धन्याः नम्राः, ते हि पृथिवीं उत्तराधिकारं प्राप्नुयुः।
---मत्ती ५:५
विश्वकोश परिभाषा
सौम्य: (रूपम्) सौम्यम् च लचीलम्, (समीपम्) विनयशीलं च नम्रम्।
यथा सौम्यः सौम्यः सौम्यः सौम्यः नम्रः उष्णः सौम्यः विचारशीलः च।
ऐ किङ्ग् इत्यस्य काव्यं "गुलदस्ता। वियना":"सूर्यः भवतः खिडकीभिः प्रकाशयितुं शक्नोति, सौम्याङ्गुलीभिः च भवतः नेत्रयोः स्पर्शं कर्तुं शक्नोति..."
विलोम शब्द- उग्र, क्रूर, अशिष्ट, रूक्ष, हिंसक, दुष्ट, अभिमानी।
बाइबिलव्याख्या
मा निन्दां कुरु, कलहं मा कुरु, किन्तु शान्तिं भव, सर्वेभ्यः सौम्यतां दर्शयतु . तीतुस ३:२
सर्वेषु विनयशीलाः भव, २. मृदुल , धैर्यं धारयन्तु, प्रेम्णा परस्परं सहन्तु, आत्मायाः एकतां निर्वाहयितुम् शान्तिबन्धस्य उपयोगं कुर्वन्तु। इफिसियों ४:२-३
पृच्छतु: कः सौम्यः पुरुषः ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
(1)मसीहस्य सौम्यता
“सियोनस्य स्त्रियः कथयतु, ‘पश्यन्तु, भवतः राजा भवतः समीपम् आगच्छति; सौम्यः इति , गदमारुह्य च गदगदमारुह्य इत्यर्थः । ’” मत्ती २१:५
(२) प्रभुः येशुः अवदत् यत् “अहं सौम्यः नीचहृदयः च अस्मि”!
ये परिश्रमं गुरुभाराः सर्वे मम समीपं आगच्छन्तु, अहं भवद्भ्यः विश्रामं दास्यामि। अहं सौम्यः हृदयेन विनयशीलः अस्मि , मम युगं गृहीत्वा मत्तः शिक्षन्तु, ततः भवन्तः स्वप्राणानां विश्रामं प्राप्नुयुः। मत्ती ११:२८-२९
पृच्छतु: सौम्यता कुतः आगच्छति ?
उत्तरम्: उपरितः ।
पृच्छतु: ऊर्ध्वतः कः आगच्छति ?
उत्तरम् : स्वर्गीयपितुः पुत्रः येशुः।
(येशुः अवदत्) यदि अहं भवद्भ्यः पृथिव्यां वस्तूनि वदामि, भवन्तः तत् न विश्वसन्ति, तर्हि भवन्तः कथं विश्वासं कर्तुं शक्नुवन्ति यदि अहं भवद्भ्यः स्वर्गे वस्तूनि वदामि? स्वर्गात् अवतीर्य अद्यापि स्वर्गे स्थितः मनुष्यपुत्रः विना कोऽपि स्वर्गं न आरुह्य। योहनः ३:१२-१३
पृच्छतु: ऊर्ध्वतः कोमलतां कथं स्वीकुर्यात् ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
(1) प्रथमं स्वच्छं कुरुत
पृच्छतु: कथं शोधनं करणीयम् ?
उत्तरम्: यदा भवतः अन्तःकरणं शुद्धं भवति तदा भवतः अपराधः न भवति । !
यदि न, किं बलिदानानि बहुकालात् न निवर्तन्ते स्म । यतः ये प्रार्थयन्ति, एकदा अन्तःकरणं शुद्धं जातं चेत् तस्य अपराधः न भवति । . इब्रानियों १०:२
पृच्छतु: कथं अहं अपराधबोधं विना शोधनं करोमि ?
उत्तरम्: ( पत्रम् ) ख्रीष्टस्य निर्दोषं रक्तं भवतः (अन्तःकरणं) भवतः मृतकर्मभ्यः शुद्धं करोति, भवतः हृदयं (अन्तःकरणं) विश्वासयति यत् ख्रीष्टस्य बहुमूल्यं रक्तेन भवतः " प्रधाव् "अधुना अहं अपराधबोधं न अनुभवामि। आमेन्!
अनन्तात्मना परमेश्वराय निर्मलं स्वं अर्पितवान् ख्रीष्टस्य रक्तं कियत् अधिकं युष्माकं हृदयं मृतकर्मभ्यः शुद्धं करिष्यति येन यूयं जीवन्तं परमेश्वरस्य सेवां कर्तुं शक्नुथ? इब्रानियों ९:१४ पश्यन्तु
(2)अन्तिमः शान्तिः सौम्यता सौम्यता च
परं तु या प्रज्ञा यत् ऊर्ध्वतः सा प्रथमं शुद्धा, ततः शान्तिः। सौम्यः सौम्यः च , दयापूर्णं फलप्रदं पूर्वाग्रहहीनं पाखण्डं विना। याकूब ३:१७
(3) दानफलं रोपयितुं शान्तिं प्रयुञ्जीत
यत् च शान्तिं करोति तत् शान्तिं वपितं धर्मफलम्। याकूब ३:१८
(4) सौम्यता पवित्रात्मनः फलम् अस्ति
आत्मायाः फलं प्रेम, आनन्दः, शान्तिः, धैर्यं, दया, सद्भावः, निष्ठा, मृदुल ,नियंत्रणं। तादृशानां विरुद्धं नियमः नास्ति।
गलाती ५:२२-२३
(५) नम्रजनाः स्वर्गीयपितुः उत्तराधिकारं प्राप्नुयुः
अयं पवित्र आत्मा अस्माकं उत्तराधिकारस्य प्रतिज्ञा अस्ति यावत् परमेश्वरस्य जनाः (जनाः: मूलग्रन्थः उद्योगः अस्ति ) तस्य महिमाप्रशंसनाय मोचितः अभवत् ।
इफिसियों १:१४
अतः यूयं सर्वे ख्रीष्टे येशुना विश् वासेन परमेश् वरस् य पुत्राः सन्ति। ... यदि यूयं ख्रीष्टस्य सन्ति तर्हि यूयं अब्राहमस्य वंशजाः सन्ति, प्रतिज्ञानुसारं उत्तराधिकारिणः सन्ति।
गलाती ३:२६,२९
अतः प्रभुः येशुः अवदत् यत्, "धन्याः नम्राः, यतः ते पृथिवीं उत्तराधिकारं प्राप्नुयुः।" अतः, भवन्तः अवगच्छन्ति वा ?
स्तोत्रम् - अहं विश्वसिमि अहं विश्वसिमि
सुसमाचारस्य प्रतिलेखः !
From: प्रभुः येशुमसीहस्य चर्चस्य भ्रातरः भगिन्यः च!
२०२२.०७.०३