मोक्षस्य सुसमाचारः

मोक्षस्य सुसमाचारः 141 आलेख

येशुमसीहस्य सुसमाचारः, मोक्षस्य सुसमाचारः - येशुमसीहस्य चर्चः।

पुनरुत्थान 1

सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं साहचर्यं परीक्ष्य पुनरुत्थानम् साझां करिष्यामः। योहनः अध्यायः ११, श्लोकः २१-२५ यावत् बाइब...

Read more 01/04/25   0

येशुमसीहस्य जन्म।

येशुमसीहः जातः ---सुवर्णं, लोबां, गन्धकं--- मत्ती २:९-११ राज्ञः वचनं श्रुत्वा ते गतवन्तः। पूर्वदिशि दृष्टं तारकं सहसा तेषां पुरतः गत्वा य...

Read more 01/03/25   2

स्नेहः

---प्रेमव्यभिचारयोः कथं भेदः--- अद्य वयं साझेदारीसाझेदारीम् परीक्षिष्यामः: प्रेम व्यभिचारः च उत्पत्तिः अध्यायः २, श्लोकः २३-२५ यावत् बाइब...

Read more 01/02/25   2

तव एकमात्रं सत्यं ईश्वरं ज्ञातव्यम्।

सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं साहचर्यं परीक्ष्य सत्यं ईश्वरं ज्ञात्वा साझां कुर्मः। योहनः १७:३ यावत् बाइबिलम् उद्घाटयाम...

Read more 01/02/25   2

पिप्पलीवृक्षस्य दृष्टान्तः

सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं सहभागितायाः साझेदारीम् अन्विष्यामः: पिप्पलीवृक्षस्य दृष्टान्तः ततः सः दृष्टान्तं प्रयुक्त...

Read more 01/01/25   3

सुसमाचारग्रन्थे विश्वासं कुरुत १२

सुसमाचारग्रन्थे विश्वासं कुरुत १२ सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं साहचर्यस्य परीक्षणं कुर्वन्तः सुसमाचारस्य विश्वासः च सा...

Read more 01/01/25   0

सुसमाचारग्रन्थे विश्वासं कुरुत ११

सुसमाचारग्रन्थे विश्वासं कुरुत ११ सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं साहचर्यस्य परीक्षणं कुर्वन्तः सुसमाचारस्य विश्वासः च सा...

Read more 01/01/25   0

सुसमाचारग्रन्थे विश्वासं कुरुत १०

सुसमाचारग्रन्थे विश्वासं कुरुत》10 सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं साहचर्यस्य परीक्षणं कुर्वन्तः सुसमाचारस्य विश्वासः च स...

Read more 01/01/25   0

सुसमाचारं विश्वासयतु 9

सुसमाचारं विश्वासयतु》9 सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं साहचर्यस्य परीक्षणं कुर्वन्तः सुसमाचारस्य विश्वासः च साझां कुर्मः...

Read more 12/31/24   0

सुसमाचारं विश्वासयतु 8

सुसमाचारं विश्वासयतु 8 सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! वयं निरन्तरं साहचर्यस्य परीक्षणं कुर्मः, सुसमाचारस्य विश्वासः च साझां कुर्म...

Read more 12/31/24   0

भाषा

नामपत्र

समर्पण(2) स्नेहः(1) आत्माना चरन्ति(2) पिप्पलीवृक्षस्य दृष्टान्तः(1) ईश्वरस्य समग्रं कवचं धारयतु(7) दशकन्याणां दृष्टान्तः(1) पर्वतप्रवचनम्(8) नवीनं स्वर्गं नवीनं पृथिवीं च(1) प्रलयकाल(2) जीवनस्य पुस्तकम्(1) सहस्राब्दी(2) १४४,००० जनाः(2) येशुः पुनः आगच्छति(3) सप्त कटोराः(7) सं० ७(8) सप्त मुद्राः(8) येशुना पुनरागमनस्य चिह्नानि(7) प्राणानां मोक्षः(7) येशुमसीहः(4) त्वं कस्य वंशजः ?(2) अद्य चर्चशिक्षणे त्रुटयः(2) आम् न च इति मार्गः(1) पशुस्य चिह्नम्(1) पवित्रात्मनः मुद्रा(1) शरणम्(1) इच्छित अपराध(2) FAQ(13) तीर्थयात्री प्रगति(8) ख्रीष्टस्य सिद्धान्तस्य आरम्भं त्यक्त्वा(8) बप्तिस्मां कृतवान्(11) शांतिं गच्छे(3) पृथक्(4) विच्छेदः(7) महिमा हो(5) परिहर(3) इतर(5) प्रतिज्ञां पालयतु(1) सन्धिं कुरुत(7) अनन्तजीवनम्(3) उद्धारितः भवतु(9) खतना(1) पुनरुत्थानम्(14) अनुप्रस्थ(9) भिन्नक्ति(1) इमैनुएल(2) पुनर्जन्म(5) सुसमाचारं विश्वासयतु(12) सुसमाचारः(3) पश्चात्तापः(3) येशुमसीहं ज्ञातव्यम्(9) ख्रीष्टस्य प्रेम(8) ईश्वरस्य धर्मः(1) अपराधं न कर्तुं एकः उपायः(1) बाइबिलपाठाः(1) अनुग्रहः(1) समस्यानिवारणम्(18) अपराध(9) विधि(15) प्रभु येशुमसीहस्य चर्चः(4)

लोकप्रिय लेख

अद्यापि लोकप्रियं न भवति

मोक्षस्य सुसमाचारः

पुनरुत्थान 1 येशुमसीहस्य जन्म। स्नेहः तव एकमात्रं सत्यं ईश्वरं ज्ञातव्यम्। पिप्पलीवृक्षस्य दृष्टान्तः सुसमाचारग्रन्थे विश्वासं कुरुत १२ सुसमाचारग्रन्थे विश्वासं कुरुत ११ सुसमाचारग्रन्थे विश्वासं कुरुत १० सुसमाचारं विश्वासयतु 9 सुसमाचारं विश्वासयतु 8