धन्याः ये धर्मार्थं पीडिताः सन्ति, तेषां स्वर्गराज्यं हि ।
---मत्ती ५:१०
विश्वकोश परिभाषा
बाध्यता: बि पो
परिभाषा: दृढतया आग्रहं कर्तुं;
समानार्थी शब्द- अत्याचार, उत्पीड़न, उत्पीड़न, दमन।
विलोम शब्द: शान्त, याचना।

बाइबिलव्याख्या
येशुना कृते, सुसमाचारस्य कृते, परमेश्वरस्य वचनस्य कृते, सत्यस्य कृते, जनानां उद्धारं कर्तुं शक्नुवन्तः जीवनस्य कृते च!
अपमानितः, निन्दितः, पीडितः, प्रतिरोधः, पीडितः, पीडितः, हतः च भवति।
धन्याः ये धर्मार्थं उत्पीडनं प्राप्नुवन्ति! यतः स्वर्गराज्यं तेषां एव । यदि मम कारणात् जनाः भवन्तं निन्दन्ति, उत्पीडयन्ति, सर्वविधं दुष्कृतं च वदन्ति तर्हि भवन्तः धन्याः सन्ति! आनन्दं कुरु, स्वर्गे तव फलं महत्। तथैव मनुष्याः युष्माकं पूर्वं ये भविष्यद्वादिनाम् अत्याचारं कुर्वन्ति स्म। " " .
(मत्ती ५:१०-११) २.
(1)येशुः पीडितः आसीत्
येशुः यरुशलेमनगरं गच्छन् आसीत्, तदा सः द्वादशशिष्यान् मार्गे एकपार्श्वे नीत्वा तान् अवदत्, “पश्यन्तु, यदा वयं यरुशलेमनगरं गच्छामः, तदा मनुष्यपुत्रः मुख्ययाजकानाम्, शास्त्रज्ञानाम् च हस्ते समर्पितः भविष्यति तं मृत्यवे समर्पयिष्यते, ते च उपहासिताः, ताडिताः, क्रूसे च स्थापिताः भविष्यन्ति।" (मत्ती २०:१७-१९)
(२) प्रेरिताः पीडिताः आसन्
पीटरः
अहं चिन्तितवान् यत् अहम् अस्मिन् तंबूमध्ये स्थित्वा भवन्तं स्मारयितुम्, प्रेरयिष्यामि च, यतः अस्माकं प्रभुः येशुमसीहः मां दर्शितवान्, अस्मात् तंबूतः निर्गन्तुं समयः आगच्छति इति ज्ञात्वा। अहं च मम मृत्योः अनन्तरं एतानि भवतः स्मरणार्थं यथाशक्ति करिष्यामि। (२ पत्रुस १:१३-१५)
जॉन
अहं योहनः भवतः भ्राता सहभागी च भवतः क्लेशे, राज्ये, येशुना सहनशीलतायां च सहभागी अस्मि, अहं च परमेश् वरस् य वचने येशुना साक्ष्यार्थं च पातमोस् नाम् द्वीपे आसम्। (प्रकाशितवाक्यम् १:९)
पौलः
अन्ताकिया-इकोनियम-लुस्त्रा-नगरेषु मया यत् उत्पीडनानि, दुःखानि च सम्मुखीकृतानि। अहं केषां उत्पीडनानि सहितवान् किन्तु तेभ्यः सर्वेभ्यः प्रभुः मां मोचितवान्। (२ तीमुथियुस ३:११) १.
(3) भविष्यद्वादिनां उत्पीडनं कृतम्
यरुशलेम! यरुशलेम! भवन्तः भविष्यद्वादिनाम् हन्ति, ये भवतः समीपं प्रेषिताः सन्ति, तेषां शिलापातं कुर्वन्ति। यथा कुक्कुटः स्वपक्षयोः अधः सङ्गृह्णाति, तथैव अहं भवतः बालकान् कियत्वारं सङ्गृहीतुं इच्छामि स्म; (लूका १३:३४) २.
(४) ख्रीष्टस्य पुनरुत्थानम् अस्मान् धर्मिणः करोति
येशुः अस्माकं अपराधानां कृते मुक्तः अभवत्, अस्माकं धार्मिकतायाः कृते पुनरुत्थापितः च (अथवा अनुवादितम्: येशुः अस्माकं अपराधानां कृते मुक्तः अभवत्, अस्माकं धार्मिकतायाः कृते पुनरुत्थानम् अभवत्)। (रोमियों ४:२५) २.
(५) वयं ईश्वरस्य अनुग्रहेण स्वतन्त्रतया न्याय्याः स्मः
इदानीं परमेश् वरस् य अनुग्रहेण वयं ख्रीष्टे येशुना मोचनेन स् वतः धार्मिकाः अभवम। परमेश्वरः येशुं येशुना रक्तेन प्रायश्चित्तरूपेण स्थापितवान् तथा च मनुष्यस्य विश्वासेन परमेश्वरस्य धार्मिकतां प्रदर्शयितुं यतः सः धैर्यपूर्वकं पूर्वकाले जनानां कृते कृतानि पापानि सहितवान् यत् सः स्वयं भवेत् धार्मिकः इति ज्ञातः, येशुना विश्वासिनः अपि सः न्याय्यतां दर्शयेत्। (रोमियो ३:२४-२६)
(६) यदि वयं तस्य सह दुःखं प्राप्नुमः तर्हि वयं तस्य सह महिमाम् प्राप्नुमः
पवित्र आत्मा अस्माकं आत्मायाः सह साक्ष्यं ददाति यत् वयं परमेश्वरस्य सन्तानाः स्मः, यदि वयं सन्तानाः स्मः तर्हि वयं परमेश्वरस्य उत्तराधिकारिणः, मसीहस्य सह उत्तराधिकारिणः च स्मः। यदि वयं तस्य सह दुःखं प्राप्नुमः तर्हि वयं तस्य सह महिमाम् अपि प्राप्नुमः। (रोमियो ८:१६-१७)
(७) क्रूसम् उद्धृत्य येशुना अनुसरणं कुरुत
तदा (येशुः) जनसमूहान् स्वशिष्यान् च तान् आहूय तान् अवदत् यत्, "यदि कोऽपि मम पश्चात् आगन्तुं इच्छति तर्हि सः आत्मानं अङ्गीकृत्य स्वस्य क्रूसम् आदाय मम अनुसरणं कुर्यात्। यतः यः स्वप्राणान् (अथवा अनुवादं) रक्षितुम् इच्छति। soul;
(8)स्वर्गराज्यस्य सुसमाचारं प्रचारयतु
येशुः तेषां समीपम् आगत्य तान् अवदत् , "स्वर्गे पृथिव्यां च सर्वाधिकारः मम कृते दत्तः। अतः गत्वा सर्वजातीयान् पितुः पुत्रस्य च पवित्रात्मनः च नाम्ना मज्जनं कुर्वन्तु। " पितुः पुत्रस्य पवित्रात्मनः च नाम्ना तान् मज्जयन्तु) मया भवद्भ्यः सर्वं आज्ञापयितुं शिक्षयन्तु, अहं च युगस्य अन्त्यपर्यन्तं सर्वदा युष्माभिः सह अस्मि।” १८-२०) उत्सवः) २.
(९) ईश्वरस्य समग्रं कवचं धारयतु
मम अन्तिमवचनानि सन्ति- भगवते तस्य सामर्थ्ये च बलवन्तः भवन्तु। ईश्वरस्य सम्पूर्णं कवचं धारयतु, येन त्वं शैतानस्य योजनानां विरुद्धं स्थातुं शक्नोषि। यतः वयं मांसशोणितयोः विरुद्धं न मल्लयुद्धं कुर्मः, अपितु राज्यपालैः, शक्तिभिः, संसारस्य अन्धकारस्य शासकैः, उच्चस्थानेषु आध्यात्मिकदुष्टतायाः विरुद्धं च मल्लयुद्धं कुर्मः। अतः परमेश् वरस् य समस्तं कवचं गृहाण, येन त्वं विपत्तिदिने शत्रुं सहितुं शक्नोषि, सर्वं च कृत्वा स्थातुं शक्नोषि। अतः दृढतया तिष्ठतु, .
१ सत्येन कटिबन्धं कुरु, २.
२ धर्मस्य वक्षःस्थलं धारयतु, .
३ शान्तिसुसमाचारेन सह गमनस्य सज्जतां च पादयोः स्थापयतु।
४ अपि च, श्रद्धायाः कवचं गृहीत्वा, येन त्वं दुष्टस्य सर्वान् ज्वलन्तं बाणान् शामयितुं शक्नोषि;
५ मोक्षस्य शिरस्त्राणं च धारयन्।
६ आत्मायाः खड्गं गृहाण, यत् परमेश्वरस्य वचनम् अस्ति;
७ पवित्रात्मनः अवलम्ब्य सर्वदा सर्वविधयाचनेन प्रार्थनां कुर्वन्तु;
८ अस्मिन् च सर्वसन्तानाम् कृते प्रार्थयन्तः प्रहृताः अश्रान्ताः च भवन्तु।
(इफिसी ६:१०-१८)
(10) मृत्तिकापात्रे निधिः प्रकाश्यते
अस्माकं कृते एषः निधिः (सत्यस्य आत्मा) मृत्तिकापात्रे अस्ति यत् एतत् दर्शयितुं शक्नुमः यत् एषा महती शक्तिः ईश्वरतः आगच्छति न तु अस्मात्। वयं सर्वतः शत्रुभिः परितः स्मः, परन्तु वयं व्याकुलाः न स्मः, परन्तु वयं निराशाः न भवेम, परन्तु वयं प्रहृताः न भवेम; (२ कोरिन्थियों ४:७-९)
(११) येशुना मृत्युः अस्मासु सक्रियः भवति येन येशुना जीवनं अस्मासु अपि प्रकटितुं शक्यते
यतः वयं जीविताः येशुना कृते सर्वदा मृत्युं प्राप्नुमः, येन येशुना जीवनं अस्माकं मर्त्यशरीरेषु प्रकाशितं भवेत्। एतस्मात् दृष्ट्या मृत्युः अस्मासु सक्रियः अस्ति, परन्तु भवतः जीवनं सक्रियम् अस्ति । (२ कोरिन्थियों ४:११-१२)
(12) यद्यपि बाह्यशरीरं नश्यति तथापि अन्तः हृदयं दिने दिने नवीनं भवति।
अतः वयं हृदयं न हास्यामः। बाह्यशरीर ( वृद्धः पुरुषः )नष्टं चेदपि मम हृदयं( हृदये ईश्वरस्य जातः नवः पुरुषः ) दिने दिने नवीकरणं भवति। अस्माकं क्षणिकं लघु च दुःखं अस्माकं कृते अतुलनीयं वैभवस्य शाश्वतं भारं कार्यं करिष्यति। निष्पद्यते यत् वयं दृष्टस्य चिन्तां न कुर्मः, अपितु अदृष्टस्य चिन्तां कुर्मः यतः दृष्टं क्षणिकं, अदृष्टं तु शाश्वतम्। (२ कोरिन्थियों ४:१७-१८)
स्तोत्रम् : येशुः विजयः अस्ति
सुसमाचार पाण्डुलिपि
From: प्रभुः येशुमसीहस्य चर्चस्य भ्रातरः भगिन्यः च!
२०२२.०७.०८