ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
प्रकाशितवाक्यस्य अध्यायः ११, श्लोकः १५ यावत् बाइबिलम् उद्घाट्य एकत्र पठामः: सप्तमः स्वर्गदूतः स्वस्य तुरही वादयति स्म, तदा स्वर्गे उच्चैः स्वरः अभवत् यत्, “अस्य जगतः राज्यानि अस्माकं प्रभुस्य तस्य ख्रीष्टस्य च राज्यानि अभवन्, सः च अनन्तकालं यावत् राज्यं करिष्यति।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "येशुना द्वितीयागमनम्"। नहि। २ वदन्तु प्रार्थनां च कुर्वन्तु: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! एकः सद्गुणी स्त्री【 चर्च 】कार्यकर्तारः प्रेषयतु, तेषां हस्तेषु लिखितेन सत्यवचनेन, यत् अस्माकं मोक्षस्य, महिमास्य, अस्माकं शरीरस्य मोक्षस्य च सुसमाचारः अस्ति। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आत्मानां नेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः: ईश्वरस्य सर्वे बालकाः तत् दिवसं अवगच्छन्तु १ मेषः सप्तमुद्राः उद्घाटयति, २ सप्त देवदूताः तुरङ्गं वादयन्ति स्म, ३ सप्त स्वर्गदूताः कटोराः पातितवन्तः, परमेश्वरस्य रहस्यपूर्णवस्तूनि च सम्पन्नानि - ततः प्रभुः येशुमसीहः आगतः! आमेन् . उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
1. मेषः सप्तममुद्रां उद्घाटयति
यदा मेषः सप्तममुद्रां उद्घाटयति , प्रायः द्वौ क्षणौ यावत् आकाशः मौनम् आसीत् । अहं सप्त दूतान् परमेश् वरस् य पुरतः स्थितान् दृष्टवान्, तेभ्यः सप्त तुरङ्गाः दत्ताः। सन्दर्भ (प्रकाशितवाक्य ८:१-२) २.
पृच्छतु: आकाशे मौनं क्षणद्वयं यावत् किं जातम् ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
(1) सप्त तुरिकाः सप्तदूतेभ्यः दत्ताः सन्ति
(२) सर्वे सन्ताः ख्रीष्टस्य सुगन्धं धारयित्वा परमेश्वरस्य समक्षं आगच्छन्ति
(३) दूतः धूपपात्रं गृहीत्वा वेदितः अग्निना पूरयित्वा भूमौ पातितवान् .
अन्यः स्वर्गदूतः सुवर्णधूपपात्रं गृहीत्वा वेदीपार्श्वे स्थितवान्। सिंहासनस्य पुरतः सुवर्णवेद्यां सर्वेषां सन्तानाम् प्रार्थनाभिः सह बहु धूपं दत्तम्। धूपस्य धूमः, सन्तानाम् प्रार्थना च स्वर्गदूतस्य हस्तात् ईश्वरस्य समीपं आरुह्य . सः दूतः धूपपात्रं गृहीत्वा वेदितः अग्निना पूरयित्वा पृथिव्यां प्रक्षिप्तवान्, तदा गरजाः, उच्चैः शब्दाः, विद्युत्, भूकम्पाः च अभवन्। सन्दर्भ (प्रकाशितवाक्य ८:३-५) २.
2. सप्तमः दूतः तुरही वादयति
(1)अन्तिमवारं तुरही उच्चैः ध्वनितवती
(२) अस्य जगतः राज्यं अस्माकं प्रभुस्य तस्य ख्रीष्टस्य च राज्यं जातम्
(३) येशुमसीहः अनन्तकालं यावत् राजारूपेण राज्यं करिष्यति
(4)चतुर्विंशतिः वृद्धाः ईश्वरं भजन्ति
सप्तमः स्वर्गदूतः तुरहीं वादयति स्म, स्वर्गात् उच्चैः स्वरः अवदत्, “ अस्य जगतः राज्यानि अस्माकं प्रभुस्य तस्य ख्रीष्टस्य च राज्यानि अभवन् ; "ईश्वरस्य पुरतः आसनेषु उपविष्टाः चतुर्विंशतिवृद्धाः भूमौ मुखेन पतित्वा ईश्वरं पूजयन्ति स्म, "हे भगवन् परमेश्वरः, सर्वशक्तिमान्, यः आसीत्, अस्ति च, वयं भवन्तं धन्यवादं दद्मः! यतः त्वं महतीं शक्तिं धारयसि राजा भवसि। राष्ट्राणि क्रुद्धानि सन्ति, तव क्रोधः आगतः, मृतानां न्यायस्य समयः आगतः, तव सेवकानां, संतानां च, ये तव नाम्ना भयभीताः सन्ति, तेषां फलस्य समयः आगतः ये जगत् दूषयिष्यन्ति तेषां कृते आगच्छन्तु। "सन्दर्भः (प्रकाशितवाक्यम् ११:१५-१८)
3. सप्तमः दूतः कटोरा वायुना पातितवान्
सप्तमः दूतः स्वकटोरा वायुना प्रक्षिप्य मन्दिरे सिंहासनात् उच्चैः स्वरः आगतः, “ कृतम् ! "सन्दर्भः (प्रकाशितवाक्यम् १६:१७)
पृच्छतु: यत् घटितं [कृतम्] !
उत्तरम्: विस्तृतं व्याख्यानं अधः
(१) ईश्वरस्य रहस्यपूर्णानि कार्याणि सम्पन्नानि
समुद्रे पृथिव्यां च गच्छन्तं यः दूतः मया दृष्टः सः स्वर्गं प्रति दक्षिणहस्तं उत्थाप्य स्वर्गं तस्मिन् सर्वं च पृथिवीं च पृथिव्यां सर्वं समुद्रं तस्मिन् सर्वं च सृष्टवान् यः नित्यं च जीवति इति शपथं कृतवान् ever, saying : “न पुनः समयः (अथवा अनुवादः: न पुनः विलम्बः) किन्तु यदा सप्तमः स्वर्गदूतः स्वस्य तुरही वादयति तदा परमेश्वरस्य रहस्यं पूर्णं भविष्यति, यथा परमेश्वरः स्वसेवकान् भविष्यद्वादिभ्यः सुसमाचारं प्रचारितवान् सन्दर्भ (प्रकाशितवाक्यम् १०:५-७) १.
(2)अस्य जगतः राज्यं अस्माकं प्रभुमसीहस्य राज्यं जातम्
सप्तमः स्वर्गदूतः स्वस्य तुरही वादयति स्म, स्वर्गे उच्चैः स्वरः आसीत् यत्, "अस्य जगतः राज्यानि अस्माकं प्रभुस्य तस्य ख्रीष्टस्य च राज्यं जातम्, सः च अनन्तकालं यावत् राज्यं करिष्यति (प्रकाशितवाक्यम् ११:१५ ) ९.
(3)अस्माकं परमेश्वरः सर्वशक्तिमान् प्रभुः राज्यं करोति
सिंहासनात् एकः स्वरः आगतः, "हे सर्वे ईश्वरस्य सेवकाः, ये कश्चित् तस्मात् भयभीताः, बृहत्-बृहत्-अस्माकं परमेश्वरस्य स्तुतिं कुरुत!" महागर्जनस्य शब्दः, " हलेलुयाह! यतः प्रभुः अस्माकं परमेश्वरः सर्वशक्तिमान् राज्यं करोति" इति सन्दर्भः (प्रकाशितवाक्यम् १९:५-६)।
(4)मेषस्य विवाहस्य समयः आगतः
(5)वधूया अपि स्वयमेव सज्जीकृता अस्ति
(६) सुन्दरं लिनेन वस्त्रं उज्ज्वलं शुद्धं च लब्धम्
(७) चर्चः (वधूः) आकृष्टः भवति
वयं हर्षं कुर्मः, तस्य महिमां च ददामः। यतः मेषशावकस्य विवाहः आगतः, वधूः च सज्जीकृता, उज्ज्वलशुक्लवस्त्राणि च धारयितुं तस्याः अनुग्रहः प्राप्तः। (सूक्ष्मलिनः सन्तानाम् धर्मः अस्ति।) दूतः मां अवदत्, “लिखतु। धन्याः ये मेषस्य विवाहभोजने आमन्त्रिताः सन्ति ! ” सः मां अवदत्, “एतत् ईश्वरस्य सत्यं वचनम् अस्ति।” ” सन्दर्भः (प्रकाशितवाक्यम् १९:७-९)
सुसमाचारस्य प्रतिलेखसाझेदारी, परमेश्वरस्य आत्मायाः कार्यकर्तारः, भ्राता वाङ्ग*युन, भगिनी लियू, भगिनी झेङ्ग, भ्राता सेन्, अन्ये च सहकर्मचारिणः, येशुमसीहस्य चर्चस्य सुसमाचारकार्यस्य समर्थनं कुर्वन्ति, एकत्र कार्यं कुर्वन्ति च . ते येशुमसीहस्य सुसमाचारं प्रचारयन्ति, सुसमाचारः यः जनान् उद्धारं, महिमाम्, तेषां शरीरं च मोचयितुं च अनुमतिं ददाति! आमेन्
स्तोत्रम् : सर्वाणि राष्ट्राणि स्तुतिं कर्तुं आगच्छन्ति
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - चर्च of lord jesus christ -क्लिक् कुर्वन्तु डाउनलोड करें।संग्रहण करें अस्माभिः सह सम्मिलितं भवन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कुर्वन्तु।
QQ 2029296379 या 869026782 पर सम्पर्क करें
अस्तु! अद्य वयम् अत्र अध्ययनं कृतवन्तः, संवादं कृतवन्तः, साझां कृतवन्तः च। आमेन्
समयः २०२२-०६-१० १३:४८:५१