"येशुमसीहं ज्ञात्वा" ३
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं "येशुमसीहं ज्ञात्वा" अध्ययनं, साझेदारी, साझेदारी च निरन्तरं कुर्मः।
योहनः १७:३ यावत् बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:एतत् अनन्तजीवनम् अस्ति, भवतः एकमात्रं सच्चिदानन्दं परमेश्वरं ज्ञातुं, भवद्भिः प्रेषितस्य येशुमसीहस्य ज्ञातुं च। आमेन्
व्याख्यानम् ३: येशुः जीवनस्य मार्गं दर्शितवान्
प्रश्नः- येशुना जन्म कस्य प्रतिनिधित्वं करोति?उत्तरम् : अधः विस्तृतं व्याख्यानम्
(१) स्वर्गीयपितरं प्रकाशयतु
यदि मां जानथ तर्हि मम पितरं अपि ज्ञास्यथ। इतः परं त्वं तं ज्ञात्वा दृष्टवान् । " " ....यः मां दृष्टवान् सः पितरं दृष्टवान्...अहं पित्रे अस्मि, पिता च मयि अस्ति, किं भवन्तः तत् न विश्वसन्ति?
योहनः १४:७-११
(२) ईश्वरं व्यञ्जयितुं
आदौ ताओ आसीत्, ताओ ईश्वरेण सह आसीत्, ताओ ईश्वरः आसीत्। इदं वचनं प्रारम्भे परमेश्वरस्य समीपे आसीत्। ...वचनं मांसं जातः (अर्थात् ईश्वरः मांसं जातः) अस्माकं मध्ये अनुग्रहेण सत्येन च परिपूर्णः निवसति स्म। वयं च तस्य महिमाम् दृष्टवन्तः, पितुः एकमात्रस्य महिमा इव। योहनः १:१-२,१४न कश्चित् ईश्वरं दृष्टवान्, केवलं पितुः कोष्ठे स्थितः एकमात्रः पुत्रः एव तं प्रकाशितवान्। योहनः १:१८
(3) मानवजीवनस्य प्रकाशं दर्शयतु
तस्मिन् (येशुः) जीवनम् अस्ति, एतत् जीवनं मनुष्याणां प्रकाशः अस्ति। योहनः १:४अतः येशुः पुनः जनान् अवदत्, "अहं जगतः प्रकाशः अस्मि। यः कोऽपि मम अनुसरणं करिष्यति सः कदापि अन्धकारे न चरति किन्तु जीवनस्य प्रकाशः प्राप्स्यति।"
[टिप्पणी:] "अन्धकारः" पातालं, नरकं निर्दिशति यदि भवन्तः येशुं, सच्चिदानन्दप्रकाशं अनुसृत्य, तर्हि भवन्तः पातालस्य अन्धकारं न गमिष्यन्ति।यदि भवतः नेत्राणि मन्दं भवन्ति (सत्यं प्रकाशं न पश्यन्ति) तर्हि भवतः सर्वं शरीरं अन्धकारे भविष्यति। यदि भवतः अन्तः प्रकाशः अन्धकारमयः भवति (येशुना प्रकाशं विना), तर्हि अन्धकारः कियत् महत् अस्ति! ” ननु मत्ती ६:२३
उत्पत्तिः १:३ परमेश्वरः अवदत्, “प्रकाशः भवतु” प्रकाशः अपि अभवत्। अस्य “प्रकाशस्य” अर्थः अस्ति यत् येशुः प्रकाशः, मानवजीवनस्य प्रकाशः! अनेन जीवनप्रकाशेन ईश्वरः स्वर्गं पृथिवीं च सर्वाणि वस्तूनि सृष्टवान् चतुर्थे दिने आकाशे ज्योतिषां नक्षत्राणां च सृष्टिं कृत्वा षष्ठे दिने तदनुसारं पुरुषं स्त्री च सृष्टवान् स्वप्रतिमा।षड्दिनानि कार्यं कृत्वा सप्तमे दिने विश्रामं कृतवान्। उत्पत्तिः अध्यायः १-२ पश्यन्तु
अतः, जॉन् अवदत्! ईश्वरः प्रकाशः अस्ति, तस्मिन् सर्वथा अन्धकारः नास्ति। एषः एव सन्देशः वयं भगवतः श्रुत्वा भवद्भ्यः पुनः आनयन्तः। १ योहनः १:५ किं भवन्तः एतत् अवगच्छन्ति?
(4) जीवनस्य मार्गं दर्शयतु
आदौ जीवनवचनस्य विषये एतत् अस्माभिः श्रुतं दृष्टं चक्षुषा दृष्टं हस्तेन च स्पृष्टम्। १ योहनः १:१“आदौ” इत्यस्य अर्थः “यहोवा-सृष्टेः आरम्भे .
आदौ सर्व्वसृष्टेः पूर्वं ।
तत्र अहम् (येशुं निर्दिश्य)।
अनादिकालात् आरभ्य, २.
जगतः भवितुं पूर्वं अहं स्थापितः आसम्।
न अगाधं न महाजलस्य फव्वारा यस्मात् अहं जातः। सुभाषितम् ८:२२-२४
जॉन् अवदत्! इदं "जीवनस्य वचनं येशुः" प्रकाशितं, वयं च तत् दृष्टवन्तः, अधुना साक्ष्यं दद्मः यत् वयं भवद्भ्यः तत् अनन्तजीवनं प्रदास्यामः यत् पित्रा सह आसीत् अस्माकं समक्षं च प्रकटितम्। १ योहनः १:२ किं भवन्तः एतत् अवगच्छन्ति?
अद्य अत्र साझां कुर्मः!
वयं मिलित्वा प्रार्थयामः- अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीहः, पवित्रात्मनः धन्यवादं ददातु यत् सः अस्मान् सर्वेषु सत्येषु मार्गदर्शनं कृतवान्, येन वयं आध्यात्मिकसत्यं द्रष्टुं श्रोतुं च शक्नुमः, येशुमसीहं च अवगन्तुं शक्नुमः यः भवता प्रेषितः।
१ अस्माकं स्वर्गीयपितरं दर्शयितुं,
२ ईश्वरं दर्शयितुं, २.
३ मानवजीवनस्य प्रकाशं दर्शयितुं, .
४ जीवनस्य मार्गं दर्शयतु! आमेन्
प्रभुना येशुमसीहस्य नाम्ना! आमेन्
मम प्रियमातुः समर्पितं सुसमाचारम्।भ्रातरः भगिन्यः च तत् संग्रहीतुं स्मर्यताम्।
सुसमाचारस्य प्रतिलेखः : १.प्रभु येशुमसीहस्य चर्चः
---२०२१ ०१ ०३--- ९.