ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
प्रकाशितवाक्यस्य अध्यायः १६ श्लोकः १ यावत् बाइबिलम् उद्घाट्य एकत्र पठामः: मया मन्दिरात् निर्गत्य उच्चैः स्वरः श्रुतः, यः सप्तदूतान् अवदत्, “गच्छ, ईश्वरस्य क्रोधस्य सप्तपुटं पृथिव्यां प्रक्षिपतु।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "प्रथमः दूतः कटोराम् पातयति"। प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! एकः सद्गुणी स्त्री【 चर्च 】कार्यकर्तारः प्रेषयतु, तेषां हस्तेषु लिखितेन सत्यवचनेन, यत् अस्माकं मोक्षस्य, महिमास्य, अस्माकं शरीरस्य मोक्षस्य च सुसमाचारः अस्ति। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आत्मानां नेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः: प्रथमस्य दूतः स्वस्य कटोरे भूमौ पातयित्वा विपत्तिं सर्वे बालकाः अवगच्छन्तु।
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
1. सप्त अन्तिमाः व्याधिः
प्रकाशितवाक्यम् [अध्यायः १५:१] ।
अहं स्वर्गे महतीं विचित्रं च दर्शनं दृष्टवान्। सप्त देवदूताः सप्त अन्तिमाः व्याधिः नियन्त्रयन्ति , यतः एतेषु सप्तविपत्तिषु ईश्वरस्य क्रोधः क्षीणः आसीत् ।
पृच्छतु: सप्तदूतैः कानि सप्त अन्तिमाः व्याधिः नियन्त्रिताः?
उत्तरम्: ईश्वरः क्रुद्धः अस्ति सप्त सुवर्णकटोराः → सप्त व्याधिः अवतारयतु .
चतुर्णां जीवानां मध्ये एकः सप्तदूतेभ्यः सप्तसुवर्णकटोराः दत्तवान् यः सदा नित्यं जीवति ईश्वरस्य क्रोधेन पूर्णाः। ईश्वरस्य महिमा, सामर्थ्येन च मन्दिरं धूमेन परिपूर्णम् आसीत्। अतः सप्तदूतानां सप्तविपत्तयः यावत् समाप्ताः न अभवन् तावत् कोऽपि मन्दिरं प्रविष्टुं न शक्तवान्। सन्दर्भ (प्रकाशितवाक्य १५:७-८) १.
2. सप्तदूतैः प्रेषिताः सप्त व्याधिः
पृच्छतु: सप्तदूतैः कानि सप्त विपत्तयः आनीताः?
उत्तरम्: विस्तृतं व्याख्यानं अधः
प्रथमः दूतः कटोराम् अपातितवान्
अहं च मन्दिरात् निर्गतं उच्चैः स्वरं श्रुतवान् यत् सप्तदूतेभ्यः कथयति स्म, "गत्य ईश्वरस्य क्रोधस्य सप्त कटोराः पृथिव्यां पातयन्तु सन्दर्भः (प्रकाशितवाक्यम् १६:१)।
(1)कटोरा भूमौ पातयेत्
ततः प्रथमः दूतः गत्वा स्वस्य कटोरा भूमौ पातितवान्, तेषु पशुचिह्नयुक्तेषु, तस्य प्रतिमां पूजयन्तः च दुष्टाः विषयुक्ताः च व्रणाः प्रादुर्भूताः। सन्दर्भ (प्रकाशितवाक्य १६:२) २.
(२) पशुचिह्नधरेषु दुष्टव्रणाः सन्ति
पृच्छतु: पशूचिह्नं धारयति कः पुरुषः ?
उत्तरम्: पशुस्य चिह्नम् ६६६ इति →येषु ललाटेषु हस्तेषु वा पशुचिह्नं प्राप्तम्।
अपि च सर्वेषां बृहत् वा लघु वा धनिकं दरिद्रं वा मुक्तं दासं वा दक्षिणहस्ते ललाटे वा चिह्नं प्राप्नोति । यस्य चिह्नं, पशुनाम, पशुनाम्नः संख्या वा भवति, तदतिरिक्तं कोऽपि क्रीतुम् विक्रेतुं वा न शक्नोति। अत्र प्रज्ञा, यः कश्चित् अवगच्छति, सः पशूनां संख्यां गणयतु, यतः सा मनुष्यस्य संख्या अस्ति; षट्शतानि षट्षष्टि च . सन्दर्भ (प्रकाशितवाक्य १३:१६-१८) १.
(३) पशुपूजकेषु दुष्टव्रणाः भवन्ति
पृच्छतु: के जनाः पशून् पूजयन्ति ?
उत्तरम्: " " . ये पशून् पूजयन्ति "पूजा इत्यर्थः" । सर्प ", अजगराः, पिशाचाः, शैतानः, जगतः सर्वाः मिथ्यामूर्तयः च। यथा बुद्धस्य पूजा, गुआनयिन बोधिसत्त्वस्य पूजा, मूर्तिपूजना, महाजनानाम् अथवा वीराणां पूजा, जले सर्वं पूजनं, भूमौ जीवाः, आकाशे पक्षिणः , इत्यादि। ते सर्वे पशूपूजकाः जनान् निर्दिशन्ति . अतः, भवन्तः अवगच्छन्ति वा ?
सुसमाचारस्य प्रतिलेखसाझेदारी, परमेश्वरस्य आत्मायाः कार्यकर्तारः, भ्राता वाङ्ग*युन, भगिनी लियू, भगिनी झेङ्ग, भ्राता सेन्, अन्ये च सहकर्मचारिणः, येशुमसीहस्य चर्चस्य सुसमाचारकार्यस्य समर्थनं कुर्वन्ति, एकत्र कार्यं कुर्वन्ति च . ते येशुमसीहस्य सुसमाचारं प्रचारयन्ति, सुसमाचारः यः जनान् उद्धारं, महिमाम्, तेषां शरीरं च मोचयितुं च अनुमतिं ददाति! आमेन्
स्तोत्रम् : आपदातः पलायनम्
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - प्रभु येशुमसीहस्य चर्चः -क्लिक् कुर्वन्तु डाउनलोड करें।संग्रहण करें अस्माभिः सह सम्मिलितं भवन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कुर्वन्तु।
QQ 2029296379 या 869026782 पर सम्पर्क करें
अस्तु! अद्य वयं अत्र अध्ययनं कृतवन्तः, संवादं कृतवन्तः, साझां कृतवन्तः च। आमेन्