ईश्वरस्य कुटुम्बे मम भ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन् ।
मत्ती अध्यायः २२ श्लोकः १४ यावत् बाइबिलम् उद्घाटयामः बहवः हि आहूताः, किन्तु अल्पाः एव चयनिताः।
अद्य वयं अध्ययनं कुर्मः, साझेदारीम् कुर्मः, भागं च लभामः "बहवः आहूताः, अल्पाः तु चयनिताः"। प्रार्थयन्तु: प्रियः स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीहः, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । भगवतः धन्यवादः यत् सः तेषां हस्तेन लिखितस्य उक्तस्य च सत्यस्य वचनस्य माध्यमेन श्रमिकान् प्रेषितवान् → अस्मान् पूर्वं निगूढस्य परमेश्वरस्य रहस्यस्य प्रज्ञां दातुं, यत् वचनं परमेश्वरेण अस्माकं कृते सर्वेषां युगानां पूर्वं गौरवं कर्तुं पूर्वनिर्धारितं! पवित्रात्मनः अस्मान् प्रति प्रकाशितः। आमेन् ! प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलम् अवगन्तुं अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं द्रष्टुं श्रोतुं च शक्नुमः → बहवः आहूताः, किन्तु अल्पाः एव चयनिताः इति अवगच्छन्तु .
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
【1】बहवः उच्यन्ते
(१) ९. विवाहोत्सवस्य दृष्टान्तः
येशुः तान् दृष्टान्तैः अपि अवदत् यत्, “स्वर्गराज्यं यथा राजा स्वपुत्रस्य विवाहभोजनं सज्जीकृतवान्, मत्ती २२:१-२
पृच्छतु: राज्ञः पुत्रस्य विवाहभोजः किं पूर्वाभासं करोति ?
उत्तरम्: मेषस्य ख्रीष्टस्य विवाहभोजनम्→ आनन्दं कुर्मः, तस्य महिमा च कुर्मः। यतः मेषशावकस्य विवाहः आगतः, वधूः च सज्जीकृता, उज्ज्वलशुक्लवस्त्रं धारयितुं तस्याः अनुग्रहः प्राप्तः। (सूक्ष्मलिनः सन्तानाम् धर्मः।) स्वर्गदूतः मां अवदत्, “लिखतु, ये मेषस्य विवाहभोजने आमन्त्रिताः सन्ति, ते धन्याः सन्ति, सः मां अवदत्, “एतत् ईश्वरस्य सत्यं वचनम् अस्ति।” ” प्रकाशितवाक्यम् १९:७-९
अतः सः स्वसेवकान् प्रेषितवान् यत् ये जनाः भोजार्थं आहूताः आसन्, परन्तु ते आगन्तुं न अस्वीकृतवन्तः। मत्ती २२:३
पृच्छतु: सेवकं एफाहं प्रेषयतु कः अयं “सेवकः”?
उत्तरम्: येशुमसीहः परमेश् वरस् य पुत्रः → मम सेवकः बुद्धिपूर्वकं चरति स च उच् छितः सर्वोच्चः भविष्यति। यशायाह ५२:१३;
अथ राजा अन्ये भृत्यान् प्रेषितवन्तः, "आहूताभ्यः कथयतु यत् मम भोजः सज्जीकृतः। वृषाः, मेदः च पशवः च हताः, सर्वं च सज्जम्। भोजम् आगच्छतु। ’ मत्ती २२:४
पृच्छतु: राजा प्रेषितः “अन्यः सेवकः” कः आसीत् ?
उत्तरम्: पुरातननियमस्य ईश्वरेण प्रेषिताः भविष्यद्वादिः, येशुना प्रेषिताः प्रेरिताः, ख्रीष्टियानः, स्वर्गदूताः च इत्यादयः।
१ ये आहूताः
ते जनाः तं उपेक्ष्य प्रस्थिताः, एकः स्वक्षेत्रं गतः, अन्यः व्यापारं कर्तुं गतः; कण्टकेषु रोप्यन्ते ये वचनं शृण्वन्ति, परन्तु पश्चात् जगतः चिन्ता धनस्य वञ्चना च वचनं गलयति, न च फलं दातुं शक्नोति → अर्थात् "फलं * फलं दातुं न शक्नोति आत्मा". एते जनाः केवलं उद्धारिताः सन्ति, परन्तु न महिमा, न फलं, न मुकुटम्। सन्दर्भ-मत्ती १३ अध्याय ७, श्लोक २२
२ सत्यविरोधिनो ये
शेषाः भृत्यान् गृहीत्वा अपमानं कृत्वा हन्ति स्म । राजा क्रुद्धः सन् घातकान् नाशयितुं तेषां नगरं दहनार्थं च सैन्यं प्रेषितवान् । मत्ती २२:६-७
पृच्छतु: शेषाः सेवकं गृहीतवन्तः के "शेषाः" आसन् ?
उत्तरम्: शैतानस्य पिशाचस्य च जनः → मया दृष्टः पशुः पृथिव्याः राजानः सर्वाः सेनाः च श्वेताश्वे उपविष्टस्य तस्य सेनायाः च विरुद्धं युद्धं कर्तुं एकत्र समागताः। पशुः गृहीतः, यः मिथ्याभविष्यद्वादिः तस्य समीपे चमत्कारं कृत्वा पशुस्य चिह्नं प्राप्य तस्य प्रतिमां भजन्तः च वञ्चितवान्, सः पशुना सह गृहीतः। तेषु द्वौ गन्धकेन प्रज्वलितस्य अग्निसरोवरस्य अन्तः क्षिप्तौ, शेषाः श्वेतअश्वस्य उपरि स्थितस्य मुखात् निर्गतेन खड्गेन हताः, पक्षिणः च मांसेन पूरिताः। प्रकाशितवाक्यम् १९:१९-२१
3. औपचारिकवस्त्रं न धारयन् पाखण्डी
अतः सः स्वभृत्यान् अवदत्, विवाहभोजः सज्जः अस्ति, ये तु आहूताः न योग्याः। अतः मार्गे स्थितं हंसम् उपरि गत्वा सर्वान् भवन्तः भोजार्थं आह्वयन्तु। ’ अतः सेवकाः मार्गे निर्गत्य सर्वान् शुभाशुभान् सङ्गृह्य भोजः अतिथिभिः परिपूर्णः अभवत् । यदा राजा अतिथिं पश्यन् प्रविशति स्म तदा सः तत्र कञ्चित् अनौपचारिकवेषधारिणं दृष्टवान्, अतः सः तं अवदत्, मित्र, त्वं किमर्थम् अत्र अनौपचारिकवेषं विना असि? ’ सः पुरुषः वाक्हीनः आसीत् । तदा राजा स्वदूतं अवदत्, ‘तस्य हस्तपादं बद्ध्वा बहिः अन्धकारे क्षिपतु। ’ मत्ती २२:८-१३
पृच्छतु: वासः न धारयितव्यः इति किम् ?
उत्तरम्: नवपुरुषं धारयितुं ख्रीष्टं च धारयितुं "पुनर्जन्म" न → सूक्ष्मलिनेन, उज्ज्वलशुक्लवस्त्रेण न वस्त्रं (सूक्ष्मलिनेन सन्तानाम् धर्मः) सन्दर्भः - प्रकाशितवाक्यम् १९:८
पृच्छतु: के औपचारिकवस्त्राणि न धारयन्ति ?
उत्तरम्: तत्र “मण्डल्यां पाखण्डिनः, मिथ्याभविष्यद्वादिनाः, मिथ्याभ्रातरः च सन्ति, ये जनाः सुसमाचारस्य यथार्थसन्देशं न अवगच्छन्ति → एतादृशाः एव जनाः जनानां गृहेषु लुब्धतया प्रविश्य अज्ञानिनः स्त्रियः कारागारे स्थापयन्ति , विविधकामैः प्रलोभिताः नित्यं अध्ययनं कुर्वन्तः ते कदापि यथार्थमार्गं न अवगमिष्यन्ति सन्दर्भः - २ तीमुथियुसः ३:६-७।
[२] अल्पाः जनाः चयनिताः भवन्ति, १०० गुणाः, ६० गुणाः, ३० गुणाः च सन्ति ।
(१) ९. प्रवचनं शृणुत ये जनाः अवगच्छन्ति
बहवः हि आहूताः, किन्तु अल्पाः एव चयनिताः। ” मत्ती २२:१४
प्रश्नः- “कतिचन चयनिताः” कस्य उल्लेखं कुर्वन्ति?
उत्तरम्- यो वचनं श्रुत्वा अवगच्छति → केचन च सुमृत्तिकायां पतित्वा फलं ददति; शतं कालः, आम् षष्टि कालः, आम् त्रिंशत् कालः । यस्य श्रोतुं कर्णाः सन्ति, सः शृणुत! ” → सुभूमौ रोपितः स एव वचनं शृण्वन् अवगच्छति, ततः फलं दत्त्वा अस्ति शतं कालः, आम् षष्टि कालः, आम् त्रिंशत् कालः । ” सन्दर्भ-मत्ती १३:८-९,२३
(2) ये तस्य प्रयोजनानुसारेण आहूताः, महिमा पूर्वनिर्धारिताः
वयं जानीमः यत् ईश्वरप्रेमिणः, तस्य उद्देश्यानुसारं आहूताः, तेषां हिताय सर्वाणि मिलित्वा कार्यं कुर्वन्ति। यस्मात् पूर्वं ज्ञात्वा सः स्वपुत्रप्रतिमारूपः अपि पूर्वनिर्धारितः, येन सः बहूनां भ्रातृणां मध्ये प्रथमः जातः भवेत्। येभ्यः अपि सः पूर्वनिर्धारितः आहूतवान्, तान् अपि सः धार्मिकान् अकरोत्; सन्दर्भः--रोमियो ८:२८-३०
अस्तु! तत् सर्वं अद्यतनस्य संचारस्य भवद्भिः सह साझेदारी च कृते धन्यवादः स्वर्गीयपिता यत् अस्मान् गौरवपूर्णं मार्गं दत्तवान्। आमेन्
२०२१.०५.१२