"येशुमसीहं ज्ञात्वा" ५
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं "येशुमसीहं ज्ञात्वा" अध्ययनं, साझेदारी, साझेदारी च निरन्तरं कुर्मः।
योहनः १७:३ यावत् बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:एतत् अनन्तजीवनम् अस्ति, भवतः एकमात्रं सच्चिदानन्दं परमेश्वरं ज्ञातुं, भवद्भिः प्रेषितस्य येशुमसीहस्य ज्ञातुं च। आमेन्
व्याख्यानम् ५: येशुः ख्रीष्टः, उद्धारकः, मसीहः च अस्ति
(१) येशुः ख्रीष्टः अस्ति
प्रश्नः- ख्रीष्टः, उद्धारकः, मसीहः च इति किम्?उत्तरम् : "मसीहः" त्राता अस्ति → येशुं निर्दिशति,
"येशुः" इति नाम्नः अर्थःस्वजनं पापात् उद्धारयितुं। मत्ती १:२१
अद्य दाऊदस्य नगरे युष्माकं कृते एकः त्राता जातः, सः प्रभुः ख्रीष्टः। लूका २:११
अतः "येशुः" ख्रीष्टः, त्राता, मसीहः च "मसीहः" इति अनुवादः ख्रीष्टः अस्ति। अतः, भवन्तः अवगच्छन्ति वा ? सन्दर्भः योहनः १:४१
(२) येशुः त्राता अस्ति
प्रश्नः- ईश्वरः अस्मान् किमर्थम् उद्धारयति?उत्तरम् : अधः विस्तृतं व्याख्यानम्
1 यतः सर्वे पापं कृतवन्तः, परमेश्वरस्य महिमातः न्यूनाः अभवन्;2 यतः पापस्य वेतनं मृत्युः अस्ति, किन्तु परमेश्वरस्य दानं अस्माकं प्रभुना मसीहेशुना अनन्तजीवनम् अस्ति।
रोमियो ६:२३
प्रश्नः- अस्माकं “पापम्” कुतः आगच्छति?उत्तरम् : पूर्वजात् "आदम" इत्यस्मात् ।
एतत् यथा एकस्य मनुष्यस्य (आदमस्य) माध्यमेन पापं जगति प्रविष्टम्, पापात् मृत्युः आगतः, अतः सर्वेषां जनानां कृते मृत्युः आगतः यतः सर्वे जनाः पापं कृतवन्तः। रोमियो ५:१२
(३) परमेश्वरेण प्रेषितः येशुमसीहः अस्मान् उद्धारयति
प्रश्नः- ईश्वरः अस्मान् कथं तारयति?उत्तरम् : परमेश्वरः अस्मान् उद्धारयितुं स्वस्य एकमात्रं पुत्रं येशुं प्रेषितवान्
त्वं तर्कं वक्ष्यसि, वक्ष्यसि च;परस्परं परामर्शं कुर्वन्तु।
प्राचीनकालात् केन तत् सूचितम् ? प्राचीनकालात् केन कथितम् ?
किं अहं परमेश् वरः नास्मि?
मम विना कोऽपि देवः नास्ति;
अहं धर्मात्मा परमेश्वरः त्राता च अस्मि;
मम विना अन्यः देवः नास्ति।
पृथिव्याः सर्वे अन्ताः मां पश्य, त्वं त्राता भविष्यसि;
अहं हि ईश्वरः अन्यः नास्ति।
यशायाह ४५:२१-२२
प्रश्नः- केन वयं तारयितुं शक्नुमः ?उत्तरम् : येशुमसीहस्य माध्यमेन उद्धारं कुरुत!
(येशुं) विना अन्यस्मिन् कस्मिंश्चित् मोक्षः नास्ति, यतः स्वर्गस्य अधः अन्यत् नाम मनुष्येषु दत्तं नास्ति, येन अस्माभिः उद्धारः करणीयः। ” प्रेरितयोः कृत्यम् ४:१२
प्रश्नः- यदि कश्चन व्यक्तिः येशुः ख्रीष्टः त्राता च इति न विश्वसिति तर्हि किं भविष्यति?उत्तरम् - तेषां पापेषु म्रियन्ते सर्वे विनश्यन्ति।
येशुः तान् अवदत् , "यूयं अधोः, अहं च उपरितः, यूयं संसारस्य, किन्तु अहं संसारस्य नास्मि। अतः अहं युष्मान् वदामि, यूयं पापेषु म्रियथ। यदि यूयं मयि विश्वासं न कुर्वन्ति।" ख्रीष्टः एव पापेन मृतः।”(प्रभु येशुः पुनः अवदत्) अहं भवन्तं वदामि, न! यदि यूयं पश्चात्तापं न कुर्वन्ति (सुसमाचारं न विश्वसन्ति), तर्हि यूयं सर्वे एवं नाशं करिष्यन्ति! ” लूका १३:५
“यतो हि परमेश्वरः जगति एतावत् प्रेम्णा स्वैकपुत्रं दत्तवान् यत् यः कश्चित् तस्मिन् विश्वासं करोति सः न नश्यति किन्तु अनन्तजीवनं प्राप्नुयात्
अतः, भवन्तः अवगच्छन्ति वा ?
अद्य वयं केवलं तत् एव साझां कुर्मः!
आवाम् एकत्र प्रार्थयामः: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीहः, पवित्रात्मनः धन्यवादं ददातु यत् सः आध्यात्मिकसत्यं द्रष्टुं श्रोतुं च अस्माकं हृदयस्य नेत्राणि उद्घाटितवान्, तथा च प्रभुं येशुं ख्रीष्टं, उद्धारकं, मसीहं, तथा च the अस्मान् पापात्, व्यवस्थायाः शापात्, अन्धकारस्य पातालस्य च सामर्थ्यात्, शैतानात्, मृत्युतः च मोचयतु। प्रभु येशुः!यद्यपि जगति युद्धानि, व्याधिः, दुर्भिक्षाः, भूकम्पाः, उत्पीडनानि, दुःखानि वा सन्ति, तथापि अहं मृत्युछायाद्रोणीं गच्छामि तथापि अहं न किमपि दुष्टं भयभीतः भविष्यामि, यतः त्वं अस्माभिः सह असि, मम च शान्तिः अस्ति ख्रीष्टः! त्वं आशीर्वादस्य देवः, मम शिला, यस्मिन् अहं अवलम्ब्य, मम कवचः, मम मोक्षस्य शृङ्गः, मम उच्चगोपुरः, मम आश्रयः च असि। आमेन प्रभुः येशुमसीहस्य नाम्ना! आमेन् मम प्रियमातुः समर्पितं सुसमाचारम्।
भ्रातरः भगिन्यः ! तस्य संग्रहणं स्मर्यताम्।
सुसमाचारस्य प्रतिलेखः तः
प्रभु येशुमसीहस्य चर्चः
२०२१.०१.०५