प्रिय मित्र ! सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन् ।
आवाम् अस्माकं बाइबिलम् रोमियों अध्यायः ६, श्लोकः ८ च उद्घाट्य एकत्र पठामः: यदि वयं ख्रीष्टेन सह मृताः तर्हि अस्माभिः विश्वासः कर्तव्यः यत् वयं तस्य सह जीविष्यामः। इफिसियों २:६-७ सः अस्मान् उत्थापितवान्, अस्माभिः सह ख्रीष्टे येशुना स्वर्गस्थानेषु उपविष्टवान्, येन सः भविष्यत्पुस्तकेभ्यः स्वस्य अनुग्रहस्य अतिशयेन धनं, मसीहे येशुना अस्माकं प्रति स्वस्य दयालुतां च पीढयः यावत् प्रगन्तुं शक्नोति।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "अनुप्रस्थ" नहि। ८ वदन्तु प्रार्थनां च कुर्वन्तु: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! सद्गुणी महिला [चर्चः] तेषां हस्तेषु लिखितस्य उक्तस्य च सत्यस्य वचनस्य माध्यमेन दूरतः स्वर्गात् भोजनं वहितुं श्रमिकान् प्रेषयति*, अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं च समये अस्मान् भोजनं वितरति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः → अवगच्छतु यत् यदि वयं ख्रीष्टेन सह मृताः तर्हि वयं विश्वासं करिष्यामः यत् वयं तस्य सह जीविष्यामः, तस्य सह स्वर्गीयस्थानेषु उपविशामः! आमेन् ।
उपर्युक्ताः प्रार्थनाः, याचनाः, मध्यस्थताः, धन्यवादः, आशीर्वादः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन् ।
यदि वयं ख्रीष्टेन सह म्रियमाणाः स्मः तर्हि वयं... सिन्बि तेन सह वसति
( १ ) ९. वयं ख्रीष्टेन सह मृत्युः, अन्त्येष्टिः, पुनरुत्थानम् च विश्वसामः
पृच्छतु: वयं कथं म्रियमाणाः भवेम, कथं ख्रीष्टेन सह पुनरुत्थानं कुर्मः?
उत्तरम्: एतत् निष्पद्यते यत् ख्रीष्टस्य प्रेम अस्मान् प्रेरयति यतः वयं मन्यामहे यत् यतः एकः सर्वेषां कृते मृतः, सर्वे मृताः → "मसीहः" मृतः - "सर्वः" मृतः → एतत् विश्वासः "एकत्र मृतः" इति कथ्यते, ख्रीष्टः च "दफनः" - " इति सर्वे" दफनाः → एतत् विश्वासः "एकत्र दफनः" इति कथ्यते; येशुमसीहः "मृतात् पुनरुत्थानः" अभवत् → "सर्वः" अपि "पुनरुत्थापिता" → एतत् विश्वासः "सहजीवितः" इति कथ्यते! आमेन् । अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ? सन्दर्भ - २ कोरिन्थियों ५:१४ → ख्रीष्टेन सह पुनरुत्थानम् "मसीहे पुनरुत्थानम्" न तु आदमे पुनरुत्थानम्; → आदमे सर्वे म्रियन्ते, तथैव ख्रीष्टे सर्वे जीविताः भविष्यन्ति। सन्दर्भः - १ कोरिन्थियों १५:२२
( २ ) ९. अस्माकं पुनरुत्थापितं शरीरं जीवनं च ख्रीष्टेन सह परमेश्वरे निगूढम् अस्ति
पृच्छतु: अस्माकं पुनरुत्थापितशरीराणि जीवनानि च अधुना कुत्र सन्ति?
उत्तरम्: वयं ख्रीष्टेन सह "शरीरे जीवने च" जीविताः स्मः → वयं ख्रीष्टेन सह परमेश्वरे "गुप्ताः" स्मः, तथा च वयं पितुः परमेश्वरस्य दक्षिणभागे स्वर्गे एकत्र उपविशामः! आमेन् । अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ? → यदा वयं अस्माकं अपराधेषु मृताः आसन् तदा सः अस्मान् ख्रीष्टेन सह जीवितं कृतवान् (अनुग्रहेण भवन्तः उद्धारिताः)। सः अस्मान् अपि उत्थापयित्वा ख्रीष्टेन येशुना सह स्वर्गस्थानेषु उपविष्टवान् - इफिसी २:५-६ पश्यन्तु
यतः यूयं मृताः, तव जीवनं ख्रीष्टेन सह परमेश्वरे निगूढम् अस्ति। यदा ख्रीष्टः अस्माकं जीवनं प्रकटितः भविष्यति, तदा यूयं अपि तेन सह महिमायां प्रकटिताः भविष्यन्ति। --कोलोस्सी ३:३-४ पश्यन्तु
( ३ ) ९. आदमस्य शरीरं पुनरुत्थानम् अभवत्, मिथ्याशिक्षा
रोमियो 8:11 किन्तु यः यीशुं मृतात् पुनरुत्थापितवान् तस्य आत्मा यदि युष्मासु निवसति तर्हि यः ख्रीष्टं येशुं मृतात् पुनरुत्थापितवान् सः अपि युष्माकं मर्त्यशरीरान् जीवनं दास्यति यः ख्रीष्टं येशुं मृतात् पुनरुत्थापितवान् आगच्छतु जीवित।
[टीका]: यदि "ईश्वरस्य आत्मा" अस्मासु निवसति तर्हि भवन्तः मांसस्य न, अपितु आत्मायाः → अर्थात् आदमात् आगतं मांसस्य "न", यस्य शरीरं पापकारणात् मृतं भूत्वा पुनः रजः - सन्दर्भ - उत्पत्तिः ३:१९ रोमियो ८:९-१० → "आत्मा" मम कृते "जीवति" यतः ख्रीष्टस्य आत्मा अस्मासु निवसति! आमेन् । →यतो हि वयं आदमस्य पापशरीरस्य "न सन्ति", अतः वयं आदमस्य शरीरं न स्मः यत् पुनः जीवितं जातम्।
पृच्छतु: किं न भवतः मर्त्यशरीराणां पुनरुत्थानं भविष्यति इति ।
उत्तरम्: प्रेरितः "पौलः" अवदत् → १ अस्मात् मृत्युशरीरात् को मां तारयितुं शक्नोति - सन्दर्भः - रोमियो ७:२४, २ "भ्रष्टतां मरणं च" स्थगयतु → ततः यत् शास्त्रं वदति, "मृत्युः विजये निगल्यते" इति पूर्णं भविष्यति → येन एषः "मश्वरः" ख्रीष्टस्य "अमरः" जीवनेन निगलितः भविष्यति
पृच्छतु: अमरः किम् ?
उत्तरम्: ख्रीष्टस्य शरीरम् एव → एतत् पूर्वं ज्ञात्वा ख्रीष्टस्य पुनरुत्थानस्य विषये वदन् सः अवदत् यत् “तस्य आत्मा पातालायां न अवशिष्टः, न च तस्य शरीरं भ्रष्टतां दृष्टवान्।” सन्दर्भ-प्रेरितानां कृत्यम् २:३१
यतः परमेश्वरः "सर्वजनानाम्" पापं ख्रीष्टे आरोपितवान्, पापरहितं येशुं अस्माकं कृते "पापं" कृतवान्, यदा भवन्तः वृक्षे लम्बमानं "येशुशरीरं" पश्यन्ति → तत् भवतः स्वकीयं "पापशरीरं" → To इति उच्यते "मश्वरस्य, मर्त्यस्य, भ्रष्टस्य" कृते ख्रीष्टेन सह मृताः भवेयुः, चितायां रजसि च दफनम्। → अतः भवतः मर्त्यशरीरं पुनः जीवितं भवति → ख्रीष्टः एव आदमस्य शरीरं "गृहीतवान्" → एतत् मर्त्यशरीरम् इति उच्यते अर्थात् सः "अस्माकं पापानाम्" कृते एकवारमेव मृतः, ख्रीष्टस्य शरीरम् एव अर्थात् पुनरुत्थापितः पुनरुत्थापितः च न तु आदमस्य रजः सृष्टिः पुनः जीवति। अतः, भवन्तः अवगच्छन्ति वा ?
→यदि वयं "प्रभुस्य मांसं रक्तं च" खादामः पिबामः च तर्हि अस्माकं अन्तः ख्रीष्टस्य शरीरं जीवनं च अस्ति → येशुः अवदत्, "सत्यं सत्यं अहं युष्मान् वदामि, यावत् भवन्तः मांसं न खादन्ति, तस्य रक्तं न पिबन्ति मनुष्यपुत्रः, युष्माकं जीवनं नास्ति, यः मम मांसं खादति, मम रक्तं च पिबति, तस्य अनन्तजीवनं भवति, अहं च तं अन्तिमे दिने पुनरुत्थापयिष्यामि।
सूचना: अद्यत्वे अनेकेषां चर्चानाम् उपदेशाः → विश्वासं कुर्वन्तु यत् "आदमः नश्वरः पापः च आसीत् पुनरुत्थापितः च" - भवन्तं शिक्षितुं, एषा अतीव गलता शिक्षा → ते "मांसस्य उपयोगं ताओ भवितुं" इच्छन्ति अथवा नियमस्य उपरि अवलम्ब्य संवर्धयितुं इच्छन्ति "ताओ भवितुं मांसम्" इति लौकिकजगत् नवकन्फ्यूशियसवादः सिद्धान्ताः च भवन्तं शिक्षयन्ति, अतः तेषां शिक्षाः ताओधर्मेन अमरत्वार्थं प्रयुक्ताः एव सन्ति तथा च बौद्धधर्मः, यथा साक्यमुनिस्य बुद्धत्वस्य संवर्धनं तथा, कुर्वन्ति भवन्तः अवगच्छन्ति?अतः भवन्तः सजगः भवेयुः, भेदं कर्तुं च जानन्ति, तेषां कृते बालकाः इव भ्रमिताः न भवेयुः।
सम्यक्! अद्य अहं भवद्भिः सर्वैः सह मम साहचर्यं साझां कर्तुम् इच्छामि। आमेन्
२०२१.०१.३०