येशुमसीहं ज्ञात्वा 7


"येशुमसीहं ज्ञात्वा" 7

सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!

अद्य वयं "येशुमसीहं ज्ञात्वा" अध्ययनं, साहचर्यं, साझां च करिष्यामः।

योहनः १७:३ यावत् बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:

एतत् अनन्तजीवनम् अस्ति, भवतः एकमात्रं सच्चिदानन्दं परमेश्वरं ज्ञातुं, भवद्भिः प्रेषितस्य येशुमसीहस्य ज्ञातुं च। आमेन्

येशुमसीहं ज्ञात्वा 7

व्याख्यानम् ७ : येशुः जीवनस्य रोटिका अस्ति

यतः परमेश् वरस् य रोटिका स् वर्गात् अवतीर्य जगत् जीवनं ददाति। ते अवदन् - भगवन्, अस्मान् एतत् भोजनं सर्वदा ददातु! ” येशुः अवदत्, “अहं जीवनस्य रोटिका अस्मि।” यः मम समीपं आगच्छति सः कदापि क्षुधार्तः न भविष्यति; योहनः ६:३३-३५

प्रश्नः- येशुः जीवनस्य रोटिका अस्ति! अतः "मन्ना" अपि जीवनस्य रोटिका अस्ति वा ?
उत्तरम् : पुरातननियमस्य प्रान्तरे परमेश्वरः यः "मन्ना" पातितवान् सः जीवनस्य रोटिकायाः प्रकारः ख्रीष्टस्य च प्रकारः अस्ति, परन्तु "मन्ना" "छाया" अस्ति → "छाया" येशुमसीहः इति प्रतीयते, तथा च येशुः वास्तविकः मन्ना अस्ति , जीवनस्य सच्चा भोजनम् अस्ति! अतः, भवन्तः अवगच्छन्ति वा ?
यथा, पुरातननियमग्रन्थे सन्धिसन्दूके संगृहीतः "मन्नासुवर्णघटः, हारूनस्य अङ्कुरदण्डः, व्यवस्थापटलद्वयं च" सर्वे ख्रीष्टस्य प्रतिरूपं कृतवन्तः। सन्दर्भः इब्रानियों ९:४
“मन्ना” छाया एकः प्रकारः च अस्ति, न तु जीवनस्य वास्तविकः रोटिका इस्राएलीजनाः प्रान्तरे “मन्ना” खादित्वा मृताः।

अतः प्रभुः येशुः अवदत्- "सच्चिदानन्दं वदामि यत् यः विश्वासं करोति तस्य अनन्तजीवनं भवति। अहं जीवनस्य रोटिका अस्मि। भवतः पूर्वजाः प्रान्तरे मन्ना खादित्वा मृताः। एषा एव रोटिका स्वर्गात् अवतरिता। यदि त्वं तत् खादसि, त्वं न म्रियसे किं त्वं एतत् अवगच्छसि?

(1)जीवनस्य रोटिका येशुना शरीरम् अस्ति

प्रश्नः- जीवनस्य रोटिका का अस्ति ?
उत्तरम् : येशुना शरीरं जीवनस्य रोटिका अस्ति, येशुना रक्तं च अस्माकं जीवनम् अस्ति! आमेन्

अहमेव स्वर्गात् अवतरिता जीविता रोटिका यदि कश्चित् एतां रोटिकां खादति तर्हि सः अनन्तकालं यावत् जीविष्यति। अहं या रोटिकां दास्यामि, तत् मम मांसं, यत् अहं जगतः जीवनाय दास्यामि। अतः यहूदिनः परस्परं विवादं कृतवन्तः यत्, “अयं मनुष्यः अस्मान् कथं स्वमांसम् अभक्षणाय दास्यति?” ” योहनः ६:५१-५२

(२) भगवतः मांसभक्षणेन भगवतः रक्तपानेन च अनन्तजीवनं भविष्यति

येशुः अवदत्, "सच्चिदानन्दं अहं युष्मान् वदामि, यावत् यूयं मनुष्यपुत्रस्य मांसं न खादित्वा तस्य रक्तं न पिबथ, तावत् युष्माकं जीवनं नास्ति। यः मम मांसं खादति, मम रक्तं च पिबति, तस्य अनन्तजीवनं भवति, अन्ततः दिने अहं तं उत्थापयिष्यामि

(३) ये जनाः जीवनस्य रोटिकां खादन्ति ते सदा जीविष्यन्ति

प्रश्नः- यदि मनुष्यः जीवनस्य रोटिकां खादति तर्हि सः न म्रियते!
विश्वासिनः कलीसियायां प्रभुभोजनं खादन्ति, तेषां शरीराणि किमर्थं मृतानि सन्ति?

उत्तरम् : यदि कश्चित् प्रभुस्य मांसं खादति प्रभुरक्तं च पिबति तर्हि तस्य ख्रीष्टस्य जीवनं भविष्यति → एतत् जीवनं (१ जलात् आत्मानश्च जातः, २ सुसमाचारस्य सत्यवचनात् जातः, ३ ईश्वरस्य जन्म), ईश्वरस्य जन्मनः अयं “नवः मनुष्यः” जीवनं कदापि मृत्युं न पश्यतु! आमेन् । नोटः- भविष्ये यदा वयं "पुनर्जन्म" साझां कुर्मः तदा विस्तरेण व्याख्यास्यामः!

(उदाहरणार्थं) येशुः "मार्थां" अवदत्- "अहं पुनरुत्थानम् जीवनं च। यः मयि विश्वासं करोति, सः मृतः अपि सः जीविष्यति; यः मयि जीवति, मयि विश्वासं करोति च सः कदापि न म्रियते। किं भवन्तः एतत् विश्वसन्ति? " ” योहनः ११:२५-२६

अस्माकं पूर्वजस्य आदमस्य "धूलितः" आगतं मांसं "अस्माकं मातापितृभ्यः जातः, तत् पापाय विक्रीतम्, यत् नश्यति, मृत्युं च पश्यति। सर्वे मनुष्याः एकदा मर्त्यः सन्ति।"

केवलं तेषां ये परमेश्वरेण पुनरुत्थापिताः, ये ख्रीष्टेन सह पुनरुत्थापिताः, ये प्रभुस्य मांसं खादन्ति, प्रभुस्य रक्तं च पिबन्ति, तेषां ख्रीष्टस्य जीवनं भवति एतत् जीवनम् अस्ति: परमेश्वरात् जातः "नवमनुष्यस्य" अस्ति अनन्तजीवनं मृत्युं च कदापि न पश्यति! परमेश् वरः अस्मान् अन्तिमे दिने अर्थात् अस्माकं शरीरस्य मोचने अपि उत्थापयिष्यति। आमेन् ! यः “नवः मनुष्यः” परमेश्वरात् जातः ख्रीष्टे च निवसति, यः परमेश्वरे ख्रीष्टेन सह निगूढः अस्ति, यः च भवतः हृदयेषु निवसति, सः भविष्ये भौतिकरूपेण प्रकटितः भविष्यति, महिमायां ख्रीष्टेन सह प्रकटितः भविष्यति। आमेन् !

अतः, भवन्तः अवगच्छन्ति वा ? कोलस्सियों ३:४

आवाम् एकत्र प्रार्थनां कुर्मः: अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, पवित्रात्मनः धन्यवादं ददातु यत् सः भवतः सर्वान् बालकान् सर्वेषु सत्येषु नेतुम् आध्यात्मिकसत्यं द्रष्टुं च समर्थः अभवत्, यतः भवतः वचनं आत्मा जीवनं च अस्ति! प्रभु येशुः! त्वं अस्माकं जीवनस्य सच्चा रोटिका असि, यदि जनाः एतत् सच्चिदानन्दं भोजनं खादन्ति तर्हि ये प्रभुस्य मांसं खादन्ति, प्रभुस्य रक्तं च पिबन्ति, ते ख्रीष्टस्य जीवनं प्राप्नुयुः! धन्यवादः स्वर्गीयपिता यत् अस्मान् जीवनस्य एतत् सच्चिदानन्दं भोजनं दत्तवान् येन अस्माकं अन्तः मसीहस्य जीवनं भवति। आमेन् । जगतः अन्तः ख्रीष्टस्य पुनरागमनं भविष्यति, अस्माकं नूतनपुरुषस्य जीवनं शरीरं च महिमायां ख्रीष्टेन सह प्रकटितं भविष्यति। आमेन् !

प्रभुना येशुमसीहस्य नाम्ना! आमेन्

मम प्रियमातुः समर्पितं सुसमाचारम्।

भ्रातरः भगिन्यः ! तस्य संग्रहणं स्मर्यताम्।

सुसमाचारस्य प्रतिलेखः : १.

प्रभु येशुमसीहस्य चर्चः

---२०२१ ०१ ०७--- ९.

 


अन्यथा न उक्तं यावत् अयं ब्लोग् मौलिकः अस्ति यदि भवतां पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि कृपया स्रोतः लिङ्करूपेण सूचयन्तु।
अस्य लेखस्य ब्लॉगस्य URL:https://yesu.co/sa/knowing-jesus-christ-7.html

  येशुमसीहं ज्ञातव्यम्

टिप्पणी

अद्यापि कोऽपि टिप्पणीः नास्ति

भाषा

नामपत्र

समर्पण(2) स्नेहः(1) आत्माना चरन्ति(2) पिप्पलीवृक्षस्य दृष्टान्तः(1) ईश्वरस्य समग्रं कवचं धारयतु(7) दशकन्याणां दृष्टान्तः(1) पर्वतप्रवचनम्(8) नवीनं स्वर्गं नवीनं पृथिवीं च(1) प्रलयकाल(2) जीवनस्य पुस्तकम्(1) सहस्राब्दी(2) १४४,००० जनाः(2) येशुः पुनः आगच्छति(3) सप्त कटोराः(7) सं० ७(8) सप्त मुद्राः(8) येशुना पुनरागमनस्य चिह्नानि(7) प्राणानां मोक्षः(7) येशुमसीहः(4) त्वं कस्य वंशजः ?(2) अद्य चर्चशिक्षणे त्रुटयः(2) आम् न च इति मार्गः(1) पशुस्य चिह्नम्(1) पवित्रात्मनः मुद्रा(1) शरणम्(1) इच्छित अपराध(2) FAQ(13) तीर्थयात्री प्रगति(8) ख्रीष्टस्य सिद्धान्तस्य आरम्भं त्यक्त्वा(8) बप्तिस्मां कृतवान्(11) शांतिं गच्छे(3) पृथक्(4) विच्छेदः(7) महिमा हो(5) परिहर(3) इतर(5) प्रतिज्ञां पालयतु(1) सन्धिं कुरुत(7) अनन्तजीवनम्(3) उद्धारितः भवतु(9) खतना(1) पुनरुत्थानम्(14) अनुप्रस्थ(9) भिन्नक्ति(1) इमैनुएल(2) पुनर्जन्म(5) सुसमाचारं विश्वासयतु(12) सुसमाचारः(3) पश्चात्तापः(3) येशुमसीहं ज्ञातव्यम्(9) ख्रीष्टस्य प्रेम(8) ईश्वरस्य धर्मः(1) अपराधं न कर्तुं एकः उपायः(1) बाइबिलपाठाः(1) अनुग्रहः(1) समस्यानिवारणम्(18) अपराध(9) विधि(15) प्रभु येशुमसीहस्य चर्चः(4)

लोकप्रिय लेख

अद्यापि लोकप्रियं न भवति

मोक्षस्य सुसमाचारः

पुनरुत्थान 1 येशुमसीहस्य जन्म। स्नेहः तव एकमात्रं सत्यं ईश्वरं ज्ञातव्यम्। पिप्पलीवृक्षस्य दृष्टान्तः सुसमाचारग्रन्थे विश्वासं कुरुत १२ सुसमाचारग्रन्थे विश्वासं कुरुत ११ सुसमाचारग्रन्थे विश्वासं कुरुत १० सुसमाचारं विश्वासयतु 9 सुसमाचारं विश्वासयतु 8