मम प्रियपरिवारस्य, भ्रातृभगिनीनां कृते शान्तिः भवतु! आमेन् ।
गलाती अध्यायः ३ श्लोकः १८ यावत् अस्माकं बाइबिलानि उद्घाट्य एकत्र पठामः: यद्यर्थः उत्तराधिकारः व्यवस्थायाः आधारेण न भवति, किन्तु प्रतिज्ञायाः आधारेण ईश्वरः अब्राहमाय उत्तराधिकारं दत्तवान्। .
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "न्यायेन चेत् न प्रतिज्ञातः"। प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! सद्गुणी महिला [चर्चः] आकाशे दूरस्थस्थानात् भोजनस्य परिवहनार्थं श्रमिकान् प्रेषयति, अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं च समये अस्मान् भोजनं वितरति! आमेन् । प्रार्थयन्तु यत् प्रभुः येशुः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयति तथा च अस्माकं मनः उद्घाटयति येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः तथा च बाइबिले परमेश्वरेण प्रतिज्ञातान् आशीर्वादान् अवगन्तुं शक्नुमः→ यदि विधिना, प्रतिज्ञाना न; "विश्वासस्य" माध्यमेन वयं प्रतिज्ञातं पवित्रात्मानं मुद्रारूपेण प्राप्नुमः, यत् पितुः उत्तराधिकारस्य प्रमाणम् अस्ति। आमेन् !
उपर्युक्ताः प्रार्थनाः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
यदि विधिना भवति, न प्रतिज्ञातः
(१) ईश्वरः अब्राहमस्य वंशजानां कृते उत्तराधिकारं प्राप्तुं प्रतिज्ञातवान्
वयं बाइबिले गलाती 3 अध्यायः 15-18 श्लोकान् अध्येम, एकत्र पठामः च: भ्रातरः, मनुष्याणां सामान्यभाषानुसारं वदामि यद्यपि मनुष्याणां मध्ये सन्धिः अस्ति तथापि यदि स्थापितः → तस्य अर्थः "तत्" इति ईश्वरस्य मनुष्यस्य च मध्ये स्थापितः अस्ति" "सत्साहित्यसन्धिः" परित्यक्तुं वा योजयितुं वा न शक्यते। प्रतिज्ञा अब्राहमस्य तस्य वंशजस्य च कृते कृता। →यतो हि परमेश्वरः प्रतिज्ञातवान् यत् अब्राहमः तस्य वंशजश्च जगतः उत्तराधिकारं प्राप्नुयुः, न तु नियमेन किन्तु विश्वासस्य धर्मात्। --रोमियो ४:१३ पश्यन्तु → परमेश्वरः "भवतः सर्वे वंशजाः" इति न वदति, बहुजनानाम् उल्लेखं कृत्वा, अपितु "भवतः एकः वंशजः" इति, "एकं व्यक्तिं" निर्दिशति, यः ख्रीष्टः अस्ति।
(२) यः कश्चित् श्रद्धाधारितः सः स्वर्गीयपितुः उत्तराधिकारं प्राप्स्यति
प्रश्नः- श्रद्धाधारितं किम्
उत्तरम् : यः कोऽपि "सुसमाचारस्य सत्ये" विश्वासं करोति सः "विश्वासेन" अस्ति, केवलं विश्वासस्य उपरि अवलम्ब्य न तु वृद्धस्य कार्येषु → "येशुमसीहस्य सुसमाचारस्य" विश्वासं कुर्वन् १ सुसमाचारस्य विश्वासात् जातः , २ जलेन पवित्रात्मना च जातः, ३ परमेश्वरस्य जन्मतः! तदा एव वयं परमेश्वरस्य राज्यस्य उत्तराधिकारं प्राप्तुं, अनन्तजीवनस्य उत्तराधिकारं प्राप्तुं, अस्माकं स्वर्गीयपितुः उत्तराधिकारं प्राप्तुं च शक्नुमः। अतः भवन्तः अवश्यं ज्ञातव्यं यत् ये "विश्वासस्य" आधारेण सन्ति ते अब्राहमस्य वंशजाः सन्ति। --गलाती अध्यायः ३ श्लोकः ७ पश्यन्तु अहं यत् वदामि तत् अस्ति यत् परमेश्वरस्य पूर्वमेव सन्धिः परमेश्वरस्य प्रतिज्ञां निर्दिशति यत् अब्राहमः तस्य वंशजश्च जगति "ईश्वरस्य राज्यस्य" उत्तराधिकारं प्राप्नुयुः। --उत्पत्ति २२:१६-१८ रोमियो ४:१३ च पश्यन्तु
(३) ईश्वरस्य प्रतिज्ञाः नियमेन निरर्थकाः न भवितुम् अर्हन्ति
४३० वर्षाणाम् अनन्तरं नियमेन निरस्तं कर्तुं न शक्यते →_→ नियमे "धर्मस्य" अनुसारं नियमस्य उल्लङ्घनं कृत्वा अपराधस्य उल्लङ्घनं न कृतवान्। यतः सर्वे पापं कृतवन्तः परमेश्वरस्य महिमातः न्यूनाः सन्ति – अध्यायः ३ श्लोकः २३ पश्यन्तु। नियमानुसारं →_→ जगति सर्वैः "पापं" कृतम्, "पापस्य" कार्यं च "मृत्युः" । अर्थात् यदा जनाः म्रियन्ते, पुनः रजः भवन्ति तदा ईश्वरेण पूर्वमेव प्रतिज्ञाताः आशीर्वादाः व्यर्थाः न भविष्यन्ति वा?
अतः पूर्वं ईश्वरेण स्थापितः सन्धिः चतुःशतत्रिंशत् वर्षाणाम् अनन्तरं नियमेन निरस्तः कर्तुं न शक्यते, येन प्रतिज्ञा शून्या भवति। यतः यदि उत्तराधिकारः "नियमेन न भवति" किन्तु परमेश्वरः प्रतिज्ञायाः आधारेण अब्राहमाय उत्तराधिकारं दत्तवान्। →_→यदि केवलं नियमस्य ये उत्तराधिकारिणः सन्ति तर्हि "विश्वासः" व्यर्थः भविष्यति, "प्रतिज्ञा" च निरर्थकः भविष्यति।
(४) नियमः क्रोधं जनयति, जनान् दण्डयति च
नियमः हि क्रोधं प्रेरयति (अथवा अनुवादः दण्डं आह्वयति); →_→ इत्यस्य अर्थः अस्ति यत् वयं येशुमसीहस्य माध्यमेन मोचिताः स्मः, येन अस्मान् → १ पापात् मुक्ताः → २ व्यवस्थायाः मुक्ताः → ३ पुरातनपुरुषात् आदमात् मुक्ताः → ४ अस्मान् परमेश्वरात् जातः "नवपुरुषात्" राज्ये स्थानान्तरितवान् प्रियपुत्रस्य । एवं त्वं न पुनः व्यवस्थायाः अधीनाः, त्वं व्यवस्थां पापं च न भङ्गयिष्यसि, न च न्यायस्य नियमेन शापितः भविष्यसि। अतः, भवन्तः अवगच्छन्ति वा ? .
(५) विधिवशात् अनुग्रहात् पतनम्
प्रश्नः- नियमस्य किम् ?
उत्तरम् - ये विधिकर्मणा न्याय्यं भवन्ति।
अतः "विश्वासेन" एव व्यक्तिः उत्तराधिकारी भवति, अतः अनुग्रहेण एव, येन प्रतिज्ञा सर्वेषां वंशजानां कृते अवश्यमेव न केवलं व्यवस्थायाः, अपितु ये विश्वासस्य अनुकरणं कुर्वन्ति, तेषां कृते अपि सञ्चिता भविष्यति; अब्राहम। --रोमियो ४:१४-१६ पश्यन्तु। अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
सचेत: यः कश्चित् व्यवस्थायाः कार्येषु आधारितः भवति सः शापितः भवति, यतः व्यवस्थायाः कार्यैः ईश्वरस्य समक्षं कोऽपि न्याय्यः न भवितुम् अर्हति न तु "विश्वासेन", अपितु व्यवस्थायाः कार्यैः। नियमाधारिताः जनाः ख्रीष्टात् विरक्ताः सन्ति, अनुग्रहात् च पतिताः सन्ति। ईश्वरेण प्रतिज्ञाताः आशीर्वादाः तेषां शून्याः अभवन्। अतः ईश्वरेण प्रतिज्ञाताः आशीर्वादाः "विश्वासस्य" आधारेण भवन्ति न तु "नियमस्य" आधारेण! आमेन् । अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
सम्यक्! अद्य अहं भवतां सर्वेषां सह मम साझेदारी साझां कर्तुम् इच्छामि यत् प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च भवतां सर्वेषां सह सर्वदा भवतु! आमेन्
२०२१.०६.१०