भः (प्रकाशितवाक्यम् २१:८)
सुसमाचारस्य प्रतिलेखस्य साझेदारी! परमेश्वरस्य आत्मा येशुमसीहस्य कार्यकर्तारः, भ्राता वाङ्ग*युन्, भगिनी लियू, भगिनी झेङ्ग, भ्राता सेन् इत्यादीन् सहकर्मचारिणः येशुमसीहस्य चर्चस्य सुसमाचारकार्यस्य समर्थनं कर्तुं एकत्र कार्यं कर्तुं च प्रेरितवान्। ते येशुमसीहस्य सुसमाचारं प्रचारयन्ति, सुसमाचारः यः जनान् उद्धारं, महिमाम्, तेषां शरीरं च मोचयितुं च अनुमतिं ददाति! आमेन्
स्तोत्रम् : नष्टोद्यानम्
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - प्रभु येशुमसीहस्य चर्चः -क्लिक् कुर्वन्तु डाउनलोड करें।संग्रहण करें अस्माभिः सह सम्मिलिताः भवन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कुर्वन्तु।
QQ 2029296379 या 869026782 पर सम्पर्क करें
अस्तु! अद्य वयं अत्र अध्ययनं कृतवन्तः, संवादं कृतवन्तः, साझां कृतवन्तः च। आमेन्
समयः २०२१-१२-२२ २०:४७:४६