सुसमाचारग्रन्थे विश्वासं कुरुत》10
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं साहचर्यस्य परीक्षणं कुर्वन्तः "सुसमाचारस्य विश्वासः" च साझां कुर्मः।
मार्क् १:१५ यावत् बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:उक्तवान्: "समयः पूर्णः अभवत्, परमेश्वरस्य राज्यं च समीपे अस्ति। पश्चात्तापं कुरुत, सुसमाचारं च विश्वासयतु!"
व्याख्यानम् १० : सुसमाचारस्य विश्वासः अस्मान् पुनः जनयति
यत् मांसात् जायते तत् मांसम्; मा आश्चर्यं कुरु यदा अहं वदामि “भवतः पुनर्जन्मः अवश्यम्” इति । योहनः ३:६-७
प्रश्नः- अस्माकं पुनर्जन्म किमर्थम् ?
उत्तरम् : अधः विस्तृतं व्याख्यानम्
१ यावत् मनुष्यः पुनर्जन्म न प्राप्नोति तावत् सः परमेश्वरस्य राज्यं न पश्यति - योहनः ३:३२ परमेश्वरस्य राज्यं प्रविष्टुं न शक्नोति - योहनः ३:५
३ मांसं रक्तं च परमेश्वरस्य राज्यस्य उत्तराधिकारं प्राप्तुं न शक्नोति - १ कोरिन्थियों १५:५०
अतः प्रभुः येशुः अवदत् यत् “भवतः पुनर्जन्मः भवितुमर्हति इति मा आश्चर्यं कुरु ।”
यदि कश्चन व्यक्तिः पुनर्जन्म न प्राप्नोति तर्हि पवित्रात्मनः मार्गदर्शनं विना भवन्तः बाइबिलम् न अवगमिष्यन्ति यद्यपि भवन्तः कियत् अपि वाराः पठन्ति तथापि भवन्तः बाइबिलम् न अवगमिष्यन्ति वा प्रभुः किं न अवगमिष्यन्ति येशुः अवदत्। यथा, ये शिष्याः आरम्भे येशुना अनुसरणं कृतवन्तः ते येशुना किं वचनं न अवगच्छन्ति स्म यदा येशुः पुनरुत्थापितः स्वर्गारोहणं च कृतवान्, पवित्रात्मा च पेन्टेकोस्ट्-दिने आगतः, तदा ते पवित्रात्मना पूरिताः अभवन्, शक्तिं च प्राप्नुवन्ति स्म, ततः ते अवगच्छन्ति स्म यत् प्रभुः येशुः अवदत्। अतः, भवन्तः अवगच्छन्ति वा ?
प्रश्नः- मांसशोणितः परमेश्वरस्य राज्यस्य उत्तराधिकारं किमर्थं न प्राप्नुयात्?उत्तरम् - नाशवः (न) अविनाशीम् उत्तराधिकारं प्राप्नुयात्।
प्रश्नः- किं नाश्यम् ?उत्तरम् : प्रभुः येशुः अवदत् ! मांसात् यत् जायते तत् मांसम् अस्ति।
प्रश्नः- किं येशुना अपि मांस-रक्त-शरीरम् आसीत्?उत्तरम् : येशुः स्वर्गीयपितुः जातः, यरुशलेमतः स्वर्गे अवतरत्, कुमारिकायाः गर्भधारणं पवित्रात्मना च जातः सः अवतारितः वचनम् अस्ति, सः आध्यात्मिकः, पवित्रः, अपापः, अविनाशी, न च पश्यति मृत्यु! सन्दर्भः प्रेरितयोः कृत्यम् २:३१
अस्माकं मांसं, यत् आदमस्य धूलितः आगतं, तत् पापाय विक्रीतम्, पापस्य वेतनं च मृत्युः अस्ति अतः अस्माकं मांसं नाश्यम् अस्ति, मांसेन रक्तेन च निर्मितं शरीरं परमेश्वरस्य राज्यस्य उत्तराधिकारं प्राप्तुं न शक्नोति। अतः, भवन्तः अवगच्छन्ति वा ?
प्रश्नः- वयं परमेश्वरस्य राज्यस्य उत्तराधिकारं कथं प्राप्नुमः?
उत्तरम् : पुनर्जन्म अवश्यं भवितव्यम् !
प्रश्नः- वयं कथं पुनर्जन्म प्राप्नुमः ?उत्तरम् : येशुना विश्वासं कुरुत! सुसमाचारं विश्वासयन्तु, सत्यस्य वचनं अवगच्छन्तु, प्रतिज्ञातं पवित्रात्मानं च मुद्रारूपेण गृह्यताम्: "अब्बा, पिता!" ; १ योहनः ३:९ पश्यन्तु एतेन भवतः पुनर्जन्मः सिद्धः भवति वा।
वयं भविष्ये "पुनर्जन्म" विषये विस्तरेण भ्रातृभगिनीभिः सह अध्ययनं करिष्यामः खैर, अहम् अद्य अत्र साझां करिष्यामि।
आवाम् एकत्र प्रार्थयामः: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, पवित्रात्मनः धन्यवादं ददातु यत् सः अस्मान् बालकान् सुसमाचारस्य विश्वासं कर्तुं सत्यस्य मार्गं च अवगन्तुं मार्गदर्शनं करोति, प्रतिज्ञातं पवित्रात्मानं मुद्रारूपेण प्राप्तुं, परमेश्वरस्य सन्तानाः भवितुम् अस्मान् अनुमन्यते , पुनर्जन्मं च अवगच्छन्तु! केवलं ये जलात् आत्मा च जायन्ते ते एव परमेश्वरस्य राज्यं दृष्ट्वा परमेश्वरस्य राज्ये प्रवेशं कर्तुं शक्नुवन्ति। धन्यवादः स्वर्गीयपिता यत् अस्मान् सत्यस्य वचनं दत्तवान् तथा च अस्मान् पुनर्जन्मार्थं प्रतिज्ञातं पवित्रात्मानं दत्तवान्! आमेन्प्रभुं येशुं प्रति! आमेन्
मम प्रियमातुः समर्पितं सुसमाचारम्भ्रातरः भगिन्यः ! संग्रहणं स्मर्यताम्
सुसमाचारस्य प्रतिलेखः : १.चर्च of lord jesus christ
---२०२२ ०१२०-- ९.