धन्याः शुद्धहृदयाः, यतः ते ईश्वरं द्रक्ष्यन्ति।
---मत्ती ५:८
चीनी शब्दकोश व्याख्या
शुद्ध हृदय qīngxīn
( १ ) शान्तभावः, न चिन्ता, शुद्धं मनः, अल्पाः कामाः च
( २ ) विक्षेपविचारं दूरं कुरुत, मनोभावं शान्तं शान्तं च कुरुत, शुद्धं हृदयं भवतु, चन्द्रः श्वेतः शुद्धः च भवति।
( ३ ) अपि शुद्धहृदयत्वं सदा शुद्धपुरुषत्वं च इत्यर्थः ।
1. जीवनस्य प्रभावः हृदयात् एव आगच्छति
भवता अन्यस्मात् अधिकं हृदयस्य रक्षणं कर्तव्यम् (अथवा अनुवादः: भवता हृदयस्य रक्षणं गम्भीरतापूर्वकं कर्तव्यम्), यतः भवतः जीवनस्य परिणामाः भवतः हृदयात् एव भवन्ति। (सुभाषितम् ४:२३)
१ भिक्षुः : १. शुद्धहृदयः भव, अल्पकामना च भवतु, शीघ्रं खादतु बुद्धस्य नाम च पठतु, साक्यमुनिस्य अनुकरणं कृत्वा शरीरस्य संवर्धनं कुरु - तत्क्षणमेव बुद्धः भव, जीवितबुद्धस्य दर्शनार्थं "चल" पुण्यम्।
२ ताओवादी पुरोहिताः : १. ताओधर्मस्य अभ्यासार्थं पर्वतस्य उपरि गत्वा अमरः भवन्तु।
३ भिक्षुणी: १. मर्त्यलोकं दृष्ट्वा सः केशान् छित्त्वा भिक्षुणी भूत्वा विवाहं कृत्वा बौद्धधर्मं प्रति प्रत्यागतवान् ।
4 ते (सर्पैः) वञ्चिताः, ते च सम्यक् मार्गः इति मन्यन्ते स्म .
→→अस्ति मार्गः यः पुरुषस्य सम्यक् इव भासते, अन्ते तु मृत्युमार्गः भवति। (सुभाषितम् १४:१२)
→→सावधानं भव, मा भूत् भवतः हृदयं वञ्चितं भवति, अन्यदेवसेवायै, पूजनार्थं च सम्यक् मार्गाद् भ्रष्टाः भवेयुः। (द्वितीयविवरण ११:१६) २.
2. मानवहृदयं वञ्चनमत्यन्तं दुष्टम्।
१ जनानां हृदयानि अत्यन्तं दुष्टानि सन्ति
मानुषहृदयं सर्वेभ्यः परं वञ्चनमत्यन्तं दुष्टम्। (यिर्मयाह १७:९)
२ हृदयं वञ्चकम्
अभ्यन्तरतः अर्थात् मनुष्यहृदयात् हि दुष्टविचाराः, मैथुनं, चौर्यं, वधं, व्यभिचारं, लोभं, दुष्टं, वञ्चनं, कामुकता, ईर्ष्या, निन्दां, अभिमानं, दम्भं च प्रवर्तन्ते। एते सर्वे दोषाः अन्तः आगत्य जनान् दूषयितुं शक्नुवन्ति । ” (मार्क ७:२१-२३) २.
३ नष्टा अन्तःकरणम्
अतः अहं वदामि, भगवता च एतत् वदामि, अन्यजातीयानां व्यर्थतायां मा चरन्तु। तेषां मनः अन्धकारं कृत्वा ईश्वरस्य दत्तजीवनात् विरक्तं भवति, यतः तेषां अज्ञानं हृदयस्य च कठोरता च नष्टा भवति, ते कामे प्रवृत्ताः भवन्ति, सर्वविधं मलिनतां च कुर्वन्ति। (इफिसियों ४:१७-१९)
पृच्छतु: शुद्धहृदयपुरुषः किम् ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
बाइबिलव्याख्या
स्तोत्रम् ७३:१ इस्राएलदेशे शुद्धहृदयानां प्रति परमेश्वरः खलु दयालुः अस्ति!
2 तीमुथियुस 2:22 यौवनकामान् पलाय्य शुद्धहृदयेन भगवन्तं प्रार्थयन्तः सह धर्मं, विश्वासं, प्रेमं, शान्तिं च अनुसृत्य भव।
3. स्वच्छं अन्तःकरणम्
पृच्छतु: कथं भवतः अन्तःकरणं शुद्धं कर्तव्यम् ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
(1) प्रथमं स्वच्छं कुरुत
परं तु या प्रज्ञा यत् ऊर्ध्वतः भवति सा प्रथमं शुद्धा, ततः शान्तं, सौम्यं, सौम्यं, दयापूर्णं, सुफलं, पक्षपातं वा पाखण्डं च विना। (याकूब ३:१७) २.
(2)मसीहस्य निर्दोषं रक्तं युष्माकं हृदयं शुद्धं करोति
अनन्तात्मना परमेश्वराय निर्मलं स्वं अर्पितवान् ख्रीष्टस्य रक्तं कियत् अधिकं युष्माकं हृदयं मृतकर्मभ्यः शुद्धं करिष्यति येन यूयं जीवन्तं परमेश्वरस्य सेवां कर्तुं शक्नुथ? (इब्रानी ९:१४) २.
(३) एकदा भवतः अन्तःकरणं शुद्धं जातं चेत् भवतः अपराधः न भवति ।
यदि न, किं बलिदानानि बहुकालात् न निवर्तन्ते स्म । यतः उपासकानां अन्तःकरणं शुद्धं कृत्वा तेषां अपराधः नास्ति । (इब्रानी १०:२)
(4) पापानाम् अन्त्यं कृत्वा पापानां प्रायश्चित्तं कृत्वा शाश्वतं धर्मं प्रवर्तयतु →→भवन्तः “शाश्वतरूपेण न्याय्यः” असि, अनन्तजीवनं च प्राप्नुथ! किं त्वं अवगच्छसि ?
“भवतः जनानां भवतः पवित्रनगरस्य च कृते अपराधस्य समाप्त्यर्थं, पापस्य अन्त्यं कर्तुं, अधर्मस्य प्रायश्चित्तं कर्तुं, शाश्वतं धर्मं आनेतुं, दर्शनं भविष्यद्वाणीं च मुद्रयितुं, पवित्रस्य अभिषेकं कर्तुं च सप्ततिः सप्ताहाः निर्धारिताः सन्ति ( दानियल ९:२४)।
4. ख्रीष्टस्य मनः हृदयरूपेण गृहाण
पृच्छतु: ख्रीष्टस्य मनः कथं भवेत्?
उत्तरम्: विस्तृतं व्याख्यानं अधः
(१) प्रतिज्ञातस्य पवित्रात्मनः मुद्रां प्राप्तवान्
तस्मिन् भवन्तः प्रतिज्ञायाः पवित्रात्मना मुद्रिताः आसन्, यदा भवन्तः सत्यस्य वचनं, भवतः मोक्षस्य सुसमाचारं श्रुत्वा ख्रीष्टे अपि विश्वासं कृतवन्तः। (इफिसियों १:१३) २.
(२) ईश्वरस्य आत्मा युष्माकं हृदयेषु निवसति, यूयं च शारीरिकाः न सन्ति
यदि परमेश् वरस् य आत् मा युष् माकं मध्ये निवसति, तर्हि यूयं शरीरस्य न, अपितु आत् मायाः सन्ति। यदि कस्यचित् ख्रीष्टस्य आत्मा नास्ति तर्हि सः ख्रीष्टस्य नास्ति। यदि ख्रीष्टः भवतः मध्ये अस्ति तर्हि पापस्य कारणेन शरीरं मृतम् अस्ति, किन्तु आत्मा धर्मस्य कारणात् जीवति। (रोमियो ८:९-१०)
(३) पवित्र आत्मा अस्माकं हृदयं च साक्ष्यं ददाति यत् वयं परमेश्वरस्य सन्तानाः स्मः
यतो ये परमेश् वरस् य आत् माना वाहिताः सन्ति, ते परमेश् वरस् य पुत्राः सन्ति। भवान् भये स्थातुं बन्धनस्य आत्मानं न प्राप्तवान्, यस्मिन् वयं क्रन्दयामः, “अब्बा, पिता!” श्लोकः १४-१६) २.
(4)ख्रीष्टस्य मनः हृदयं भवतु
इदं मनः युष्मेषु भवतु, यत् ख्रीष्टे येशुना अपि आसीत्, सः परमेश् वरस् य रूपः सन् परमेश् वरस् य समानतां ग्रहणीयं न मन्यते स्म, किन्तु मनुष्येषु जातः सन् दासरूपं गृहीत्वा स्वं किमपि न कृतवान् उपमा मनुष्यरूपेण च लब्धः सन् सः आत्मानं विनयशीलः भूत्वा मृत्युपर्यन्तं आज्ञाकारी अभवत्, क्रूसे मृत्युः अपि अभवत्। (फिलिप्पी २:५-८)
(५) क्रूसं गृहीत्वा येशुं अनुसृत्य गच्छतु
ततः सः जनसमूहं शिष्यान् च तान् आहूय तान् अवदत्, "यदि कश्चित् मम पश्चात् आगन्तुं इच्छति तर्हि सः आत्मनः अस्वीकारं कृत्वा स्वस्य क्रूसम् आदाय मम अनुसरणं कुर्यात्। यतः यः स्वप्राणान् (अथवा अनुवादित: आत्मा" तारयितुम् इच्छति the same below) त्वं स्वप्राणान् हारयिष्यसि, किन्तु यः मम कृते सुसमाचारस्य च कृते स्वप्राणान् नष्टं करिष्यति (मार्क ८:३४-३५)।
(६) स्वर्गराज्यस्य सुसमाचारं प्रचारयतु
येशुः प्रत्येकं नगरेषु ग्रामेषु च भ्रमति स्म, तेषां सभागृहेषु उपदेशं कुर्वन् राज्यस्य सुसमाचारं प्रचारयति स्म, प्रत्येकं रोगं रोगं च चिकित्सति स्म। जनसमूहान् दृष्ट्वा सः तान् दयां कृतवान् यतः ते कृपणाः असहायाः च आसन्, यथा गोपालहीनाः मेषाः। अतः सः शिष्यान् अवदत्, "कटनी बहु अस्ति, किन्तु श्रमिकाः अल्पाः सन्ति। अतः फलानां स्वामीं प्रार्थयन्तु यत् सः फलानां कटनीयां श्रमिकान् प्रेषयतु (मत्ती ९:३५-३८)।
(7) वयं तेन सह दुःखं प्राप्नुमः, तेन सह महिमा भविष्यामः
यदि ते बालकाः सन्ति तर्हि ते उत्तराधिकारिणः, परमेश्वरस्य उत्तराधिकारिणः, ख्रीष्टस्य सह उत्तराधिकारिणः च सन्ति। यदि वयं तस्य सह दुःखं प्राप्नुमः तर्हि वयं तस्य सह महिमाम् अपि प्राप्नुमः। (रोमियो ८:१७) २.
5. ते ईश्वरं द्रक्ष्यन्ति
(१) सिमोन पत्रुसः अवदत् - "त्वं जीवितस्य परमेश्वरस्य पुत्रः असि"!
येशुः तम् अवदत् , “भवन्तः कोऽस्मि इति वदसि?” न तु मांसेन भवद्भ्यः तत् प्रकाशितं, किन्तु मम स्वर्गस्थः पिता तत् प्रकाशितवान् (मत्ती १६:१५-१७)।
टीका: “यहूदा” सहितं यहूदिनः येशुं मनुष्यपुत्रं दृष्टवन्तः, परन्तु येशुं परमेश् वरस् य पुत्रं रूपेण न दृष्टवन्तः, यहूदाः परमेश् वरं न दृष्ट्वा वर्षत्रयं यावत् येशुं अनुसृत्य गतः।
(२) योहनः स्वचक्षुषा दृष्ट्वा नवीनैः स्पृष्टवान्
आदौ जीवनवचनस्य विषये एतत् अस्माभिः श्रुतं दृष्टं चक्षुषा दृष्टं हस्तेन च स्पृष्टम्। (इदं जीवनं प्रकाशितं, वयं च तत् दृष्टवन्तः, अधुना वयं साक्ष्यं दद्मः यत् वयं पितुः समीपे यत् अनन्तजीवनं आसीत्, अस्माकं कृते प्रकाशितं च अनन्तजीवनं भवद्भ्यः प्रयच्छामः।) (१ योहन् १:१-२)
(३) एकस्मिन् समये पञ्चशतभ्रातृभ्यः प्रादुर्भूतः
मया भवद्भ्यः यत् अपि प्रदत्तं तत् प्रथमं यत् ख्रीष्टः शास्त्रानुसारं अस्माकं पापानाम् कृते मृतः, सः दफनः अभवत्, तृतीये दिने च शास्त्रानुसारं पुनरुत्थापितः, ततः केफासः कृते दर्शितः द्वादशप्रेरितानां कृते दर्शितं यत् एकस्मिन् काले पञ्चशताधिकभ्रातृभ्यः दर्शितम्, येषु अधिकांशः अद्यत्वे अपि तत्रैव अस्ति, किन्तु केचन निद्रां गतवन्तः। ततः याकूबस्य कृते, ततः सर्वेभ्यः प्रेरितेभ्यः, अन्ते च मम कृते, अद्यापि न जातः इति प्रकाशितम्। (१ कोरिन्थियों १५:३-८)
(४) सृष्टिकार्यद्वारा ईश्वरस्य सृष्टिं दृष्ट्वा
ईश्वरस्य विषये यत् ज्ञातुं शक्यते तत् तेषां हृदयेषु प्रकाशितं भवति, यतः ईश्वरः तेभ्यः तत् प्रकाशितवान्। जगतः सृष्टेः आरभ्य ईश्वरस्य शाश्वतशक्तिः दिव्यस्वभावः च स्पष्टतया ज्ञातः यद्यपि अदृश्यः तथापि सृष्टवस्तूनाम् माध्यमेन ते अवगन्तुं शक्यन्ते, येन मनुष्यः अपवादरहितः भवति। (रोमियो १:१९-२०)
(५) दर्शनैः स्वप्नैः च ईश्वरं दृष्ट्वा
‘अन्तिमदिनेषु अहं सर्वेषु जनासु स्वात्मानं प्रक्षिपामि। भवतः पुत्राः कन्याः च भविष्यद्वाणीं करिष्यन्ति; (प्रेरितानां कृत्यम् २:१७)
(६) यदा ख्रीष्टः प्रकटितः भवति तदा वयं तस्य सह महिमापूर्वकं प्रकटयामः
यदा ख्रीष्टः अस्माकं जीवनं प्रकटितः भविष्यति, तदा यूयं अपि तेन सह महिमायां प्रकटिताः भविष्यन्ति। (कोलोसियों ३:४) २.
(7)तस्य यथार्थरूपं द्रक्ष्यामः
प्रियभ्रातरः, वयम् अधुना परमेश्वरस्य बालकाः स्मः, भविष्ये वयं किं भविष्यामः इति अद्यापि न प्रकाशितं किन्तु वयं जानीमः यत् यदा प्रभुः प्रकटितः भविष्यति तदा वयं तस्य सदृशाः भविष्यामः, यतः वयं तं यथा वर्तते तथा पश्यामः। (१ योहन ३:२) २.
अतः प्रभुः येशुः अवदत् यत्, "धन्याः ते शुद्धहृदयान्, यतः ते परमेश् वरं द्रक्ष्यन्ति।"
स्तोत्रम् : भगवता एव मार्गः
सुसमाचारस्य प्रतिलेखः !
From: प्रभुः येशुमसीहस्य चर्चस्य भ्रातरः भगिन्यः च!
२०२२.०७.०६