"सुसमाचारग्रन्थे विश्वासं कुरुत" १२
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं साहचर्यस्य परीक्षणं कुर्वन्तः "सुसमाचारस्य विश्वासः" च साझां कुर्मः।
मार्क् १:१५ यावत् बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:उक्तवान्: "समयः पूर्णः अभवत्, परमेश्वरस्य राज्यं च समीपे अस्ति। पश्चात्तापं कुरुत, सुसमाचारं च विश्वासयतु!"
व्याख्यानम् १२: सुसमाचारस्य विश्वासः अस्माकं शरीरस्य मोचनं करोति
रोमियो ८:२३, न केवलम्, अपितु वयं स्वयमेव, येषां आत्मायाः प्रथमफलानि सन्ति, वयं पुत्रत्वेन दत्तकग्रहणं, स्वशरीरस्य मोक्षं प्रतीक्षमाणाः अन्तः निःश्वसामः।
प्रश्नः- अस्माकं शरीराणि कदा मोचयिष्यन्ति ?उत्तरम् : अधः विस्तृतं व्याख्यानम्
(१) अस्माकं जीवनं ख्रीष्टेन सह परमेश्वरे निगूढम् अस्ति
यतः यूयं मृताः, तव जीवनं ख्रीष्टेन सह परमेश्वरे निगूढम् अस्ति। कोलस्सी ३:३प्रश्नः- किं अस्माकं पुनर्जन्मप्राप्ताः जीवनं शरीरं च दृश्यन्ते ?
उत्तरम् : पुनर्जन्मितः नूतनः मनुष्यः ख्रीष्टेन सह परमेश्वरे निगूढः अस्ति, अदृश्यः च अस्ति।निष्पद्यते यत् वयं दृष्टस्य चिन्तां न कुर्मः, अपितु अदृष्टस्य चिन्तां कुर्मः यतः दृष्टं क्षणिकं, अदृष्टं तु शाश्वतम्। २ कोरिन्थियों ४:१८
(२) अस्माकं जीवनं दृश्यते
प्रश्नः- अस्माकं जीवनं कदा प्रकटितं भवति ?उत्तरम् : यदा ख्रीष्टः प्रकटितः भविष्यति तदा अस्माकं जीवनम् अपि प्रकटितं भविष्यति।
यदा ख्रीष्टः अस्माकं जीवनं प्रकटितः भविष्यति, तदा यूयं अपि तेन सह महिमायां प्रकटिताः भविष्यन्ति। कोलस्सियों ३:४प्रश्नः- जीवनस्य शरीरं दृश्यते वा ?
उत्तरम् - शरीरम् अस्ति !
प्रश्नः- किं आदमस्य शरीरम् अस्ति ? अथवा ख्रीष्टस्य शरीरम्?उत्तरम् : ख्रीष्टस्य शरीरम् अस्ति ! यतः सः अस्मान् सुसमाचारद्वारा जनयति स्म, अतः वयं तस्य सदस्याः स्मः। इफिसियों ५:३०
नोटः- अस्माकं हृदयेषु यत् अस्ति तत् पवित्रात्मा, येशुना आत्मा, स्वर्गीयपितुः आत्मा च! आत्मा येशुमसीहस्य आत्मा अस्ति! शरीरं येशुना अमरः शरीरम् अस्ति अतः अस्माकं नूतनः मनुष्यः पुरातनस्य आदमस्य आत्मा शरीरं नास्ति। अतः, भवन्तः अवगच्छन्ति वा ?
शान्तिदेवः भवन्तं सम्पूर्णतया पवित्रं करोतु! तथा च अस्माकं प्रभुना येशुमसीहस्य आगमनसमये भवतः आत्मा, आत्मा, शरीरं च (अर्थात् भवतः पुनर्जन्म आत्मा, शरीरं च) निर्दोषं भवतु! यः त्वां आह्वयति सः श्रद्धावान् करिष्यति, तत् करिष्यति च। १ थेस्सलोनिकी ५:२३-२४
(३) ये येशुना सुप्ताः, येशुः स्वेन सह आनयत्
प्रश्नः- येशुमसीहे सुप्ताः कुत्र सन्ति?उत्तरम् : परमेश्वरे ख्रीष्टेन सह निगूढः!
प्रश्नः- इदानीं येशुः कुत्र अस्ति?उत्तरम् : येशुः पुनरुत्थापितः स्वर्गं गतः सः अधुना स्वर्गे अस्ति, येशुना निद्रां गतः तेषां जीवनम् अपि स्वर्गे अस्ति। इफिसी २:६ सन्दर्भः
प्रश्नः- केचन चर्चाः (यथा सेवेन्थ-डे एडवेन्टिस्ट्) किमर्थं वदन्ति यत् मृताः यावत् ख्रीष्टः पुनः न आगच्छति तावत् समाधौ निद्रां कुर्वन्ति, ततः ते चिताभ्यः बहिः आगत्य पुनरुत्थानं प्राप्नुवन्ति?
उत्तरम् : येशुः पुनः आगम्य स्वर्गात् अवतरति, येशुना निद्रां गतानां विषये च सः अवश्यमेव स्वर्गात् आनीतः भविष्यति【यतो हि येशुमसीहस्य मोक्षकार्यं सम्पन्नम्】
यदि मृताः अद्यापि समाधौ सुप्ताः सन्ति तर्हि तेषां विश्वासः महतीं कष्टं प्राप्स्यति, यदा तेषां मध्ये मृत्युः पातालः च मृतान् समर्पयिष्यन्ति जीवनग्रन्थे न लिखितः, सः इच्छा अग्निसरोवरे क्षिप्तः। अतः, भवन्तः अवगच्छन्ति वा ? प्रकाशितवाक्यम् २०:११-१५ पश्यन्तुभ्रातरः, सुप्तानां विषये युष्माकं अज्ञानं न इच्छामः, मा भूत् आशाहीनानां इव शोचिताः भवेयुः। यदि वयं मन्यामहे यत् येशुः मृतः पुनरुत्थापितः च, ये येशुना निद्रां कुर्वन्ति ते अपि परमेश्वरः स्वेन सह आनयिष्यति। १ थेस्सलोनिकी ४:१३-१४
प्रश्नः- ये ख्रीष्टे निद्रां गतवन्तः, ते शरीरैः सह पुनरुत्थापिताः भविष्यन्ति वा?उत्तरम् : अस्ति शरीरं, आध्यात्मिकं शरीरं, ख्रीष्टस्य शरीरम् अस्ति! सन्दर्भः १ कोरिन्थियों १५:४४
यतः प्रभुः स्वयम् उद्घोषेण, प्रधानदूतस्य वाणेन, परमेश्वरस्य तुरहीना च स्वर्गात् अवतरति, ततः ख्रीष्टे मृताः प्रथमं पुनरुत्थानं करिष्यन्ति। १ थेस्सलोनिकी ४:१६
(4) ये जीविताः तिष्ठन्ति ते परिणमिताः नवपुरुषं धारयित्वा चक्षुषः निमिषे एव दृश्यन्ते।
इदानीं अहं भवद्भ्यः एकं रहस्यं वदामि यत् वयं सर्वे न निद्रां करिष्यामः, परन्तु वयं सर्वे परिवर्तिताः भविष्यामः, क्षणमात्रेण, नेत्रनिमिषेण, यदा अन्तिमः तुरही ध्वन्यते। यतः तुरही ध्वन्यते, मृताः अविनाशिनः पुनरुत्थापिताः भविष्यन्ति, वयं च परिवर्तयिष्यामः। अयं नाशवान् अविनाशीम् अवश्यं धारयितव्यः ("उपधाय") अयं मर्त्यः अमरत्वं धारयितव्यः। १ कोरिन्थियों १५:५१-५३
(5)तस्य यथार्थरूपं द्रक्ष्यामः
प्रश्नः- अस्माकं यथार्थरूपं कस्य दृश्यते ?उत्तरम् : अस्माकं शरीराणि ख्रीष्टस्य अङ्गाः सन्ति, तस्य सदृशाः च दृश्यन्ते!
प्रियभ्रातरः, वयम् अधुना परमेश्वरस्य बालकाः स्मः, भविष्ये वयं किं भविष्यामः इति अद्यापि न प्रकाशितं किन्तु वयं जानीमः यत् यदा प्रभुः प्रकटितः भविष्यति तदा वयं तस्य सदृशाः भविष्यामः, यतः वयं तं यथा वर्तते तथा पश्यामः। १ योहन ३:२ तथा फिलिप्पी ३:२०-२१
सम्यक्! "सुसमाचारग्रन्थे विश्वासं कुरुत" इति अत्र साझा अस्ति।
आवाम् एकत्र प्रार्थनां कुर्मः: धन्यवादः अब्बा स्वर्गीयपिता, धन्यवादः भवतः उद्धारकः येशुमसीहः, तथा च पवित्रात्मनः धन्यवादः यत् सः सर्वदा अस्माभिः सह अस्ति! प्रभुः येशुः अस्माकं आत्मानां नेत्राणि निरन्तरं प्रकाशयति अस्माकं मनः च उद्घाटयति येन वयं आध्यात्मिकसत्यं द्रष्टुं श्रोतुं च शक्नुमः तथा च बाइबिलम् अवगन्तुं शक्नुमः! वयं अवगच्छामः यत् यदा येशुः आगमिष्यति तदा वयं तस्य यथार्थरूपं पश्यामः, अस्माकं नूतनपुरुषस्य शरीरमपि प्रकटितं भविष्यति अर्थात् शरीरं मोचयिष्यति। आमेन्
प्रभुना येशुमसीहस्य नाम्ना! आमेन्
मम प्रियमातुः समर्पितं सुसमाचारम्भ्रातरः भगिन्यः ! संग्रहणं स्मर्यताम्
सुसमाचारस्य प्रतिलेखः : १.
येशुमसीहे चर्चः
---२०२२ ०१ २५--- ९.