धन्याः ये धर्मस्य क्षुधार्ताः तृष्णां च कुर्वन्ति, ते हि पूरिताः भविष्यन्ति।
---मत्ती ५:६
विश्वकोश परिभाषा
तृष्णा[जत के] १.
१ बुभुक्षितः पिपासा च
२ उत्सुकानां अपेक्षाणां क्षुधायाः च रूपकम् अस्ति।
मुयी [मु इल] प्रशंसन् परोपकारं धर्मं च।
बाइबिलव्याख्या
1. मानवधर्मः
पृच्छतु: किं लोके कोऽपि धर्मः अस्ति ?
उत्तरम्: नहि।
यथा लिखितम्- “न कश्चित् धर्मात्मा अस्ति, न कश्चित् अवगच्छति, नास्ति यः ईश्वरं अन्वेषयति एकः अपि रोमियो ३:१० -१२ ग्रन्थिः
पृच्छतु: किमर्थं सज्जनाः न सन्ति ?
उत्तरम्: यतः सर्वे पापं कृतवन्तः, परमेश्वरस्य महिमातः न्यूनाः च सन्ति;
2. ईश्वरस्य धर्मः
पृच्छतु: धर्मः किम् ?
उत्तरम्: परमेश्वरः धर्मः अस्ति, येशुमसीहः, धार्मिकः!
मम बालकाः, अहं युष्मान् कृते एतानि लिखामि यथा भवन्तः पापं न कुर्वन्ति। यदि कोऽपि पापं करोति तर्हि अस्माकं पितुः समीपे एकः अधिवक्ता अस्ति, येशुमसीहः धार्मिकः।
१ योहन २:१
3. धर्मात्मा ( . प्रत्याहृ ) अधर्मिणः, येन वयं ख्रीष्टे परमेश्वरस्य धार्मिकाः भवेम
यतः ख्रीष्टः अपि एकवारं पापस्य कृते दुःखं प्राप्नोत् (प्राचीनग्रन्थाः सन्ति: मृत्युः), अर्थात् अधर्मस्य स्थाने धर्मः अस्मान् ईश्वरस्य समीपं नेतुम्। शारीरिकरूपेण सः मृतः अभवत्, सः पुनरुत्थानः अभवत्। १ पत्रुस ३:१८
ईश्वरः तं करोति यः पापं न जानाति, कृते वयं पापाः अभवम यत् वयं तस्मिन् परमेश्वरस्य धर्मः भवेम। २ कोरिन्थियों ५:२१
4. ये धर्मस्य क्षुधां तृष्णां कुर्वन्ति
पृच्छतु: धर्मस्य क्षुधार्ताः कथं तृप्ताः भवेयुः।
उत्तरम्: विस्तृतं व्याख्यानं अधः
(1) भगवता दत्तं जीवितं जलं खादतु
सा महिला अवदत्, "महोदय, अस्माकं जलकर्षणार्थं उपकरणं नास्ति, कूपः अपि गहनः अस्ति। भवन्तः कुतः जीवजलं प्राप्नुयुः? अस्माकं पूर्वजः याकूबः अस्माकं कृते एतत् कूपं त्यक्तवान्, सः स्वयम्, तस्य पुत्राः, तस्य पशवः च तस्मात् पिबन्ति स्म जलम्।" , त्वं तस्मात् श्रेष्ठः वा ? किं तत् अतिबृहत्?" येशुः उत्तरितवान्, "यः कश्चित् एतत् जलं पिबति, सः पुनः तृष्णां प्राप्स्यति;
पृच्छतु: जीवजलं किम् ?
उत्तरम्: मसीहस्य उदरात् जीवितजलस्य नद्यः प्रवहन्ति, अन्ये च ये विश्वासं कुर्वन्ति ते प्रतिज्ञातं पवित्रात्मानं प्राप्नुयुः! आमेन् ।
पर्वस्य अन्तिमे दिने, यत् महत्तमं दिवसम् आसीत्, तस्मिन् दिने येशुः स्थित्वा स्वरं उत्थाप्य अवदत्, "यदि कश्चित् तृषितः अस्ति तर्हि सः मम समीपम् आगत्य पिबतु। यः मयि विश्वासं करोति, यथा शास्त्रे उक्तं, बहिः of his belly will flow living water'" Rivers come. '" येशुः पवित्रात्मनः उल्लेख्य एतत् अवदत् यत् ये तस्मिन् विश्वासं कुर्वन्ति ते प्राप्नुयुः। पवित्र आत्मा अद्यापि न दत्तः यतः येशुः अद्यापि महिमा न प्राप्नोत्। योहनः ७:३७-३९
(2)भगवतः प्राणरोटिकां खादतु
पृच्छतु: जीवनस्य रोटिका किम् ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
१ येशुः जीवनस्य रोटिका अस्ति
अस्माकं पूर्वजाः प्रान्तरे मन्ना खादन्ति स्म, यथा लिखितम् अस्ति यत्, “सः तेभ्यः स्वर्गात् रोटिकां खादितुम् अददात्” इति । ’” इति ।
येशुः अवदत् , "अहं युष् मान् वदामि, मूसा युष् मान् स् वर्गात् रोटिकां न दत्तवान्, किन्तु मम पिता स् वर्गात् सत् रोटिकां ददाति। यतः परमेश् वरस् य रोटिका स् वर्गात् अवतरति रोटिका एव यः जगतः जीवनं ददाति” इति ।
ते अवदन्, “प्रभो, अस्मान् एतां रोटिकां सर्वदा ददातु!”
येशुः अवदत्, “अहं जीवनस्य रोटिका अस्मि, यः कश्चित् मयि विश् वासं करोति, सः कदापि तृष्णां न प्राप्नुयात्।
किन्तु मया भवद्भ्यः कथितं, भवन्तः मां दृष्टवन्तः, किन्तु भवन्तः अद्यापि मां न विश्वसन्ति। योहनः ६:३१-३६
२ भगवतः खादन्तु पिबन्तु मांसं तथा रक्त
(येशुः अवदत्) अहं जीवनस्य रोटिका अस्मि। तव पूर्वजाः प्रान्तरे मन्ना खादित्वा मृताः। एषा रोटिका स्वर्गात् अवतरिता यत् यदि जनाः तत् खादन्ति तर्हि ते न म्रियन्ते। अहं स्वर्गात् अवतरितवती जीवा रोटिका अस्मि, यः कश्चित् एतां रोटिकां खादति, सः अनन्तकालं यावत् जीविष्यति।
अहं यत् रोटिकां दास्यामि, तत् मम मांसं, यत् अहं जगतः जीवनाय दास्यामि। अतः यहूदिनः परस्परं विवादं कृतवन्तः यत्, “अयं मनुष्यः अस्मान् कथं स्वमांसम् अभक्षणाय दास्यति?” " " .
येशुः अवदत्, "सच्चिदानन्दं अहं युष्मान् वदामि, यावत् यूयं मनुष्यपुत्रस्य मांसं न खादित्वा तस्य रक्तं न पिबथ, तावत् युष्माकं जीवनं नास्ति। यः मम मांसं खादति, मम रक्तं च पिबति, तस्य अनन्तजीवनं भवति, अन्ततः दिने अहं तं उत्थापयिष्यामि।
योहन ६:४८-५४
(3) श्रद्धया न्याय्यता
पृच्छतु: धर्मस्य क्षुधार्तपिपासा! ईश्वरस्य धर्मं कथं प्राप्नोति ?
उत्तरम्: मनुष्यः येशुमसीहे विश्वासेन धार्मिकः भवति!
1याचत तव दीयते
2अन्वेष्य त्वं प्राप्स्यसि
3 ठोकन्तु, द्वारं भवतः कृते उद्घाटितं भविष्यति! आमेन् ।
(येशुः अवदत्) पुनः अहं युष्मान् वदामि, याचत, तत् भवद्भ्यः दीयते, तदा भवन्तः ठोकन्ति, ततः द्वारं उद्घाटितं भविष्यति। यतो हि याचते सः प्राप्नोति, यः अन्वेषयति सः लभते, यः ठोकति च, तस्य द्वारं उद्घाटितं भविष्यति।
युष्माकं मध्ये कः पिता यदि पुत्रः रोटिकां याचते तर्हि तस्मै शिलाम् दास्यति? मत्स्यं याच्य किं यदि मत्स्यस्य स्थाने सर्पं ददासि । अण्डं यदि याचसे तर्हि वृश्चिकं दत्त्वा किम् । यदि यूयं दुष्टाः सन्तः अपि स्वसन्ततिभ्यः सत्दानं दातुं जानन्ति तर्हि भवतः स्वर्गीयः पिता पवित्रात्मानं कियत् अधिकं दास्यति ये तं याचन्ते? ” लूका ११:९-१३
पृच्छतु: विश्वासेन न्याय्यम् ! कथम्( पत्रम् ) न्याय्यता?
उत्तरम्: विस्तृतं व्याख्यानं अधः
१( ४ . पत्रम् ) सुसमाचारस्य न्याय्यता
अहं सुसमाचारस्य विषये लज्जितः नास्मि, यतः प्रथमतः यहूदिनः, यवनानां च सर्वेषां विश्वासिनां कृते परमेश् वरस् य सामर्थ् यम् अस्ति। यतो हि परमेश् वरस् य धार्मिकता अस्मिन् सुसमाचारे प्रकटिता अस्ति; यथा लिखितम् अस्ति यत् “धर्मिणः विश्वासेन जीविष्यन्ति।”
पृच्छतु: सुसमाचारः किम् ?
उत्तरम्: मोक्षस्य सुसमाचारः → (पौलः) यत् अहं युष्मान् अपि प्रचारितवान्, प्रथमं शास्त्रानुसारं ख्रीष्टः। अस्माकं पापानाम् कृते मृतः , ९.
→पापात् अस्मान् मुक्तं कुरु, २.
→नियमात् तस्य शापात् च अस्मान् मुक्तं कुरु , ९.
दफनश्च, २.
→वृद्धं तस्य कर्म च विसृजामः;
सः च तृतीयदिने बाइबिलस्य अनुसारं पुनरुत्थापितः।
→ ख्रीष्टस्य पुनरुत्थानम् अस्मान् धर्मिणः करोति , ९. (अर्थात् पुनरुत्थानः, पुनर्जन्मः, उद्धारः, मसीहेन सह परमेश्वरस्य पुत्रत्वेन दत्तकः च।) आमेन् १ कोरिन्थियों १५:३-४ पश्यन्तु
२ ईश्वरस्य अनुग्रहेण स्वतन्त्रतया न्याय्यः
इदानीं परमेश् वरस् य अनुग्रहेण वयं ख्रीष्टे येशुना मोचनेन स् वतः धार्मिकाः अभवम। परमेश्वरः येशुं येशुना रक्तेन प्रायश्चित्तरूपेण स्थापितवान् तथा च मनुष्यस्य विश्वासेन परमेश्वरस्य धार्मिकतां प्रदर्शयितुं यतः सः धैर्यपूर्वकं पूर्वकाले जनानां कृते कृतानि पापानि सहितवान् यत् सः स्वयं भवेत् धार्मिकः इति ज्ञातः, येशुना विश्वासिनः अपि सः न्याय्यतां दर्शयेत्। रोमियो ३:२४-२६
यदि भवान् मुखेन स्वीकुर्वति यत् येशुः प्रभुः अस्ति तथा च स्वहृदयेन विश्वासं करोति यत् परमेश्वरः तं मृतात् पुनरुत्थापितवान् तर्हि भवान् उद्धारं प्राप्स्यति। यतः हृदयेन विश्वासं कृत्वा न्याय्यः भवितुम् अर्हति, मुखेन स्वीकारं कृत्वा त्राणं कर्तुं शक्यते । रोमियो १०:९-१०
३ ईश्वरस्य आत्मानः (पवित्रात्मना) न्याय्यीकरणं .
तथा युष्माकं केचन प्रक्षालिताः, पवित्रीकृताः, प्रभुनाम्ना अस्माकं परमेश् वरस् य आत् माना च धार्मिकाः अभवन्। १ कोरिन्थियों ६:११
अतः प्रभुः येशुः अवदत् - "धन्याः ये धर्मस्य क्षुधार्ताः तृष्णा च कुर्वन्ति, यतः ते तृप्ताः भविष्यन्ति। आमेन्! किं भवन्तः एतत् अवगच्छन्ति?
स्तोत्रम् : यथा मृगः धारायां मुशति
सुसमाचारस्य प्रतिलेखः !
From: प्रभुः येशुमसीहस्य चर्चस्य भ्रातरः भगिन्यः च!
२०२२.०७.०४