मम प्रियपरिवारस्य, भ्रातृभगिनीनां कृते शान्तिः भवतु! आमेन् ।
१ योहनः अध्यायः ४ श्लोकः ७-८ यावत् बाइबिलम् उद्घाट्य एकत्र पठामः: प्रिय भ्रातरः, अस्माभिः परस्परं प्रेम कर्तव्यः यतः प्रेम ईश्वरतः एव आगच्छति। यः कोऽपि प्रेम करोति सः ईश्वरतः जातः, ईश्वरं च जानाति। यः प्रेम न करोति सः ईश्वरं न जानाति, यतः ईश्वरः प्रेम अस्ति .
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "ईश्वरः प्रेम"। प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! सद्गुणी महिला [चर्च] दूरतः स्वर्गं प्रति भोजनं परिवहनार्थं श्रमिकान् प्रेषयति, अस्मान् च यथासमये तस्य आपूर्तिं करोति, येन अस्माकं आध्यात्मिकजीवनं अधिकं समृद्धं भविष्यति! आमेन् । प्रभुं येशुं पृच्छन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलम् अवगन्तुं अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः, यतः प्रेम परमेश्वरात् आगच्छति, तथा च यः कोऽपि प्रेम करोति सः परमेश्वरात् जातः अस्ति तथा च परमेश्वरं जानाति। ईश्वरः अस्मान् प्रेम करोति, वयं च तत् जानीमः विश्वासं च कुर्मः। परमेश् वरः प्रेम्णः स्तः, सः परमेश् वरे वसति, परमेश् वरः तस्मिन् वसति। आमेन् !
उपर्युक्ताः प्रार्थनाः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
येशुमसीहस्य प्रेम : परमेश्वरः प्रेम अस्ति
बाइबिले १ योहनः ४:७-१० ग्रन्थस्य अध्ययनं कृत्वा एकत्र पठामः: प्रियः भ्राता, अस्माभिः परस्परं प्रेम कर्तव्यं यतः प्रेम ईश्वरतः आगच्छति . यः कोऽपि प्रेम करोति सः ईश्वरतः जातः, ईश्वरं च जानाति। यः प्रेम न करोति सः ईश्वरं न जानाति, यतः ईश्वरः प्रेम अस्ति। परमेश्वरः स्वस्य एकमात्रं पुत्रं जगति प्रेषितवान् यत् वयं तस्य माध्यमेन जीवामः। न तु वयं परमेश्वरं प्रेम्णामः, अपितु परमेश्वरः अस्मान् प्रेम करोति, अस्माकं पापानाम् प्रायश्चित्तरूपेण स्वपुत्रं प्रेषितवान् च एषः प्रेम।
[टीका] : उपर्युक्तशास्त्राणां परीक्षणेन प्रेरितः योहनः अवदत् यत् "प्रियाः भ्रातरः, अस्माभिः परस्परं प्रेम कर्तव्यः, →_→ यतः "प्रेम" ईश्वरतः आगच्छति; सः आदमात् न आगच्छति यः रजः सृष्टः आसीत्। आदमः मांसस्य आसीत् तथा दुष्टरागैः कामैः च →_→ व्यभिचारः, अशुद्धिः, व्यभिचारः, मूर्तिपूजा, जादूना, द्वेषः, कलहः, ईर्ष्या, गुटः, विवादः, पाषण्डः, ईर्ष्या, मद्यपानः, व्यभिचारः, भोजः इत्यादिभिः पूरितः आसीत् इति मया कथितम् भवन्तः पूर्वं वदामि यत् ये एतादृशं कार्यं कुर्वन्ति ते परमेश्वरस्य राज्यस्य उत्तराधिकारं न प्राप्नुयुः सन्दर्भः - गलाती ५:१९-२१।
अतः आदमे प्रेम नासीत्, केवलं मिथ्या - पाखण्डी प्रेम आसीत्। परमेश्वरस्य प्रेम अस्ति: परमेश्वरः स्वस्य एकमात्रं पुत्रं "येशुं" जगति प्रेषितवान् यथा वयं तस्य माध्यमेन जीवामः →_→ येशुमसीहस्य माध्यमेन यः अस्माकं पापानाम् कृते वृक्षे मृतः तृतीयदिने पुनरुत्थापितः च दफनः अभवत्! आमेन् । येशुमसीहस्य मृतात् पुनरुत्थानम् →_→ अस्मान् पुनर्जन्मयति, येन वयं आदमात् न जानीमः, भौतिकमातृपितृभ्यः न →_→ अपितु १ जलात् आत्माना च जातः, २ येशुमसीहस्य सुसमाचारस्य विश्वासात् जातः , ३ ईश्वरजाते । आमेन् ! अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
अस्माकं प्रति ईश्वरस्य प्रेम अत्र प्रकाशितम् अस्ति। न तु वयं परमेश्वरं प्रेम्णामः, →_→ अपितु ईश्वरः अस्मान् प्रेम करोति, अस्माकं पापानाम् प्रायश्चित्तरूपेण स्वपुत्रं प्रेषितवान् इति एषः प्रेम। सन्दर्भ--योहन् ४ श्लोक ९-१०।
परमेश्वरः अस्मान् स्वस्य आत्मानं ददाति ("आत्मा" पवित्रात्मानं निर्दिशति), ततः परं वयं जानीमः यत् वयं तस्मिन् तिष्ठामः सः च अस्मासु तिष्ठति। पिता पुत्रं जगतः त्राता भवितुम् प्रेषितवान्; यः कश्चित् येशुं परमेश् वरस् य पुत्रं गृह्णाति, सः परमेश् वरः तस्मिन् वसति, स च परमेश् वरस् य वसति। (यथा लिखितम् अस्ति - प्रभुः येशुः अवदत्! अहं पित्रे अस्मि पिता च मयि अस्ति → यदि वयं ख्रीष्टे तिष्ठामः, अर्थात् वयं ख्रीष्टस्य शरीरेण जीवनेन च सह "नवपुरुषाः" इति रूपेण पुनर्जन्मः पुनरुत्थानं च प्राप्नुमः → पिता मयि अन्तः तिष्ठति आमेन्!
ईश्वरः अस्मान् प्रेम करोति, वयं जानीमः विश्वासं च कुर्मः . देवः प्रेम अस्ति यः प्रेम्णा तिष्ठति सः ईश्वरे तिष्ठति, ईश्वरः च तस्मिन् तिष्ठति। एवं अस्मासु प्रेम सिद्धं भविष्यति, न्यायदिने अस्माकं विश्वासः भविष्यति। यतः यथा सः अस्ति तथा वयम् अपि जगति स्मः। →_→ यतः वयं पुनर्जन्मः पुनरुत्थानं च प्राप्नुमः, तस्मात् "नवः मनुष्यः" ख्रीष्टस्य शरीरस्य सदस्यः अस्ति, "तस्य अस्थिनां अस्थिः, तस्य मांसस्य मांसं च।" अतः "तस्मिन् दिने" अस्माकं भयं नास्ति →_→ यथा सः अस्ति तथा वयं लोके। आमेन् ! अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ? सन्दर्भः—१ योहनः ४:१३-१७।
स्तोत्रम् : ईश्वरः प्रेम अस्ति
सम्यक्! अद्य अहं भवतां सर्वेषां सह मम साझेदारी साझां कर्तुम् इच्छामि यत् प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च भवतां सर्वेषां सह सर्वदा भवतु! आमेन्