"येशुमसीहं ज्ञात्वा" २
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं "येशुमसीहं ज्ञात्वा" अध्ययनं, साझेदारी, साझेदारी च निरन्तरं कुर्मः।
व्याख्यानम् २ : वचनं मांसं जातम्
योहनः ३:१७ मध्ये बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:
एतत् अनन्तजीवनम् अस्ति, भवतः एकमात्रं सच्चिदानन्दं परमेश्वरं ज्ञातुं, भवद्भिः प्रेषितस्य येशुमसीहस्य ज्ञातुं च। आमेन्
(१) येशुः अवतारितः वचनम् अस्ति
आदौ ताओ आसीत्, ताओ ईश्वरेण सह आसीत्, ताओ ईश्वरः आसीत्। इदं वचनं प्रारम्भे परमेश्वरस्य समीपे आसीत्। ...“वचनम्” मांसं भूत्वा अस्माकं मध्ये निवसति स्म, अनुग्रहेण सत्येन च परिपूर्णः। वयं च तस्य महिमाम् दृष्टवन्तः, पितुः एकमात्रस्य महिमा इव।(योहन् १:१-२,१४) २.
(२) येशुः अवतारितः ईश्वरः अस्ति
आदौ वचनम् आसीत्, वचनं च परमेश् वरस् य सह आसीत्,वचनं "ईश्वरः" → "ईश्वरः" मांसः अभवत्!
अतः, भवन्तः अवगच्छन्ति वा ?
(३) येशुः आत्मा अवतारितः अस्ति
ईश्वरः आत्मा (अथवा शब्दः) अस्ति, अतः ये तम् आराधयन्ति तेषां आत्मायां सत्ये च तस्य उपासना कर्तव्या। योहनः ४:२४ईश्वरः “आत्मा” → “आत्मा” मांसं जातम्। अतः, भवन्तः अवगच्छन्ति वा ?
प्रश्नः- वचनस्य मांसत्वस्य अस्माकं मांसस्य च किं भेदः अस्ति?
उत्तरम् : अधः विस्तृतं व्याख्यानम्
【समान】
1 यतः बालकाः एकस्मिन् मांसशोणितशरीरे भागं गृह्णन्ति, तस्मात् सः अपि तथैव भागं गृहीतवान्। इब्रानी २:१४२ येशुः अस्माकं इव शरीरे दुर्बलः आसीत्
【भिन्नः】
१ येशुः पितुः जन्म प्राप्नोत्-इब्रानियों १:५ वयं आदमस्य हव्वायाश्च जातः-उत्पत्तिः ४:१-२६;२ येशुः जातः - सुभाषितम् ८:२२-२६ वयं रजः निर्मिताः - उत्पत्तिः २:७;
3 येशुः शरीरं जातः, परमेश् वरः शरीरं जातः, आत् मा च शरीरं जातः।
४ येशुः शरीरे पापरहितः पापं कर्तुं न शक्तवान् - इब्रानियों ४:१५ अस्माकं मांसं पापाय विक्रीतम् - रोमियो ७:१४;
५ येशुना शरीरं भ्रष्टतां न पश्यति – प्रेरितयोः कृत्यम् २:३१;
6 येशुः शरीरे मृत्युं न दृष्टवान्; उत्पत्तिः ३:१९
7 येशुना “आत्मा” पवित्रात्मा अस्ति; १ कोरिन्थियों १५:४५
प्रश्नः- वचनस्य मांसत्वस्य "उद्देश्यम्" किम्?
उत्तरम्--बालानां मांसशोणितस्य समानशरीरत्वात् ।तथा च स्वयं मांसशोणितम् ।
मृत्योः कारणात् मृत्युशक्तियुक्तं तं नाशयेत्।इति पिशाचः तान् विमोचयिष्यति
मृत्युभयात् आजीवनं दासः यः ।
इब्रानियों २:१४-१५
अतः, भवन्तः अवगच्छन्ति वा ?
अद्य वयम् अत्र साझां कुर्मः
वयं मिलित्वा प्रार्थयामः: अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । भगवान! कृपया अस्माकं आध्यात्मिकनेत्राणि प्रकाशयन्तु अस्माकं हृदयं च उद्घाटयन्तु येन भवतः सर्वे बालकाः आध्यात्मिकसत्यं द्रष्टुं श्रोतुं च शक्नुवन्ति! यतः भवतः वचनं प्रदोषस्य प्रकाशः इव अस्ति, मध्याह्नपर्यन्तं अधिकाधिकं उज्ज्वलं प्रकाशते, येन वयं सर्वे येशुं द्रष्टुं शक्नुमः! ज्ञातव्यं यत् येशुमसीहः यः भवता प्रेषितः सः वचनं मांसं कृतवान्, परमेश्वरः मांसं कृतवान्, आत्मा च मांसं कृतवान्! अस्माकं मध्ये वसतिः प्रसादेन सत्येन च परिपूर्णः अस्ति। आमेन्प्रभुना येशुमसीहस्य नाम्ना! आमेन्
मम प्रियमातुः समर्पितं सुसमाचारम्।भ्रातरः भगिन्यः च तत् संग्रहीतुं स्मर्यताम्।
सुसमाचारस्य प्रतिलेखः : १.प्रभु येशुमसीहस्य चर्चः
---२०२१ ०१ ०२--- ९.