येशुमसीहः जातः
---सुवर्णं, लोबां, गन्धकं---
मत्ती २:९-११ राज्ञः वचनं श्रुत्वा ते गतवन्तः। पूर्वदिशि दृष्टं तारकं सहसा तेषां पुरतः गत्वा यत्र बालकः आसीत् तत्र आगत्य तस्य उपरि स्थगितम्। यदा ते तारकं दृष्ट्वा बहु आनन्दिताः अभवन्, तदा ते बालकं तस्य मातरं मरियमं च दृष्टवन्तः, ते स्वनिधिं उद्घाट्य तस्मै सुवर्णं, गन्धकं, गन्धकं च अर्पितवन्तः।
एकम्: स्वर्णं
प्रश्नः- सुवर्णं किं प्रतिनिधियति ?उत्तरम् - सुवर्णं वैभवस्य, गौरवस्य, राजानस्य च प्रतीकम् अस्ति!
स्वर्णप्रतिनिधिः आत्मविश्वास →त्वां आह्वयतु " । आत्मविश्वास "परीक्षिताः सन्तः भवन्तः सुवर्णात् अधिकं बहुमूल्याः सन्ति यत् अग्निना परीक्षितं अपि नश्यति, येन भवन्तः येशुमसीहस्य प्रकाशनसमये स्तुतिं, महिमा, सम्मानं च प्राप्नुयुः - पश्यन्तु १ पत्रुसः १:१७।
“ईश्वरः जगत् एतावत् प्रेम्णा स्वस्य एकमात्रं पुत्रं दत्तवान्, तत् सर्वं पत्रम् तस्य न विनश्यति किन्तु अनन्तजीवनं प्राप्स्यति। योहनः ३:१६
द्वि: मस्तिकम्
प्रश्नः- धूपः किं प्रतिनिधियति ?
उत्तरम्:" मस्तिकम् "पुनरुत्थानस्य आशायाः प्रतीकं गन्धः इति अर्थः! ख्रीष्टस्य शरीरस्य प्रतिनिधित्वं करोति!"
(१) कियत् महत् ईश्वरस्य रहस्यं यत् कोऽपि न निराकर्तुं शक्नोति! शरीरे प्रादुर्भूतः ईश्वरः एव ( ख्रीष्टस्य शरीरम् ), पवित्रात्मनः धार्मिकः, स्वर्गदूतैः दृष्टः, अन्यजातीयानां कृते प्रचारितः, जगति विश्वासः कृतः, महिमायां गृहीतः - १ तीमुथियुसः अध्यायः ३:१६ पश्यन्तु।
(2)ईश्वरस्य धन्यवादः! अस्मान् सर्वदा ख्रीष्टे नेष्यति, अस्माकं माध्यमेन च ख्रीष्टस्य ज्ञानस्य गन्धं सर्वत्र ज्ञापयति। यतः अस्माकं परमेश् वरस् य समक्षं ख्रीष्टस् य गन्धः वर्तते, ये उद्धारं प्राप् नुवन् ति, ये विनाशं प्राप् नुवन्ति, तेषु च। अस्य वर्गस्य (वृद्धस्य) कृते सः मृत्योः गन्धः अस्ति (ख्रीष्टेन सह मृतः) तस्य वर्गस्य (वृद्धस्य) कृते; पुनर्जन्म नव मनुष्य ), तस्य जीवितगन्धः च अभवत् ( ख्रीष्टेन सह जीवन्तु ). एतत् कः सम्भालितुं शक्नोति ? सन्दर्भः २ कोरिन्थियों २:१४-१६
(३) लोबानरालस्य स्रावः भवितुं शक्यते बाम "→अतः "धूपधूपः" ख्रीष्टस्य पुनरुत्थापितशरीरस्य प्रतिरूपयति यथा"। सुगन्धः "ईश्वरस्य समर्पिताः, अस्मासु पुनर्जन्मिताः (नवः मनुष्याः) तस्य शरीरस्य अङ्गाः सन्ति। अतः भ्रातरः, ईश्वरस्य दयायाः कारणात् युष्मान् प्रार्थयामि। शरीरार्पणम् , एकः जीवितः बलिदानः, पवित्रः, ईश्वरस्य स्वीकार्यः, यः भवतः आध्यात्मिकसेवा अस्ति। सन्दर्भः रोमियो १२:१
त्रयः: गन्धः
प्रश्नः- गन्धकः किं प्रतिनिधियति ?
उत्तरम्: गन्धः दुःखं, चिकित्सां, मोक्षं, प्रेम च प्रतिनिधियति।
(१) मम प्रियं गन्धपुटं मन्ये ( स्नेहः ), मम बाहुयुग्मे सदा । गीतस्य १:१३ पश्यन्तु
(२) न तु वयं परमेश्वरं प्रेम्णामः, अपितु परमेश्वरः अस्मान् प्रेम करोति, अस्माकं पापानाम् प्रायश्चित्तरूपेण स्वपुत्रं प्रेषितवान् इति इव . सन्दर्भः १ योहनः ४:१०
(३) सः स्वयमेव अस्माकं पापं वृक्षे लम्बमानेन वहति स्म, येन वयं पापैः मृताः भवेम, अतः वयं धर्माय जीवितुं शक्नुमः। तस्य पट्टिकानां कारणात् ( दुःख ), त्वं स्वस्थः भविष्यसि ( निष्क्रयण ). सन्दर्भः १ पत्रुसः २:२४
अतः" स्वर्णं , ९. मस्तिकम् , ९. गन्धः "→→प्रतिनिधिः" । आत्मविश्वास , ९. आशा , ९. स्नेहः "!
→→ अद्य सदा भवन्ति पत्रम् ,अस्ति पश्यतु ,अस्ति इव एतेषु त्रयेषु महत्तमः इव . सन्दर्भः १ कोरिन्थियों १३:१३
सुसमाचारस्य प्रतिलेखः : १.
प्रभु येशुमसीहस्य चर्चः
पाण्डुलिपि 2022-08-20 को प्रकाशित