ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
उत्पत्ति अध्यायः १, श्लोकः ३-४ यावत् बाइबिलम् उद्घाट्य एकत्र पठामः: ईश्वरः अवदत्, "प्रकाशः भवतु" इति प्रकाशः अपि अभवत्। ईश्वरः दृष्टवान् यत् प्रकाशः उत्तमः अस्ति, सः प्रकाशं अन्धकारात् पृथक् कृतवान्।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "पृथक्" नहि। १ वदन्तु प्रार्थनां च कुर्वन्तु: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! सद्गुणी स्त्री [मण्डली] सत्यस्य वचनस्य माध्यमेन श्रमिकान् प्रेषयति, यत् तेषां हस्तेन लिखितं उक्तं च, अस्माकं मोक्षस्य महिमायाश्च सुसमाचारः। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः → प्रकाशः अन्धकारात् विच्छिन्नः इति अवगच्छन्तु।
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
ज्योतिः तमः च पृथक्
आवाम् बाइबिलम्, उत्पत्तिः अध्यायः १, श्लोकः १-५ च अधीत, तान् एकत्र पठामः च: आरम्भे परमेश्वरः स्वर्गं पृथिवीं च सृष्टवान्। पृथिवी निराकारा शून्या च आसीत्, अगाधस्य मुखस्य उपरि अन्धकारः आसीत्, किन्तु परमेश्वरस्य आत्मा जलेषु आसीत्। ईश्वरः अवदत्, "प्रकाशः भवतु" इति प्रकाशः अपि अभवत्। ईश्वरः दृष्टवान् यत् प्रकाशः उत्तमः अस्ति, सः प्रकाशं अन्धकारात् पृथक् कृतवान्। ईश्वरः प्रकाशं "दिनम्" अन्धकारं च "रात्रौ" इति आह्वयत्। सन्ध्या अस्ति प्रभातम् अस्ति इति।
(१) येशुः सच्चा प्रकाशः, मानवजीवनस्य प्रकाशः अस्ति
ततः येशुः जनसमूहं प्रति अवदत्, "अहं जगतः प्रकाशः अस्मि। यः मम अनुसरणं करोति सः कदापि अन्धकारे न चरति, अपितु जीवनस्य प्रकाशं प्राप्स्यति - योहनः ८:१२।"
ईश्वरः प्रकाशः अस्ति, तस्मिन् सर्वथा अन्धकारः नास्ति। एषः एव सन्देशः वयं भगवतः श्रुत्वा भवद्भ्यः पुनः आनयन्तः। --१ योहन १:५
तस्मिन् जीवनम् आसीत्, एतत् जीवनं मनुष्याणां प्रकाशः आसीत्। ...तत् ज्योतिः एव सत्यं ज्योतिः, जगति निवसतां सर्वेषां प्रकाशयति। --योहन् १:४,९
[टिप्पणी]: आदौ ईश्वरः स्वर्गं पृथिवीं च निर्मितवान्। पृथिवी निराकारा शून्या च आसीत्, अगाधस्य मुखस्य उपरि अन्धकारः आसीत्, किन्तु परमेश्वरस्य आत्मा जले आसीत्। ईश्वरः अवदत्: "प्रकाशः भवतु", प्रकाशः च आसीत् → "प्रकाशः" जीवनं निर्दिशति, जीवनस्य प्रकाशः → येशुः "सत्यं प्रकाशः" "जीवनम्" च → सः मनुष्यस्य जीवनस्य प्रकाशः अस्ति, जीवनं च अस्ति तस्मिन्, एतत् जीवनं च मनुष्यः अस्ति → यः कोऽपि येशुना अनुसरणं करोति सः कदापि अन्धकारे न चरति, अपितु जीवनस्य प्रकाशः → "येशुना जीवनं" प्राप्स्यति! आमेन् । अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
अतः ईश्वरः आकाशं पृथिवीं च सर्वाणि वस्तूनि सृष्टवान् → ईश्वरः अवदत्- “प्रकाशः भवतु”, प्रकाशः च अभवत्। यदा ईश्वरः प्रकाशः उत्तमः इति दृष्टवान् तदा सः प्रकाशं अन्धकारात् पृथक् कृतवान्।
(२) भवन्तः मन्यन्ते यत् येशुः प्रकाशस्य पुत्रः अस्ति
योहनः 12:36 प्रकाशस्य सन्तानाः भवेयुः, तदर्थं प्रकाशस्य समीपे विश्वासं कुरुत। ” येशुः एतत् उक्त्वा तान् त्यक्त्वा निगूढः अभवत् ।
१ थेस्सलोनिकी ५:५ यूयं सर्वे प्रकाशस्य सन्तानाः, दिवसस्य सन्तानाः। न वयं रात्रौ न तमसः।
किन्तु यूयं चयनितः जातिः, राजपुरोहितः, पवित्रः राष्ट्रः, परमेश् वरस् य स्वजनः च अस् ति, येन यूयं अन्धकारात् अन्धकारात् स्वस्य अद्भुतप्रकाशे आहूताः, तस्य श्रेष्ठतां प्रचारयथ। --१ पत्रुस २:९
[टिप्पणी]: येशुः "प्रकाशः" अस्ति → वयं "येशुम्" अनुसरामः → वयं प्रकाशस्य अनुसरणं कुर्मः → वयं प्रकाशस्य सन्तानाः भवेम! आमेन् । → किन्तु यूयं चयनितः जातिः, राजपुरोहितः, पवित्रः राष्ट्रः, परमेश्वरस्य जनाः, येन यूयं तस्य गुणानाम् “सुसमाचारस्य” प्रचारं कर्तुं शक्नुथ यः भवन्तं अन्धकारात् स्वस्य अद्भुतप्रकाशे आहूतवान्
→प्रभु येशुमसीहः मोक्षः। → यथा प्रभुः येशुः अवदत्: "अहं प्रकाशरूपेण जगति आगतः, येन यः मयि विश्वासं करोति सः कदापि अन्धकारे न तिष्ठति। सन्दर्भः - योहनः १२:४६
(3)अन्धकारः
ज्योतिः तमसि भासते, अन्धकारः तु प्रकाशं न गृह्णाति। --योहन् १:५
यदि कश्चित् प्रकाशे अस्मि इति वदति परन्तु भ्रातरं द्वेष्टि तर्हि सः अद्यापि अन्धकारे एव अस्ति। यः भ्रातरं प्रेम करोति सः प्रकाशे तिष्ठति, तस्य स्तब्धस्य कारणं नास्ति। यः तु भ्रातरं द्वेष्टि सः अन्धकारे अन्धकारे च गच्छति, सः कुत्र गच्छति इति न जानाति, यतः अन्धकारेण तं अन्धं कृतम्। --१ योहन २:९-११
प्रकाशः जगति आगतः, मनुष्याः प्रकाशस्य स्थाने अन्धकारं प्रेम्णा पश्यन्ति यतः तेषां कर्म दुष्टम् अस्ति। यः कश्चित् अशुभं करोति सः प्रकाशं द्वेष्टि, प्रकाशं न आगच्छति, मा भूत् तस्य कर्म भर्त्स्यते। --योहन् ३:१९-२०
[टीका]: अन्धकारे प्रकाशः प्रकाशते, परन्तु अन्धकारः प्रकाशं न प्राप्नोति → येशुः "प्रकाशः" अस्ति। "येशुं" न स्वीकुर्वन् → "प्रकाशं" न स्वीकुर्वन् इति अर्थः ते "अन्धकारे" गच्छन्ति, कुत्र गच्छन्ति इति न जानन्ति। →अतः प्रभुः येशुः अवदत्- "भवतः नेत्राणि भवतः शरीरे दीपाः सन्ति। यदि भवतः नेत्राणि स्पष्टानि सन्ति →" भवतः आध्यात्मिकनेत्राणि उद्घाटितानि → भवतः येशुं पश्यन्ति", भवतः सर्वं शरीरं उज्ज्वलं भविष्यति; यदि भवतः नेत्राणि मन्दाः सन्ति तथा च भवतः " येशुं न दृष्टवन्तः", भवतः सर्वं शरीरं अन्धकारमयं भविष्यति। . अतः आत्मनः परीक्षणं कुरुत, मा भूत् भवतः अन्तः अन्धकारः न भवति। यदि भवतः समग्रशरीरे प्रकाशः अस्ति, सर्वथा अन्धकारः नास्ति, तर्हि भवतः पूर्णतया उज्ज्वला भविष्यति, कान्तिवत् दीपस्य” किं भवन्तः एतत् स्पष्टतया अवगच्छन्ति? सन्दर्भ-लूका ११:३४-३६
सम्यक्! अद्य अहं भवद्भिः सर्वैः सह मम साहचर्यं साझां कर्तुम् इच्छामि। आमेन्
२०२१.०६, ०१