येशुमसीहस्य सुसमाचारः, मोक्षस्य, महिमास्य, शरीरस्य मोक्षस्य च सुसमाचारः।
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं साहचर्यं परीक्ष्य पुनरुत्थानम् साझां करिष्यामः। योहनः अध्यायः ११, श्लोकः २१-२५ यावत् बाइब...
Read more 01/04/25 0
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं साहचर्यस्य अध्ययनं कुर्वन्तः पुनरुत्थानम् च साझां कुर्मः। व्याख्यानम् २; येशुमसीहः मृतात्...
Read more 01/04/25 0
ईश्वरस्य परिवारे सर्वेषां भ्रातृभगिनीनां कृते शान्तिः भवतु! अद्य वयं परिवहनस्य परीक्षणं पुनरुत्थानम् च साझां कुर्मः। व्याख्यान ३ : नवपुरु...
Read more 01/03/25 0
येशुमसीहः जातः ---सुवर्णं, लोबां, गन्धकं--- मत्ती २:९-११ राज्ञः वचनं श्रुत्वा ते गतवन्तः। पूर्वदिशि दृष्टं तारकं सहसा तेषां पुरतः गत्वा य...
Read more 01/03/25 2
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं साहचर्यस्य अध्ययनं कुर्मः, दशमांशस्य विषये च साझां कुर्मः! पुरातननियमस्य लेवीय २७:३० मध्य...
Read more 01/03/25 1
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं साहचर्यस्य अध्ययनं निरन्तरं कुर्मः, ख्रीष्टीयभक्तिविषये च साझां कुर्मः! बाइबिलस्य नवीननिय...
Read more 01/03/25 3
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं साझेदारीसाझेदारीम् अन्विष्यामः: दशकन्याः दृष्टान्तः मत्ती २५:१-१३ मध्ये अस्माकं बाइबिलम् ...
Read more 01/02/25 3
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं साहचर्यस्य परीक्षणं कुर्मः, भागं च निरन्तरं कुर्मः: ख्रीष्टियानः प्रतिदिनं परमेश्वरेण दत्...
Read more 01/02/25 1
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं साहचर्यस्य परीक्षणं कुर्मः, भागं च निरन्तरं कुर्मः: ख्रीष्टियानः प्रतिदिनं परमेश्वरेण दत्...
Read more 01/02/25 1
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! अद्य वयं साहचर्यस्य परीक्षणं कुर्मः, भागं च निरन्तरं कुर्मः: ख्रीष्टियानः प्रतिदिनं परमेश्वरेण दत्...
Read more 01/02/25 4
अद्यापि लोकप्रियं न भवति