सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं साहचर्यस्य परीक्षणं निरन्तरं कुर्मः तथा च साझां कुर्मः यत् ख्रीष्टियानः प्रतिदिनं परमेश्वरेण दत्तं आध्यात्मिकं कवचं धारयितुं अर्हन्ति
व्याख्यानम् ४ : शान्तिसुसमाचारस्य प्रचारः
इफिसी ६:१५ मध्ये अस्माकं बाइबिलानि उद्घाट्य एकत्र पठामः यत् “शान्तिसुसमाचारेन सह गमनस्य सज्जतां पादयोः स्थापयित्वा।”
1. सुसमाचारः
प्रश्नः- सुसमाचारः किम् ?उत्तरम् : अधः विस्तृतं व्याख्यानम्
(1)येशुः अवदत्
येशुः तान् अवदत् , “एतत् मया युष् माभिः सह आसम्, यत् मम विषये यत् किमपि लिखितं तत् सर्वं पूर्णं भवितुमर्हति, अतः येशुः अवदत् यत् तेषां मनः उद्घाटयतु ते शास्त्राणि अवगन्तुं शक्नुवन्ति, तान् वक्तुं च शक्नुवन्ति यत् “लिखितम् अस्ति यत् ख्रीष्टः तृतीये दिने दुःखं भोक्तुं मृतात् पुनरुत्थापयेत्, तस्य नाम्ना पश्चात्तापः पापक्षमा च प्रचारितः भवेत्, यरुशलेमतः सर्वाणि राष्ट्राणि (लूकस्य सुसमाचारग्रन्थः। २४:४४-४७ ) इति ।
2. पत्रुसः अवदत्
अस्माकं प्रभुः येशुमसीहस्य परमेश्वरः पिता च धन्यः भवतु! स्वस्य महतीं दयायाः अनुसारं सः अस्मान् येशुमसीहस्य मृतात् पुनरुत्थानस्य माध्यमेन अविनाशी, अशुद्धं, अविनाशी च उत्तराधिकारं प्रति, यत् स्वर्गे युष्माकं कृते आरक्षितं, जीविता आशायाः नवजन्मम् अयच्छत्। ...यूयं परमेश्वरस्य जीवितेन स्थायिवचनेन न क्षीणबीजात्, किन्तु अविनाशीबीजात् पुनः जातः। ...किन्तु भगवतः वचनं सदा स्थास्यति। एषः एव सुसमाचारः यः भवद्भ्यः प्रचारितः आसीत्। (१ पत्रुस १:३-४,२३,२५)
3. योहनः अवदत्
आदौ ताओ आसीत्, ताओ ईश्वरेण सह आसीत्, ताओ ईश्वरः आसीत्। इदं वचनं प्रारम्भे परमेश्वरस्य समीपे आसीत्। (योहन् १:१-२) २.आदौ जीवनवचनस्य विषये एतत् अस्माभिः श्रुतं दृष्टं चक्षुषा दृष्टं हस्तेन च स्पृष्टम्। (इदं जीवनं प्रकटितम्, वयं च तत् दृष्टवन्तः, अधुना साक्ष्यं दद्मः यत् वयं पित्रा सह यत् अस्मासु प्रकटितम् आसीत् तत् अनन्तजीवनं युष्मान् प्रति प्रयच्छामः।) (१ योहन् १:१-२)
4. पौलुसः अवदत्
यदि यूयं वृथा विश्वासं न कुर्वन्ति किन्तु मया यत् प्रचारितं तत् दृढतया धारयन्ति तर्हि भवन्तः एतेन सुसमाचारेन उद्धारिताः भविष्यन्ति। यतः मया युष्मान् अपि यत् प्रदत्तं तत् प्रथमं ख्रीष्टः शास्त्रानुसारं अस्माकं पापानाम् कृते मृतः, सः दफनः अभवत्, तृतीये दिने च शास्त्रानुसारं पुनरुत्थापितः (१ कोरिन्थियों १५ :२-४)
2. शान्तिस्य सुसमाचारः
(1)विश्रामं ददातु
ये परिश्रमं गुरुभाराः सर्वे मम समीपं आगच्छन्तु, अहं भवद्भ्यः विश्रामं दास्यामि। मम युगं गृहीत्वा मम शिक्षन्तु, यतः अहं सौम्यः नीचहृदयः च अस्मि, भवन्तः स्वप्राणानां कृते विश्रामं प्राप्नुयुः। (मत्ती ११:२८-२९)
(2) चिकित्सितः भवतु
सः वृक्षे लम्बमानः अस्माकं पापं स्वयमेव वहति स्म यथा पापाय मृताः वयं धर्माय जीवामः। तस्य पट्टिकाभिः त्वं स्वस्थः अभवः। (१ पत्रुस २:२४)
(3) अनन्तजीवनं प्राप्नुहि
“यतो हि परमेश्वरः जगति एतावत् प्रेम्णा स्वैकपुत्रं दत्तवान् यत् यः कश्चित् तस्मिन् विश्वासं करोति सः न नश्यति किन्तु अनन्तजीवनं प्राप्नुयात् (योहन् ३:१६)।
(4) महिमा हो
यदि ते बालकाः सन्ति तर्हि ते उत्तराधिकारिणः, परमेश्वरस्य उत्तराधिकारिणः, ख्रीष्टस्य सह उत्तराधिकारिणः च सन्ति। यदि वयं तस्य सह दुःखं प्राप्नुमः तर्हि वयं तस्य सह महिमाम् अपि प्राप्नुमः।
(रोमियो ८:१७) २.
3. भवन्तं गमनाय सज्जीकर्तुं शान्तिसुसमाचारं जूतारूपेण स्थापयन्तु
(1)सुसमाचारः परमेश्वरस्य सामर्थ्यम् अस्ति
अहं सुसमाचारस्य विषये लज्जितः नास्मि, यतः प्रथमतः यहूदिनः, यवनानां च सर्वेषां विश्वासिनां कृते परमेश् वरस् य सामर्थ् यम् अस्ति। यतः परमेश् वरस् य धार्मिकता विश् वासात् विश् वासं प्रति विश् वासेन प्रस् ति। यथा लिखितम् अस्ति यत् “धर्मात्मा विश्वासेन जीविष्यति” (रोमियों १:१६-१७) ।
(२) येशुः स्वर्गराज्यस्य सुसमाचारं प्रचारितवान्
येशुः प्रत्येकं नगरेषु ग्रामेषु च भ्रमति स्म, तेषां सभागृहेषु उपदेशं कुर्वन् राज्यस्य सुसमाचारं प्रचारयति स्म, प्रत्येकं रोगं रोगं च चिकित्सति स्म। जनसमूहं दृष्ट्वा सः तान् दयां कृतवान् यतः ते कृपणाः असहायाः च आसन्, यथा गोपालहीनाः मेषाः। (मत्ती ९:३५-३६ यूनियन वर्जन)
(३) येशुः सस्यानां कटनार्थं श्रमिकान् प्रेषितवान्
अतः सः स्वशिष्यान् अवदत्, "कटाः बहु सन्ति, किन्तु श्रमिकाः अल्पाः सन्ति। अतः फलानां स्वामीं याचत यत् सः फलानां कटनीयां श्रमिकान् प्रेषयतु (मत्ती ९:३७-३८)।
किं न वदसि ‘अद्यापि चत्वारि मासाः फलानि यावत्’ इति? अहं वदामि, नेत्राणि उत्थाप्य क्षेत्राणि पश्यतु। कटनकर्ता स्ववेतनं प्राप्य अनन्तजीवनाय धान्यं सङ्गृह्णाति, येन रोपकः कटनकर्ता च मिलित्वा आनन्दं प्राप्नुयुः। ‘एकः वपति, अन्यः लभते’ इति उक्तिः, एतत् च स्पष्टतया सत्यम् । मया त्वां प्रेषितं यत् त्वया यत् श्रमं न कृतं तत् लब्धुं, त्वं च परश्रमं रमसे। ”(योहन् ४:३५-३८) २.
सुसमाचारस्य प्रतिलेखः : १.
प्रभु येशुमसीहस्य चर्चः
भ्रातरः भगिन्यः चसंग्रहणं स्मर्यताम्
२०२३.०९.०१