मम प्रियपरिवारस्य, भ्रातृभगिनीनां कृते शान्तिः भवतु! आमेन् ।
अस्माकं बाइबिलम् मत्ती अध्यायः ३, श्लोकः १६ च उद्घाट्य एकत्र पठामः: येशुः मज्जितः सन् तत्क्षणमेव जलात् उपरि आगतः। सहसा तस्य कृते स्वर्गः उद्घाटितः, सः परमेश् वरस् य आत् मा कपोत इव अवतरन् तस् य उपरि आश्रित्य दृष्टवान्। तथा लूका ३:२२ तदा पवित्रात्मा कपोतरूपेण तस्य उपरि आगत्य स्वर्गात् एकः वाणी आगतः, “त्वं मम प्रियः पुत्रः, अहं त्वया सह प्रसन्नः अस्मि। . " " .
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "ईश्वरस्य आत्मा, येशुस्य आत्मा, पवित्र आत्मा"। प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! सद्गुणी महिला [चर्चः] आकाशे दूरस्थस्थानात् भोजनस्य परिवहनार्थं श्रमिकान् प्रेषयति, अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं च समये अस्मान् भोजनं वितरति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः → परमेश्वरस्य आत्मा, येशुना आत्मा, पवित्रात्मा च सर्वे एकः आत्मा एव! वयं सर्वे एकेन आत्माना बप्तिस्मां प्राप्नुमः, एकशरीरं भवेम, एकात्मना च पिबामः! आमेन् .
उपर्युक्ताः प्रार्थनाः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
ईश्वरस्य आत्मा, येशुस्य आत्मा, पवित्र आत्मा
(१) ईश्वरस्य आत्मा
योहनः ४:२४ मध्ये गत्वा एकत्र पठन्तु → ईश्वरः आत्मा अस्ति (वा न वचनम्), अतः ये तं भजन्ति ते तं आत्मानं सत्येन च भजयेयुः। उत्पत्तिः १:२ ...ईश्वरस्य आत्मा जलस्य उपरि भ्रमति स्म। यशायाह ११:२ प्रभुस्य आत्मा तस्मिन् आश्रितः भविष्यति, प्रज्ञाबोधस्य आत्मा, परामर्शस्य, पराक्रमस्य च आत्मा, ज्ञानस्य आत्मा, भगवतः भयस्य च आत्मा। लूका ४:१८ "भगवतः आत्मा मयि अस्ति, यतः सः मां निर्धनानाम् कृते सुसमाचारप्रचारार्थं अभिषिक्तवान्; २ कोरिन्थियों ३:१७ प्रभुः आत्मा अस्ति, यत्र च भगवतः आत्मा अस्ति, तत्र स्वतन्त्रः अस्ति।" .
[टीका]: उपर्युक्तशास्त्राणां परीक्षणेन वयं अभिलेखयामः यत् → [ईश्वरः] आत्मा अस्ति (अथवा तस्य शब्दः नास्ति), अर्थात् → ईश्वरः आत्मा अस्ति → ईश्वरस्य आत्मा जलस्य उपरि गच्छति → सृष्टेः कार्यम्। उपर्युक्तं बाइबिलम् अन्वेष्टुम् तत्र लिखितम् अस्ति "आत्मा" → "ईश्वरस्य आत्मा, यहोवा-आत्मा, भगवतः आत्मा → प्रभुः आत्मा" → [ईश्वरस्य आत्मा] कीदृशः आत्मा अस्ति? → पुनः बाइबिलस्य अध्ययनं कुर्मः, मत्ती ३:१६ येशुः मज्जितः अभवत्, तत्क्षणमेव जलात् उपरि आगतः। सहसा तस्य कृते आकाशः उद्घाटितः, सः च दृष्टवान् देवस्य आत्मा अवतीर्य कपोतः तस्य उपरि निवसति इव । लूका २:२२ पवित्र आत्मा कपोतरूपेण तस्य उपरि अवतरत्; जलं, दत्त्वा योहनः मज्जनकर्ता दृष्टवान् →" देवस्य आत्मा "कपोत इव अवतरति, सः येशुना उपरि अवतरत्; लूकः अभिलेखयति →।" "पवित्र आत्मा।" "तस्मै कपोताकारः → एवम् अपतत्, [ देवस्य आत्मा ]→तत् "पवित्र आत्मा"। ! अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
(२) येशुना आत्मा
प्रेरितयोः कृत्यम् १६:७ अध्येम यदा ते मिसियादेशस्य सीमां प्राप्तवन्तः तदा ते बिथिनियादेशं गन्तुम् इच्छन्ति स्म, →" येशुना आत्मा "किन्तु तेषां तत् कर्तुं अनुमतिः नासीत्। १ पत्रुसः १:११ तेषु "मसीहस्य आत्मा" परीक्षते यः ख्रीष्टस्य दुःखानां समयं, तदनन्तरं महिमा च पूर्वमेव सिद्धयति। गला ४:६ यतः त्वं पुत्रत्वेन परमेश्वरः प्रेषितवान् "तम्", येशुः →" पुत्रस्य आत्मा "भवतः (मूलतः अस्माकं) हृदयेषु आगत्य रोदन्तु, "अब्बा! पिता! "; रोमियो ८:९ यदि " ईश्वरस्य आत्मा"। यदि युष्मासु तिष्ठति तर्हि भवन्तः मांसस्य न भविष्यन्ति अपितु "आत्मनः" भविष्यन्ति। यस्य कस्यचित् "मसीहस्य" नास्ति सः ख्रीष्टस्य नास्ति।
[टीका]: उपर्युक्तानि शास्त्राणि अन्वेष्य मया तत् अभिलेखितं → १ " । येशुना आत्मा, ख्रीष्टस्य आत्मा, परमेश्वरस्य पुत्रस्य आत्मा → अस्माकं हृदयेषु आगच्छतु , २ रोमियो ८:९ यदि"। देवस्य आत्मा "→ हृदयेषु निवसन्तु, ३ १ कोरिन्थियों ३:१६ किं यूयं न जानथ यत् यूयं परमेश्वरस्य मन्दिरम्" इति। देवस्य आत्मा "→किं यूयं भवतः अन्तः निवसन्ति? १ कोरिन्थियों ६:१९ किं यूयं न जानथ यत् भवतः शरीराणि पवित्रात्मनः मन्दिराणि सन्ति? एतत् [ पवित्र आत्मा ] ईश्वरतः → त्वयि निवसति; "ईश्वरस्य आत्मा, येशुना आत्मा, ख्रीष्टस्य आत्मा, परमेश्वरस्य पुत्रस्य आत्मा," → अर्थात् पवित्र आत्मा ! आमेन् । अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
(३) एकः पवित्रः आत्मा
बाइबिलस्य अध्ययनं कुर्मः योहनः १५:२६ किन्तु यदा सहायकः आगमिष्यति, यम् अहं पितुः, "सत्यस्य आत्मा" प्रेषयिष्यामि, यः पितुः उद्भवति, तदा सः मम विषये साक्ष्यं दास्यति। अध्यायः १६ श्लोकः १३ यदा "सत्यस्य आत्मा" आगमिष्यति तदा सः भवन्तं सर्वेषु सत्येषु मार्गदर्शनं करिष्यति (मूलतः प्रविशति) १ कोरिन्थियों १२ श्लोकः ४ दानानां विविधाः सन्ति, किन्तु "एकः एव आत्मा"। इफिसियों ४:४ एकः शरीरः "एकः आत्मा" च अस्ति, यथा भवन्तः एकस्याः आशायाः कृते आहूताः आसन्। १ कोरिन्थियों ११:१३ सर्वे "एकेन पवित्रात्मना" बप्तिस्मां प्राप्य एकं शरीरं भवन्ति, "एकेन पवित्रात्मना" पिबन्ति → एकः प्रभुः, एकः विश्वासः, एकः मज्जनं, एकः परमेश्वरः, सर्वेषां पिता, यः सर्वेभ्यः उपरि अस्ति , व्याप्तः सर्वेषु सर्वेषु च निवसन्। → १ कोरिन्थियों ६:१७ यः तु भगवता सह संयुतः सः भगवता सह एकः आत्मा भवति .
[टिप्पणी]: उपर्युक्तशास्त्राणां परीक्षणेन वयं अभिलेखयामः यत् → ईश्वरः आत्मा अस्ति → "ईश्वरस्य आत्मा, यहोवाया आत्मा, प्रभुस्य आत्मा, येशुस्य आत्मा, ख्रीष्टस्य आत्मा, परमेश्वरस्य पुत्रस्य आत्मा, सत्यस्य आत्मा"। →तत्” इति । पवित्र आत्मा "" इति । पवित्र आत्मा एकः एव , वयं सर्वे "एकेन पवित्रात्मना" पुनर्जन्म प्राप्य बप्तिस्मां गृहीतवन्तः, एकः शरीरः, ख्रीष्टस्य शरीरं च अभवमः, एकस्मात् पवित्रात्मना च पिबन्तः → समानं आध्यात्मिकं भोजनं आध्यात्मिकं जलं च खादन्तः पिबन्तः च! → एकः प्रभुः, एकः विश्वासः, एकः मज्जनं, एकः ईश्वरः सर्वेषां पिता च, सर्वेषां उपरि, सर्वेषां माध्यमेन, सर्वेषु च। यत् अस्मान् भगवता सह एकीकरोति तत् भगवता सह एक आत्मा भवितुं → "पवित्र आत्मा"। ! आमेन् । → अतः" १ ईश्वरस्य आत्मा पवित्रात्मा अस्ति, २ येशुना आत्मा पवित्रात्मा, ३ अस्माकं हृदये यः आत्मा अस्ति सः पवित्रात्मा अपि अस्ति"। . आमेन् !
अवगच्छन्तु यत् [न अस्ति] यत् आदमस्य "मांसस्य आत्मा" पवित्रात्मनः सह एकः अस्ति, न तु मानवस्य आत्मा पवित्रात्मनः सह एकः इति किं भवन्तः अवगच्छन्ति?
भ्रातरः भगिन्यः च "सावधानीपूर्वकं शृण्वन्तु, अवगमनेन च शृण्वन्तु" - ईश्वरस्य वचनं अवगन्तुं! सम्यक्! अद्य अहं भवतां सर्वेषां सह मम साझेदारी साझां कर्तुम् इच्छामि यत् प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च भवतां सर्वेषां सह सर्वदा भवतु! आमेन्