शान्तिः प्रियमित्राः भ्रातरः भगिन्यः ! आमेन् । अद्य वयं क्रूसस्य उत्पत्तिं अध्ययनं करिष्यामः, साझेदारी करिष्यामः, साझां करिष्यामः च
प्राचीन रोमन क्रॉस
क्रूसे स्थापनम् , तस्य कारणम् इति उच्यते फीनिक्सियाः आविष्कारः, फीनिक्स साम्राज्यं प्राचीनभूमध्यसागरस्य पूर्वतटस्य उत्तरप्रदेशे लघुनगरराज्यानां श्रृङ्खलायाः सामान्यनाम अस्ति अस्य इतिहासः ३० शताब्द्याः ईपू यावत् ज्ञातुं शक्यते यातनायन्त्रस्य क्रसः प्रायः द्वौ वा त्रयः वा काष्ठदण्डाः भवन्ति स्म---चतुर्भुजः क्रसः चेत् चत्वारः अपि, भिन्नाकाराः भवन्ति स्म केचन T-आकाराः, केचन X-आकाराः, केचन Y-आकाराः च । फीनिक्स-जनानाम् एकः महान् आविष्कारः आसीत् क्रूसेन जनानां वधः । कालान्तरे, एषा पद्धतिः फीनिक्सीयानां कृते ग्रीक-अश्शूर-मिस्र-फारसी-रोमन-देशेभ्यः प्रसारिता । विशेषतः फारसी साम्राज्ये, दमिश्कराज्ये, यहूदाः राज्यं, इजरायलराज्यं, कार्थेजं, प्राचीनरोमं च प्रायः विद्रोहिणः, पाषण्डिनः, दासाः, नागरिकतां विना जनानां च वधं कुर्वन्ति स्म .
एषः क्रूरः दण्डः काष्ठदण्डात् उत्पन्नः । प्रथमं बन्दी काष्ठदण्डे बद्ध्वा मृत्यवे निरुद्धः अभवत्, यत् सरलं क्रूरं च आसीत् । पश्चात् काष्ठचतुष्कोणाः प्रवर्तन्ते स्म, यत्र क्रॉस्, टी-आकारस्य फ्रेमः, एक्स-आकारस्य चतुष्कोणाः च सन्ति । X-आकारस्य फ्रेमः "सेण्ट् एण्ड्रयू'स् फ्रेम" इति अपि उच्यते यतः सान्तः X-आकारस्य फ्रेमस्य उपरि एव मृतः ।
यद्यपि वधस्य विवरणं स्थाने स्थाने किञ्चित् भिन्नं भवति तथापि सामान्यस्थितिः समाना एव यत् बन्दी प्रथमं कोड़ां मारयति ततः काष्ठचतुष्कोणं वधस्थलं प्रति नेतुम् बाध्यते कदाचित् काष्ठचतुष्कोणः एतावत् गुरुः भवति यत् एकस्य व्यक्तिस्य कृते तस्य चालनं दुष्करं भवति । वधात् पूर्वं बन्दिनः वस्त्रं विच्छिन्नं कृत्वा केवलं कटिवस्त्रं अवशिष्टम् । गुरुत्वाकर्षणात् शरीरस्य अधः स्खलनं न भवतु इति बन्दिनः तालुपादयोः अधः किलरूपः काष्ठखण्डः भवति । ततः क्रसं भूमौ सज्जीकृते नियत उद्घाटने प्रविशतु। मृत्युं शीघ्रं कर्तुं कदाचित् बन्दिनः अङ्गाः भग्नाः भवन्ति स्म । बन्दिनः सहिष्णुता यथा यथा प्रबलं भवति तथा तथा यातना दीर्घकालं यावत् भवति। निर्दयः तप्तः सूर्यः तेषां नग्नत्वचं दहति स्म, मक्षिकाः तान् दष्टवन्तः, तेषां स्वेदं च चूषयन्ति स्म, वायुरजः च तान् निरुद्धं करोति स्म
प्रायः क्रूसप्रहाराः समूहेषु क्रियन्ते स्म, अतः प्रायः एकस्मिन् एव स्थाने अनेकाः क्रसाः स्थापिताः आसन् । अपराधिनः वधस्य अनन्तरं सः सार्वजनिकप्रदर्शनार्थं क्रूसे लम्बमानः आसीत् । पश्चात् क्रूसे स्थापनस्य केचन सुधाराः अभवन्, यथा बन्दिनः शिरः काष्ठचतुष्कोणे अधः स्थापयित्वा, येन कैदी शीघ्रं चेतनां नष्टं कर्तुं शक्नोति तथा च वास्तवतः बन्दिनः वेदनां न्यूनीकर्तुं शक्नोति
आधुनिकजनानाम् कृते क्रूसे वेदनायाः कल्पना कठिना, यतः उपरिष्टात् केवलं व्यक्तिं स्तम्भे बद्धं करणं विशेषतया क्रूरः दण्डः न दृश्यते क्रूसे स्थितः बन्दी न क्षुधातृष्णायाः कारणेन मृतः, न च रक्तस्रावात् मृतः—नखाः क्रूसे क्षिप्ताः, बन्दी अन्ते श्वासप्रश्वासयोः कृते मृतः। क्रूसे स्थापितः पुरुषः केवलं बाहून् प्रसारयित्वा एव श्वसितुम् शक्नोति स्म । परन्तु एतादृशे मुद्रायां नखानां प्रवेशेन उत्पद्यमानेन तीव्रवेदनायाः सह मिलित्वा सर्वे स्नायुः शीघ्रमेव हिंसकं पृष्ठसंकोचनबलं जनयिष्यन्ति अतः वक्षःस्थले पूरितः वायुः निर्वहितुं न शक्यते दमघोषस्य त्वरिततायै प्रायः बलवन्तः जनानां पादयोः भाराः लम्बन्ते, येन ते श्वसनार्थं बाहून् प्रसारयितुं न शक्नुवन्ति वैज्ञानिकानां मध्ये सहमतिः अस्ति यत् क्रूसेन असामान्यतया क्रूरः वधविधिः आसीत् यतः एतेन शनैः शनैः कतिपयेषु दिनेषु मनुष्यस्य मृत्युः भवति स्म
रोमनगरे प्रारम्भिकः क्रूसः सप्तराजानाम् अन्ते टार्गनस्य शासनकाले एव भवेत् । अन्ततः रोमनगरेण त्रीणि दासविद्रोहाः दमिताः । प्रत्येकं च विजयं रक्तरंजितैः नरसंहारैः सह आसीत्, सहस्राणि जनाः च क्रूसे स्थापिताः आसन्। प्रथमद्वयं सिसिली-नगरे आसीत्, एकः ईपू प्रथमशताब्द्यां, अपरः प्रथमशताब्द्यां पूर्वोत्तरे । तृतीयः प्रसिद्धः च ७३ ईपू वर्षे स्पार्टकसस्य नेतृत्वे षट् सहस्राणि जनाः क्रूसे स्थापिताः । काबोतः रोमपर्यन्तं क्रॉस्-स्थानानि स्थापितानि आसन् । रोमनकाले क्रूसे वा स्तम्भेन वा वधः अतीव लोकप्रियः आसीत्, परन्तु ख्रीष्टस्य क्रूसे स्थापितः, मृतात् पुनरुत्थापितः, स्वर्गारोहणं च कृत्वा शताब्देषु शनैः शनैः अन्तर्धानं भवितुं आरब्धम् सत्ताधारिणः अपराधिनां वधार्थं "ईश्वरपुत्राणां" वधविधिं न प्रयुञ्जते स्म, लटकनादिदण्डानां च बहुधा प्रयोगः आरब्धः
रोमन सम्राट् कॉन्स्टन्टिनः अस्ति चतुर्थ शताब्दी ई "अनुशासनं प्रचारितम्" । मिलानस्य आज्ञापत्रम् " " . निरस्तं करोतु क्रूसे स्थापनम् । अनुप्रस्थ अद्यतनस्य ख्रीष्टीयधर्मस्य प्रतीकं वर्तते, यत् जगतः कृते परमेश्वरस्य महत्प्रेमस्य मोचनस्य च प्रतिनिधित्वं करोति। ४३१ क्रिश्चियन-चर्च-मध्ये क्रि.श ५८६ इति वर्षात् आरभ्य चर्चस्य शिखरस्य उपरि स्थापितं ।
अस्तु! अद्य अहं भवतां सर्वेषां सह मम साझेदारी साझां कर्तुम् इच्छामि यत् प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च भवतां सर्वेषां सह सर्वदा भवतु! आमेन्
२०२१.०१.२४