ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन् ।
उत्पत्तिः अध्यायः २ श्लोकः १-२ यावत् बाइबिलम् उद्घाटयामः स्वर्गे पृथिव्यां च सर्वाणि वस्तूनि सृष्टानि आसन्। सप्तमदिनपर्यन्तं सृष्टेः सृष्टेः ईश्वरस्य कार्यं सम्पन्नम् अभवत्, अतः सप्तमे दिने सः स्वस्य सर्वेभ्यः कार्येभ्यः विश्रामं कृतवान् ।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "सब्बाथः" । प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! सद्गुणी स्त्री [मण्डली] सत्यस्य वचनस्य माध्यमेन श्रमिकान् प्रेषयति, यत् तेषां हस्तेषु लिखितं उक्तं च, भवतः मोक्षस्य सुसमाचारः। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः → ईश्वरः सृष्टिकार्यं षड्दिनेषु सम्पन्नवान् सप्तमे दिने → पवित्रदिनत्वेन निर्दिष्टे विश्रामं कृतवान् इति अवगच्छन्तु .
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
(1) ईश्वरः षड्दिनेषु स्वर्गं पृथिवीं च निर्मितवान्
प्रथमदिनम् : १. आदौ ईश्वरः स्वर्गं पृथिवीं च निर्मितवान् । पृथिवी निराकारा शून्या च आसीत्, अगाधस्य मुखस्य उपरि अन्धकारः आसीत्, किन्तु परमेश्वरस्य आत्मा जले आसीत्। ईश्वरः अवदत्, "प्रकाशः भवतु" इति प्रकाशः अपि अभवत्। ईश्वरः दृष्टवान् यत् प्रकाशः उत्तमः अस्ति, सः प्रकाशं अन्धकारात् पृथक् कृतवान्। ईश्वरः प्रकाशं "दिनम्" अन्धकारं च "रात्रौ" इति आह्वयत्। सन्ध्या अस्ति प्रभातम् अस्ति इति। --उत्पत्ति १:१-५
द्वितीयः दिवसः : १. ईश्वरः अवदत्, "उपरि जलं उपरि जलं च पृथक् कर्तुं जलयोः मध्ये वायुः भवतु" अतः ईश्वरः वायुस्य अधः जलं वायुतः उपरि जलात् पृथक् कर्तुं वायुम् अकरोत्। तथा च अभवत्। --उत्पत्ति १:६-७
तृतीयः दिवसः : १. ईश्वरः अवदत्, "स्वर्गस्य अधः जलं एकस्मिन् स्थाने सङ्गृहीतं भवतु, शुष्कभूमिः च प्रकटिता भवतु।" ईश्वरः शुष्कभूमिं "पृथिवी" जलसङ्ग्रहं च "समुद्रम्" इति आह्वयत्। ईश्वरः दृष्टवान् यत् तत् भद्रम् अस्ति। ईश्वरः अवदत्, "पृथिवी तृणानि, बीजयुक्तानि तृणवृक्षाणि, तस्मिन् बीजयुक्तानि फलानि वृक्षाणि च स्वप्रकारानुसारं जनयन्तु। --उत्पत्तिः १ अध्यायः ९-११ उत्सवाः
चतुर्थः दिवसः : १. ईश्वरः अवदत्, "अहः रात्रौ च पृथक्करणाय आकाशे प्रकाशाः स्युः, ऋतुदिनानां वर्षाणां च चिह्नरूपेण कार्यं कुर्वन्तु, पृथिव्यां प्रकाशं दातुं आकाशे प्रकाशाः स्युः। --उत्पत्ति १:१४-१५
पञ्चमः दिवसः : १. ईश्वरः अवदत्, "जलं जीवैः प्रचुरं भवतु, पक्षिणः पृथिव्याः उपरि आकाशे च उड्डीयन्ते।"
षष्ठः दिवसः : १. ईश्वरः अवदत्, "पृथिवी यथाविधं जीवान् जनयतु, पशवः, सरीसृपाः, वन्यपशवः च यथावत्। ... ईश्वरः अवदत्, “अस्माकं प्रतिरूपेण मनुष्यम् अस्माकं सदृशं कृत्वा समुद्रस्य मत्स्येषु, वायुस्थेषु पक्षिषु, पृथिव्यां पशुषु, सर्वेषु पृथिव्यां, उपरि च आधिपत्यं कुर्वन्तु पृथिव्यां ससरति प्रत्येकं वस्तु ” अतः ईश्वरः स्वप्रतिरूपेण मनुष्यम् सृष्टवान्, सः पुरुषं स्त्री च सृष्टवान्। --उत्पत्ति १:२४,२६-२७
(२) सृष्टिकार्यं षड्दिनेषु सम्पन्नं सप्तम्यां च विश्रामं कृतम्
स्वर्गे पृथिव्यां च सर्वाणि वस्तूनि सृष्टानि आसन्। सप्तमदिनपर्यन्तं सृष्टेः सृष्टेः ईश्वरस्य कार्यं सम्पन्नम् अभवत्, अतः सप्तमे दिने सः स्वस्य सर्वेभ्यः कार्येभ्यः विश्रामं कृतवान् । परमेश् वरः सप्तमदिनं आशीर्वादं दत्त्वा तत् पवित्रं कृतवान् यतः परमेश् वरस् य सर्व्वसृष्टिकार्यतः तस्मिन् एव विश्रामं कृतवान्। --उत्पत्ति २:१-३
(3) मोशेन व्यवस्था → विश्रामदिवसः
“विश्रामदिनं पवित्रं कर्तुं स्मर्यताम् , भवतः दासाः पुरुषाः, भवतः पशुपालकाः, भवतः परदेशीयः यः नगरे परदेशीयः अस्ति, सः किमपि कार्यं न कर्तव्यः यतः परमेश् वरः षड्दिनेषु स्वर्गं, पृथिवीं, समुद्रं, तेषु सर्वं च निर्मितवान्, सप्तमे च विश्रामं कृतवान् अत: परमेश् वरः विश्रामदिनम् आशीषं दत्तवान् .--निर्गमनम् अध्याय २० श्लोकाः ८-११
त्वं मिस्रदेशे दासः आसीः, यस्मात् परमेश् वरः त्वां पराक्रमेण हस्तेन प्रसारितेन च बाहुना बहिः नीतवान् इति अपि स्मर्यताम्। अतः भवतः परमेश् वरः भवतः विश्रामदिनम् आज्ञापयति। --द्वितीयविवरण ५:१५
[टीका]: यहोवा परमेश्वरः षड्दिनेषु सृष्टिकार्यं सम्पन्नवान् → सप्तमे दिने स्वस्य सर्वेभ्यः सृष्टिकार्येभ्यः विश्रामं कृतवान् → "विश्रामं कृतवान्"। ईश्वरः सप्तमदिनस्य आशीर्वादं दत्त्वा पवित्रदिनम् → "विश्रामदिवसः" इति निर्दिष्टवान्।
मूसानियमस्य दश आज्ञासु इस्राएलीजनाः "विश्रामदिनम्" स्मर्तुं पवित्रं च कर्तुं कथिताः आसन्, ते षड्दिनानि कार्यं कृत्वा सप्तमे दिने विश्रामं कृतवन्तः।
पृच्छतु: परमेश् वरः इस्राएलीयान् विश्रामदिनम् "पालयितुम्" किमर्थम् अवदत्?
उत्तरम्: स्मर्यतां यत् ते मिस्रदेशे दासाः आसन्, यस्मात् परमेश् वरः तान् महान् हस्तेन प्रसारितेन बाहुना च बहिः आनयत्। अतः यहोवा परमेश्वरः इस्राएलीजनानाम् आज्ञां दत्तवान् यत् ते विश्रामदिनस्य "पालनं" कुर्वन्तु। "दासानाम् विश्रामः नास्ति, किन्तु दासतायाः मुक्तानाम् आरामः अस्ति → ईश्वरस्य अनुग्रहं कुर्वन्तु। किं भवन्तः एतत् स्पष्टतया अवगच्छन्ति? सन्दर्भः - द्वितीयविनियमः ५:१५।"
२०२१.०७.०७
सम्यक्! अद्य अहं भवद्भिः सर्वैः सह मम साहचर्यं साझां कर्तुम् इच्छामि। आमेन्