इब्रानियों ११:२४-२५ विश्वासेन यदा मूसा वृद्धः अभवत् तदा सः फारो-कन्यायाः पुत्रः इति वक्तुं न अस्वीकृतवान् । सः पापस्य अस्थायी सुखानाम् आनन्दं प्राप्तुं न अपितु परमेश्वरस्य जनानां सह दुःखं भोक्तुं इच्छति।
पृच्छतु: पापस्य कानि सुखानि सन्ति ?
उत्तरम्: पापे लोके पापसुखं भोक्तुं पापसुखमुच्यते ।
पृच्छतु: पापसुखं ईश्वरभोगानन्दात् कथं भेदं कर्तव्यम्?
उत्तरम्: विस्तृतं व्याख्यानं अधः
1. मांसं पापाय विक्रीतम्
वयं जानीमः यत् व्यवस्था आत्मायाः अस्ति, किन्तु अहं शरीरस्य अस्मि, पापाय विक्रीतवान्। सन्दर्भः (रोमियो ७:१४) → यथा, मिस्रदेशे मूसा फारो-सन्ततिनां पुत्रः आसीत्, मिस्रदेशः च जगतः, पापस्य जगतः प्रतिनिधित्वं करोति । यदा इस्राएलीयः मोशेः वर्धितः तदा सः जानाति स्म यत् सः परमेश्वरस्य चयनितः प्रजः, पवित्रः चयनितः जनः अस्ति । सः फारो-सन्ततिपुत्रः इति उच्य मिस्रदेशस्य धनं भोक्तुं न अस्वीकृतवान् → मिस्रदेशस्य सर्वं ज्ञानं, शिक्षणं, भोजनं, पेयं, आनन्दं च समाविष्टम्। सः अस्थायीरूपेण पापस्य सुखं भोक्तुं न अपि तु परमेश्वरस्य जनानां सह दुःखं भोक्तुं इच्छति स्म यदा सः जनानां दुःखं दृष्टवान् तदा सः ख्रीष्टस्य अपमानं दृष्टवान् → सः फिरौनस्य सन्तानानां पुत्रः भवितुम् अस्वीकृतवान् तथा च वयसि मिस्रदेशं प्रान्तरं प्रति पलायितवान् 40. मिडियान्-देशे मेषस्य ४० वर्षाणां पश्चात् सः मिस्र-देशस्य फारो-नगरस्य पुत्र-पुत्री-रूपेण स्वस्य तादात्म्यं विस्मृतवान्, तथा च ८० वर्षीयः आसीत् तदा एव ८० वर्षीयः आसीत् इस्राएली मिस्रदेशात् निर्गताः। यथा प्रभुः येशुः अवदत् यत्, "अहं युष्मान् सत्यं वदामि, यः कोऽपि बालसदृशः नास्ति सः परमेश् वरस् य राज्ये प्रवेशं कर्तुं न शक्नोति।" बालकः दुर्बलता अस्ति, केवलं ईश्वरस्य प्रज्ञायाः उपरि अवलम्ब्य लौकिकज्ञानं प्रज्ञां च न अवलम्बते । अतः, भवन्तः अवगच्छन्ति वा ?
मूसा फारो-सन्ततिनां पुत्रः अस्ति, यः पापाय विक्रीतस्य मांसस्य, पापस्य मिस्र-राजस्य सम्पत्ति-सर्व-भोजन-पान-क्रीडा-भोग-भोगयोः च आनन्दं लभमानं मांसं च प्रतिरूपयति। एतेषां भोगानां शारीरिकं भोगः → पापसुखं भोक्तुं कथ्यते!
अतः मूसा फिरौनसन्ततिपुत्रः भवितुम् अस्वीकृतवान्, किन्तु जनानां सह मांसे दुःखं भोक्तुं इच्छति → यतः यः मांसे दुःखं प्राप्नोत् सः पापं त्यक्तवान्। सन्दर्भः (१ पत्रुसः अध्यायः ४:१), किं भवन्तः एतत् अवगच्छन्ति?
2. ईश्वरजाताः मांसस्य न भवन्ति
यदि परमेश् वरस् य आत् मा युष् माकं मध्ये निवसति, तर्हि यूयं शरीरस्य न, अपितु आत् मायाः सन्ति। यदि कस्यचित् ख्रीष्टस्य आत्मा नास्ति तर्हि सः ख्रीष्टस्य नास्ति। सन्दर्भ (रोमियो ८:९) २.
पृच्छतु: ईश्वरजातानि वस्तूनि मांसस्य किमर्थं न भवन्ति?
उत्तरम्: परमेश्वरस्य आत्मा, पितुः आत्मा, ख्रीष्टस्य आत्मा, परमेश्वरस्य पुत्रस्य आत्मा च “एकः आत्मा” अस्ति तथा च सः पवित्र आत्मा यदि परमेश्वरस्य आत्मा पवित्र आत्मा भवतः हृदयेषु निवसति! → अर्थात् पवित्र आत्मा मसीहे निवसति (वयं तस्य शरीरस्य अङ्गाः स्मः), यतः यूयं ख्रीष्टस्य शरीरस्य सन्ति, तस्मात् भवतः ख्रीष्टस्य शरीरस्य पवित्रात्मनः अस्ति; ख्रीष्टः भवतः मध्ये अस्ति, (आदमस्य शरीरं अस्माकं नास्ति) शरीरं पापस्य कारणेन मृतम् अस्ति , परन्तु आत्मा (पवित्रात्मा) धर्मेण जीवति। (रोमियो ८:१०), किं भवन्तः एतत् अवगच्छन्ति?
3. पापसुखं ईश्वरभोगानन्दं च
पृच्छतु: पापसुखं ईश्वरभोगानन्दात् कथं भेदं कर्तव्यम्?
उत्तरम्: विस्तृतं व्याख्यानं अधः
(1) पापे प्रीतिः
१ मांसं पापाय विक्रीतम् --रोमियो ७:१४ पश्यन्तु
२ शारीरिकचित्तत्वं मृत्युः --रोमियो ८:६ पश्यन्तु
3 अन्नं उदरं, उदरं च भोजनं, किन्तु ईश्वरः उभयोः नाशं करिष्यति। --१ कोरिन्थियों ६:१३ पश्यन्तु
टीका: यदा वयं मांसे आसन् तदा वयं पूर्वमेव पापाय विक्रीताः आसन् → यदि भवन्तः मांसं अनुसृत्य मांसे मनः धारयन्ति तर्हि तत् मृत्युः यतः पापस्य वेतनं मृत्युः एव। अन्नं उदरं, मांसस्य उदरं च अन्नार्थं → → मांसस्य विचारशीलः सदा सुभोजसि, सुष्ठु पिबसि, सुक्रीडां, मांसस्य भोगान् भोक्तुं → → पापस्य सुखं भोक्तुं! यथा - यदा भवन्तः धनं प्राप्तुं परिश्रमं कुर्वन्ति तदा भवन्तः सर्वदा स्वशरीरस्य कृते उत्तमं खादन्ति, स्वशरीरस्य कृते उत्तमं वेषं धारयन्ति, सुजीवनार्थं विला क्रीणन्ति यदि भवतः शरीरं एतादृशं सुखं भुङ्क्ते तर्हि भवन्तः पापस्य सुखं भोगयन्ति . तत्र क्रीडाः, मूर्तिनाटकानि, क्रीडा, नृत्यं, स्वास्थ्यसेवा, सौन्दर्यं, यात्रा... इत्यादीनि अपि सन्ति! अस्य अर्थः अस्ति यत् भवन्तः आदमे, आदमस्य शरीरे, आदमस्य [पापपूर्णे] शरीरे [जीवन्ति] → [पापशरीरस्य] आनन्दं विनोदं च आनन्दयन्तु। एतत् मांसानुसरणं मांसस्य विषयेषु चिन्तनं → पापस्य आनन्दः। अतः, भवन्तः अवगच्छन्ति वा ?
यः नूतनः मनुष्यः वयं परमेश्वरात् जाताः सः मांसस्य नास्ति। शरीरस्य विषये वस्तूनि → यावत् भवतः अन्नं वस्त्रं च सन्तुष्टं भवेत् . सन्दर्भ (१ तीमुथियुस ६:८) १.
(2)ईश्वरस्य आनन्दं भोजयन्तु
१ आध्यात्मिक स्तुतिगीतानि --इफिसियों ५:१९
2. बहुधा प्रार्थनां कुर्वन्तु --लूका १८:१
३ बहुधा धन्यवादः --इफिसियों ५:२०
अस्माकं प्रभुना येशुमसीहस्य नाम्ना सर्वस्य कृते पितुः परमेश्वरस्य सदैव धन्यवादं ददातु।
4. सुसमाचारस्य प्रसारणाय तथा जनानां कृते मोक्षस्य सुसमाचारं आनेतुं श्रमिकाणां कृते दानं दातुं इच्छुकाः भवन्तु। --२ कोरिन्थियों ८:३
५ दानं निधिं च स्वर्गे स्थापयतु --मत्ती ६:२०
६ ये श्रमिकाः फ्याक्सचैनलम् प्राप्नुवन्ति → “यः भवतः स्वागतं करोति सः मां स्वागतं करोति;
7 क्रूसं उद्धृत्य स्वर्गराज्यस्य सुसमाचारं प्रचारय --मार्क ८:३४-३५ । यद्यपि वयं परमेश्वरस्य वचनस्य कृते मांसे दुःखं प्राप्नुमः, तथापि अस्माकं आत्मासु महती आनन्दः अस्ति। आमेन् । अतः, भवन्तः अवगच्छन्ति वा ?
स्तोत्रः - त्वं वैभवस्य राजा असि
सम्यक्! अद्य वयं केवलं तदेव साझां कृतवन्तः यत् प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च भवद्भिः सह सर्वदा भवतु! आमेन्