सुसमाचारग्रन्थे विश्वासं कुरुत १०


सुसमाचारग्रन्थे विश्वासं कुरुत》10

सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!

अद्य वयं साहचर्यस्य परीक्षणं कुर्वन्तः "सुसमाचारस्य विश्वासः" च साझां कुर्मः।

मार्क् १:१५ यावत् बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:

उक्तवान्: "समयः पूर्णः अभवत्, परमेश्वरस्य राज्यं च समीपे अस्ति। पश्चात्तापं कुरुत, सुसमाचारं च विश्वासयतु!"

व्याख्यानम् १० : सुसमाचारस्य विश्वासः अस्मान् पुनः जनयति

सुसमाचारग्रन्थे विश्वासं कुरुत १०

यत् मांसात् जायते तत् मांसम्; मा आश्चर्यं कुरु यदा अहं वदामि “भवतः पुनर्जन्मः अवश्यम्” इति । योहनः ३:६-७

प्रश्नः- अस्माकं पुनर्जन्म किमर्थम् ?

उत्तरम् : अधः विस्तृतं व्याख्यानम्

१ यावत् मनुष्यः पुनर्जन्म न प्राप्नोति तावत् सः परमेश्वरस्य राज्यं न पश्यति - योहनः ३:३
२ परमेश्वरस्य राज्यं प्रविष्टुं न शक्नोति - योहनः ३:५
३ मांसं रक्तं च परमेश्वरस्य राज्यस्य उत्तराधिकारं प्राप्तुं न शक्नोति - १ कोरिन्थियों १५:५०

अतः प्रभुः येशुः अवदत् यत् “भवतः पुनर्जन्मः भवितुमर्हति इति मा आश्चर्यं कुरु ।”

यदि कश्चन व्यक्तिः पुनर्जन्म न प्राप्नोति तर्हि पवित्रात्मनः मार्गदर्शनं विना भवन्तः बाइबिलम् न अवगमिष्यन्ति यद्यपि भवन्तः कियत् अपि वाराः पठन्ति तथापि भवन्तः बाइबिलम् न अवगमिष्यन्ति वा प्रभुः किं न अवगमिष्यन्ति येशुः अवदत्। यथा, ये शिष्याः आरम्भे येशुना अनुसरणं कृतवन्तः ते येशुना किं वचनं न अवगच्छन्ति स्म यदा येशुः पुनरुत्थापितः स्वर्गारोहणं च कृतवान्, पवित्रात्मा च पेन्टेकोस्ट्-दिने आगतः, तदा ते पवित्रात्मना पूरिताः अभवन्, शक्तिं च प्राप्नुवन्ति स्म, ततः ते अवगच्छन्ति स्म यत् प्रभुः येशुः अवदत्। अतः, भवन्तः अवगच्छन्ति वा ?

प्रश्नः- मांसशोणितः परमेश्वरस्य राज्यस्य उत्तराधिकारं किमर्थं न प्राप्नुयात्?

उत्तरम् - नाशवः (न) अविनाशीम् उत्तराधिकारं प्राप्नुयात्।

प्रश्नः- किं नाश्यम् ?

उत्तरम् : प्रभुः येशुः अवदत् ! मांसात् यत् जायते तत् मांसम् अस्ति।

प्रश्नः- किं येशुना अपि मांस-रक्त-शरीरम् आसीत्?
उत्तरम् : येशुः स्वर्गीयपितुः जातः, यरुशलेमतः स्वर्गे अवतरत्, कुमारिकायाः गर्भधारणं पवित्रात्मना च जातः सः अवतारितः वचनम् अस्ति, सः आध्यात्मिकः, पवित्रः, अपापः, अविनाशी, न च पश्यति मृत्यु! सन्दर्भः प्रेरितयोः कृत्यम् २:३१
अस्माकं मांसं, यत् आदमस्य धूलितः आगतं, तत् पापाय विक्रीतम्, पापस्य वेतनं च मृत्युः अस्ति अतः अस्माकं मांसं नाश्यम् अस्ति, मांसेन रक्तेन च निर्मितं शरीरं परमेश्वरस्य राज्यस्य उत्तराधिकारं प्राप्तुं न शक्नोति। अतः, भवन्तः अवगच्छन्ति वा ?

प्रश्नः- वयं परमेश्वरस्य राज्यस्य उत्तराधिकारं कथं प्राप्नुमः?

उत्तरम् : पुनर्जन्म अवश्यं भवितव्यम् !

प्रश्नः- वयं कथं पुनर्जन्म प्राप्नुमः ?

उत्तरम् : येशुना विश्वासं कुरुत! सुसमाचारं विश्वासयन्तु, सत्यस्य वचनं अवगच्छन्तु, प्रतिज्ञातं पवित्रात्मानं च मुद्रारूपेण गृह्यताम्: "अब्बा, पिता!" ; १ योहनः ३:९ पश्यन्तु एतेन भवतः पुनर्जन्मः सिद्धः भवति वा।

वयं भविष्ये "पुनर्जन्म" विषये विस्तरेण भ्रातृभगिनीभिः सह अध्ययनं करिष्यामः खैर, अहम् अद्य अत्र साझां करिष्यामि।

आवाम् एकत्र प्रार्थयामः: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, पवित्रात्मनः धन्यवादं ददातु यत् सः अस्मान् बालकान् सुसमाचारस्य विश्वासं कर्तुं सत्यस्य मार्गं च अवगन्तुं मार्गदर्शनं करोति, प्रतिज्ञातं पवित्रात्मानं मुद्रारूपेण प्राप्तुं, परमेश्वरस्य सन्तानाः भवितुम् अस्मान् अनुमन्यते , पुनर्जन्मं च अवगच्छन्तु! केवलं ये जलात् आत्मा च जायन्ते ते एव परमेश्वरस्य राज्यं दृष्ट्वा परमेश्वरस्य राज्ये प्रवेशं कर्तुं शक्नुवन्ति। धन्यवादः स्वर्गीयपिता यत् अस्मान् सत्यस्य वचनं दत्तवान् तथा च अस्मान् पुनर्जन्मार्थं प्रतिज्ञातं पवित्रात्मानं दत्तवान्! आमेन्

प्रभुं येशुं प्रति! आमेन्

मम प्रियमातुः समर्पितं सुसमाचारम्

भ्रातरः भगिन्यः ! संग्रहणं स्मर्यताम्

सुसमाचारस्य प्रतिलेखः : १.

चर्च of lord jesus christ

---२०२२ ०१२०-- ९.


 


अन्यथा न उक्तं यावत् अयं ब्लोग् मौलिकः अस्ति यदि भवतां पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि कृपया स्रोतः लिङ्करूपेण सूचयन्तु।
अस्य लेखस्य ब्लॉगस्य URL:https://yesu.co/sa/believe-in-the-gospel-10.html

  सुसमाचारं विश्वासयतु

टिप्पणी

अद्यापि कोऽपि टिप्पणीः नास्ति

भाषा

नामपत्र

समर्पण(2) स्नेहः(1) आत्माना चरन्ति(2) पिप्पलीवृक्षस्य दृष्टान्तः(1) ईश्वरस्य समग्रं कवचं धारयतु(7) दशकन्याणां दृष्टान्तः(1) पर्वतप्रवचनम्(8) नवीनं स्वर्गं नवीनं पृथिवीं च(1) प्रलयकाल(2) जीवनस्य पुस्तकम्(1) सहस्राब्दी(2) १४४,००० जनाः(2) येशुः पुनः आगच्छति(3) सप्त कटोराः(7) सं० ७(8) सप्त मुद्राः(8) येशुना पुनरागमनस्य चिह्नानि(7) प्राणानां मोक्षः(7) येशुमसीहः(4) त्वं कस्य वंशजः ?(2) अद्य चर्चशिक्षणे त्रुटयः(2) आम् न च इति मार्गः(1) पशुस्य चिह्नम्(1) पवित्रात्मनः मुद्रा(1) शरणम्(1) इच्छित अपराध(2) FAQ(13) तीर्थयात्री प्रगति(8) ख्रीष्टस्य सिद्धान्तस्य आरम्भं त्यक्त्वा(8) बप्तिस्मां कृतवान्(11) शांतिं गच्छे(3) पृथक्(4) विच्छेदः(7) महिमा हो(5) परिहर(3) इतर(5) प्रतिज्ञां पालयतु(1) सन्धिं कुरुत(7) अनन्तजीवनम्(3) उद्धारितः भवतु(9) खतना(1) पुनरुत्थानम्(14) अनुप्रस्थ(9) भिन्नक्ति(1) इमैनुएल(2) पुनर्जन्म(5) सुसमाचारं विश्वासयतु(12) सुसमाचारः(3) पश्चात्तापः(3) येशुमसीहं ज्ञातव्यम्(9) ख्रीष्टस्य प्रेम(8) ईश्वरस्य धर्मः(1) अपराधं न कर्तुं एकः उपायः(1) बाइबिलपाठाः(1) अनुग्रहः(1) समस्यानिवारणम्(18) अपराध(9) विधि(15) प्रभु येशुमसीहस्य चर्चः(4)

लोकप्रिय लेख

अद्यापि लोकप्रियं न भवति

मोक्षस्य सुसमाचारः

पुनरुत्थान 1 येशुमसीहस्य जन्म। स्नेहः तव एकमात्रं सत्यं ईश्वरं ज्ञातव्यम्। पिप्पलीवृक्षस्य दृष्टान्तः सुसमाचारग्रन्थे विश्वासं कुरुत १२ सुसमाचारग्रन्थे विश्वासं कुरुत ११ सुसमाचारग्रन्थे विश्वासं कुरुत १० सुसमाचारं विश्वासयतु 9 सुसमाचारं विश्वासयतु 8