सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं साहचर्यस्य अध्ययनं निरन्तरं कुर्मः, ख्रीष्टीयभक्तिविषये च साझां कुर्मः!
बाइबिलस्य नवीननियमस्य मत्ती १३:२२-२३ मध्ये गत्वा एकत्र पठामः यत् कण्टकेषु रोपितः स एव वचनं शृणोति, परन्तु तदा जगतः चिन्ता धनस्य च छलं वचनं तथैव गलाघोषयति फलं दातुं न शक्नोति इति . यत् सुभूमौ रोपितं तत् वचनं शृण्वन् अवगच्छति, फलं च कदाचिद्शतगुणं, कदाचित् षष्टिगुणं, कदाचित् त्रिंशत्गुणं च। " " .
1. पूर्वस्य वैद्यानाम् समर्पणम्
... केचन ज्ञानिनः पूर्वतः यरुशलेमनगरम् आगत्य कथयन्ति स्म, "यहूदीनां राजा जातः कुत्र अस्ति? वयं पूर्वदिशि तस्य तारकं दृष्टवन्तः, तस्य पूजां कर्तुं च आगताः।...तथा ते तारकं दृष्ट्वा बहु आनन्दितवन्तः, यदा ते बालकं स्वमातुः मरियमेन सह दृष्टवन्तः, तदा ते पतित्वा बालकं पूजयन्ति स्म, स्वनिधिं च उद्घाट्य तस्मै सुवर्णदानं प्रदत्तवन्तः , गन्धः, गन्धः च । मत्ती २:१-११
【श्रद्धा।आशा।प्रेम】
स्वर्णं :गौरवस्य आत्मविश्वासस्य च प्रतिनिधित्वं करोति!मस्तिकम् : सुगन्धं पुनरुत्थानस्य आशां च प्रतिनिधियति!
गन्धः :चिकित्सां, दुःखं, मोक्षं, प्रेम च प्रतिनिधित्वं करोति!
2. द्विविधजनानाम् समर्पणम्
(1)कैनः हाबिलः च
कैनः → एकस्मिन् दिने कैनः भूमिफलात् परमेश् वराय बलिदानम् आनयत्;हाबिल → हाबिलः अपि स्वस्य मेषस्य प्रथमजातं तेषां मेदः च अर्पितवान् । प्रभुः हाबिलस्य बलिदानस्य च आदरं कृतवान्, किन्तु कैनस्य अर्पणस्य च विषये न।
कैनः अतीव क्रुद्धः अभवत्, तस्य मुखं च परिवर्तितम्। उत्पत्तिः ४:३-५
पृच्छतु :किमर्थं त्वं हाबिलस्य तस्य अर्पणस्य च आडम्बरं गृहीतवान्?उत्तरम् : विश्वासेन हाबिलः (स्वस्य मेषस्य उत्तम-प्रथमान् तेषां मेदः च अर्पयन्) कैन-अपेक्षया उत्तमं बलिदानं परमेश्वराय अर्पितवान्, एवं च सः धार्मिकः इति साक्ष्यं प्राप्तवान्, यत् परमेश्वरः सः धार्मिकः इति सूचितवान्। सः मृतः अपि अस्य विश्वासस्य कारणात् एव वदति स्म । सन्दर्भः इब्रानी ११:४ ;
कैनः यत् अर्पितवान् तत् परमेश्वरस्य प्रति विश्वासं, प्रेम्णः, आदरं च विना आसीत्, सः केवलं यत् भूमिः लापरवाहीपूर्वकं उत्पादयति स्म, तत् च अर्पणं कृतवान् यद्यपि बाइबिलेन तत् न व्याख्यातम् पूर्वमेव भर्त्सितवान् आसीत् सः अवदत् यत् तस्य अर्पणं न हितं, अग्राह्यम् च।
→भगवतः कैनम् अवदत्- "किमर्थं त्वं क्रुद्धः? किमर्थं तव मुखं परिवर्तितम्? यदि त्वं सुकृतं करोषि तर्हि त्वं न स्वीकृतः? यदि त्वं दुर्बलं करोषि तर्हि पापं द्वारे प्रच्छन्नं भवति। त्वां कामं करिष्यति। त्वं, त्वं तत् वशं करिष्यति” इति उत्पत्तिः ४:६-७।
(२) पाखण्डिनः दशमांशं ददति
(येशुः) अवदत्, “हे युष्माकं धिक् शास्त्रज्ञाः फरीसिनः च, यतः यूयं पुदीना, सौंफं, अजवाइनं च दशमांशं ददथ;
प्रत्युत न्याये दया, निष्ठा च इति न्याये महत्त्वपूर्णाः विषयाः अधुना स्वीकार्याः न भवन्ति । एतत् अधिकं महत्त्वपूर्णं कार्यं भवता कर्तव्यम्; मत्ती २३:२३
फरीसी स्थित्वा मनसि प्रार्थितवान् यत्, ‘ईश्वर, अहं भवन्तं धन्यवादं ददामि यत् अहं अन्येषां मनुष्याणां सदृशः, लुटेराः, अन्यायी, व्यभिचारिणः, न च अस्य करग्राहकस्य सदृशः अस्मि। सप्ताहे द्विवारं उपवासं करोमि, यत् किमपि प्राप्नोमि तस्य दशमांशं ददामि। ’ लूका १८:११-१२
(३) नियमानुसारं अर्पितानि ईश्वरं न रोचन्ते
होमहोमाः पापहोमाश्च ते न रोचन्ते।तस्मिन् समये अहं अवदम्-देव, अत्र अहम् आगच्छामि,
भवतः इच्छां कर्तुं;
मम कर्माणि ग्रन्थेषु लिखितानि सन्ति।
तत्र उक्तं यत् “बलिदानं दानं च, होमबलिदानं च पापबलिदानं च, यत् भवद्भ्यः न इष्टं, यत् भवद्भ्यः न रोचते स्म (एते नियमानुसारं सन्ति)”;
पृच्छतु : नियमानुसारं यत् अर्पितं तत् भवतः किमर्थं न रोचते ?उत्तरम् : नियमानुसारं यत् अर्पितं भवति तत् नियमानाम् कार्यान्वयनम् अपेक्षते, न तु स्वेच्छया अर्पणम्।
किन्तु एते बलिदानाः पापस्य वार्षिकं स्मरणं कृतवन्तः यतः वृषभबकयोः रक्तं कदापि पापं हर्तुं न शक्नोति स्म। इब्रानियों १०:३-४(4) "एकदशांश" दानं कुर्वन्तु।
“पृथिव्यां सर्वं, .भूमौ बीजं वा वृक्षे फलं वा ।
दशमं भगवतः;
परमेश् वरस् य कृते पवित्रम् अस्ति।
---लेवीय २७:३०
→→अब्राहमः दशमांशं दत्तवान्
सः अब्रामम् आशीषं दत्त्वा अवदत्, "स्वर्गस्य पृथिव्याः च प्रभुः परमात्मनः परमेश् वरः अब्रामम् आशीर्वादं ददातु! तव शत्रून् तव हस्ते समर्पितवान् परमेश् वरः धन्यः अस्ति!" उत्पत्तिः १४:१९-२०
→→याकूबः दशमांशं दत्तवान्
मया स्तम्भानां कृते ये शिलाः स्थापिताः ते परमेश् वरस् य मन् दिरस् य अपि भवेयुः, यत् किमपि मम कृते ददति तस् य दशमांशं ददामि। ” उत्पत्तिः २८:२२
→→फरीसिनः दशमांशं दत्तवन्तः
सप्ताहे द्विवारं उपवासं करोमि, यत् किमपि प्राप्नोमि तस्य दशमांशं ददामि। लूका १८:१२
टीका: यतः अब्राहमः याकूबः च स्वहृदयेषु ज्ञातवन्तौ यत् तेषां यत् किमपि प्राप्तं तत् सर्वं परमेश्वरेण दत्तम्, अतः ते दशप्रतिशतं दातुं इच्छन्ति स्म;
फरीसिनः तु नियमस्य अधीनाः आसन्, नियमस्य नियमानुसारं च दानं कुर्वन्ति स्म, ते स्वचतुरतापूर्वकं "मया अर्जितस्य सर्वस्य" दशमांशं अनिच्छया दानं कुर्वन्ति स्म, यथा अनिवार्यतया करं दातुं शक्नुवन्ति स्म।
अतः “दशमम्” दातुं व्यवहारः मानसिकता च सर्वथा भिन्ना अस्ति ।
अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
3. दरिद्रविधवाया समर्पणम्
येशुः उपरि पश्यन् धनिकः पुरुषः स्वदानं कोषे स्थापयति, एकः दरिद्रः विधवा च द्वौ लघु मुद्रां स्थापयति स्म, सः अवदत्, “सत्यं अहं युष्मान् वदामि, एषा दरिद्रा विधवा सर्वेभ्यः अपेक्षया अधिकं निवेशितवती, सर्वेषां कृते।” तेषां अपेक्षया अधिकं अस्ति।" , तत् च अर्पणे स्थापयति, परन्तु विधवा स्वस्य अपर्याप्ततायाः कारणात् (ईश्वरस्य प्रेम्णः विश्वासः) यत् किमपि जीवनं यापयितुं आवश्यकं तत् सर्वं स्थापयति स्म।”
निर्धनता :भौतिकधनस्य दारिद्र्यम्विधवा :समर्थनं विना एकान्तता
महिला : स्त्री दुर्बल इत्यर्थः ।
4. साधुभ्यः धनदानं कुर्वन्तु
यथा मया गलातियानगरस्य मण्डपानां कृते आज्ञापितं, तथैव यूयं अपि कर्तव्यम्। प्रतिसप्ताहस्य प्रथमदिने प्रत्येकं व्यक्तिः स्वस्य आयस्य अनुसारं धनं विनियोजयितुं अर्हति, येन अहं आगत्य तस्य धनं संग्रहीतुं न प्रयोजनं भविष्यति। १ कोरिन्थियों १६:१-२किन्तु भद्रं दानं च मा विस्मरन्तु, यतः एतादृशाः यज्ञाः ईश्वरं प्रीणयन्ति। इब्रानियों १३:१६
5. योगदानं दातुं इच्छुकः भवतु
पृच्छतु : ख्रीष्टियानः कथं ददति ?उत्तरम् : विस्तृतं व्याख्यानं अधः
(1) स्वेच्छया
भ्रातरः, अहं युष्मान् वदामि यत् परमेश् वरः मकिदुनिया-देशस्य मण्डपेषु यत् अनुग्रहं दत्तवान्, तदा अपि ते अत्यन्तं दारिद्र्यस्य मध्ये अपि महतीं दयालुतां दर्शयन्ति स्म। अहं प्रमाणयितुं शक्नोमि यत् ते स्वसामर्थ्यानुसारं स्वसामर्थ्यात् परं च स्वतन्त्रतया स्वेच्छया च दत्तवन्तः, २ कोरिन्थियों ८:१-३
(२) न अनिच्छया
अतः अहं मन्ये तान् भ्रातृन् मया प्रार्थयितव्यं यत् ते प्रथमं भवतः समीपम् आगत्य पूर्वं प्रतिज्ञातं दानं सज्जीकरोतु, येन भवन्तः यत् दानं कुर्वन्ति तत् इच्छातः एव न तु बाध्यतायाः कारणात् इति दर्शितं भविष्यति। २ कोरिन्थियों ९:५
(3) आध्यात्मिक लाभेषु भागं गृह्णन्तु
किन्तु इदानीं, अहं सन्तानाम् सेवां कर्तुं यरुशलेमनगरं गच्छामि। यतः मकिदुनियादेशीयाः अखायदेशीयाः च यरुशलेमनगरस्य पवित्रजनानाम् मध्ये निर्धनानाम् कृते दानं संग्रहीतुं इच्छन्ति स्म।यद्यपि एषा तेषां इच्छा अस्ति तथापि वस्तुतः एतत् ऋणं मन्यते (सुसमाचारप्रचाराय सन्तानाम् निर्धनानाम् च दोषाणां पूर्तये ऋणं यतः यतः अन्यजातीयाः तेषां आध्यात्मिकलाभेषु भागं गृह्णन्ति, तेन तानि वस्तूनि प्रयोक्तव्यानि) तेषां स्वास्थ्यस्य समर्थनं कुर्वन्तु। रोमियो १५:२५-२७
आध्यात्मिकलाभेषु भागं गृह्णन्तु : १.
पृच्छतु : आध्यात्मिकः लाभः किम् ?उत्तरम् : विस्तृतं व्याख्यानं अधः
१: जनाः सुसमाचारं विश्वसन्तु, उद्धारं च प्राप्नुयुः--रोमियो १:१६-१७२: सुसमाचारस्य सत्यं अवगच्छन्तु--१ कोरिन्थियों ४:१५, याकूब १:१८
३: यथा भवन्तः पुनर्जन्मम् अवगन्तुं शक्नुवन्ति--योहन् ३:५-७
४: ख्रीष्टेन सह मृत्युः, अन्त्येष्टिः, पुनरुत्थानम् च इति विश्वासं कुरुत--रोमियो ६:६-८
५: अवगच्छन्तु यत् पुरातनः मनुष्यः मृत्युं आरभते, नूतनः मनुष्यः च येशुना जीवनं प्रकटयति--२ कोरिन्थियों ४:१०-१२
6: येशुना सह कथं विश्वासः करणीयः कार्यं च कथं कर्तव्यम्--योहन् 6:28-29
7: येशुना सह कथं महिमा भवितुमर्हति--रोमियो 6:17
८: फलं कथं प्राप्नुयात्--१ कोरिन्थियों ९:२४
९: महिमास्य मुकुटं प्राप्नुत--१ पत्रुस ५:४
१०: उत्तमः पुनरुत्थानम्--इब्रानियों ११:३५
११: ख्रीष्टेन सह सहस्रवर्षपर्यन्तं राज्यं कुर्वन्तु--प्रकाशितवाक्यम् २०:६
१२: येशुना सह अनन्तकालं यावत् शासनं कुरुत--प्रकाशितवाक्यम् २२:३-५
टीका: अतः यदि भवान् परमेश्वरस्य गृहे पवित्रकार्यस्य समर्थनार्थं उत्साहेन दानं करोति, सत्सुसमाचारस्य प्रचारं कुर्वन्तः सेवकाः, संतानां मध्ये दरिद्राः भ्रातरः भगिन्यः च, तर्हि भवान् परमेश्वरेण सह मिलित्वा कार्यं करोति यदि भवान् परिश्रमं करोति, तेषां सह योगदानं च ददाति ख्रीष्टस्य सेवकाः, परमेश्वरः तत् स्मरिष्यति। प्रभुः येशुमसीहस्य सेवकाः, ते भवन्तं जीवनस्य आध्यात्मिकभोजनं खादितुम् पिबितुं च नेष्यन्ति, येन भवतः आध्यात्मिकजीवनं अधिकं समृद्धं भविष्यति तथा च भविष्ये भवतः उत्तमं पुनरुत्थानं भविष्यति। आमेन् !
भवान् येशुना अनुसरणं कृतवान्, सच्चिदानन्दसुसमाचारे विश्वासं कृतवान्, सच्चिदानन्दस्य प्रचारं कुर्वन्तः सेवकानां समर्थनं च कृतवान्! ते येशुमसीहेन सह समानं महिमा, पुरस्कारं, मुकुटं च प्राप्नुवन्ति →→ अर्थात् भवन्तः तेषां समानाः सन्ति: महिमा, पुरस्कारं, मुकुटं च एकत्र प्राप्नुवन्ति, उत्तमं पुनरुत्थानं, पूर्वसहस्राब्दीपुनरुत्थानं, सहस्रवर्षपर्यन्तं ख्रीष्टस्य शासनं च , नवीनं स्वर्गं नवीनं पृथिवी च येशुमसीहेन सह अनन्तकालं यावत् शासनं कुर्वन्। आमेन् !
अतः, भवन्तः स्पष्टतया अवगच्छन्ति वा ?
(यथा लेवीगोत्रः अब्राहमद्वारा दशमांशं दत्तवान्)
→→दशमांशं प्राप्य लेवी अपि अब्राहमद्वारा दशमांशं प्राप्तवान् इति अपि वक्तुं शक्यते। यतः यदा मल्किसेदेकः अब्राहमस्य साक्षात्कारं कृतवान् तदा लेवी पूर्वमेव स्वस्य पूर्वजस्य शरीरे (मूलग्रन्थे, कटिभागे) आसीत्।इब्रानियों ७:९-१०
【ईसाईजनाः सजगाः भवेयुः:】
यदि केचन जनाः अनुसरन्ति→विश्वासं च→ते प्रचारकाः ये मिथ्यासिद्धान्तान् प्रचारयन्ति सत्सुसमाचारं च भ्रमयन्ति, ते च बाइबिलम्, ख्रीष्टस्य मोक्षं, पुनर्जन्मं च न अवगच्छन्ति, तर्हि भवन्तः पुनर्जन्म न प्राप्नुवन्ति, किं भवन्तः तत् विश्वसन्ति वा न वा। यथा तेषां महिमा, फलं, मुकुटं, सहस्राब्दात् पूर्वं पुनरुत्थानस्य भ्रान्तियोजना च, तस्य उल्लेखमपि न कुर्मः यस्य कर्णाः सन्ति, सः शृणुत, सजगः च भवतु।
4. स्वर्गे निधिं संग्रहयन्तु
“यत्र पतङ्गाः जङ्गमः च नाशयन्ति, यत्र चोराः प्रविश्य चोरयन्ति, तत्र निधिं मा भूमौ संचयन्तु, किन्तु स्वर्गे निधिं सञ्चयन्तु, यत्र पतङ्गाः जङ्गमः च न नाशयन्ति, यत्र चोराः प्रविश्य चोरयन्ति। मत्ती सुसमाचार ६:१९-२०
5. प्रथमं फलं भगवतः सम्मानं कुर्वन्ति
भवता स्वसम्पत्त्याः उपयोगः कर्तव्यःभवतः सर्वस्य उत्पादस्य प्रथमफलं परमेश् वरस् य आदरं करोति।
तदा भवतः भण्डाराः पर्याप्तात् अधिकेन पूरिताः भविष्यन्ति;
भवतः मद्यकुण्डाः नूतनमद्येन आक्रान्ताः भवन्ति। --सुभाषितम् ३:९-१०
(प्रथमफलं प्रथमं धनं यथा प्रथमं वेतनं, प्रथमव्यापारात् वा भूमिस्य फलानां वा आयं, भगवतः सम्मानार्थं उत्तमाः बलिदानाः च भवन्ति। यथा परमेश्वरस्य गृहे सुसमाचारकार्यस्य समर्थनार्थं दानं , सुसमाचारस्य सेवकाः, एवं दीनानां सन्ताः, भवतः स्वर्गस्य भण्डारेषु भोजनं भवति। प्रचुरता ।)6. यस्य सर्वेभ्यः अस्ति, तस्मै अधिकं दीयते
यतो हि यस्य (स्वर्गे संगृहीतम्) अस्ति, तस्मै (पृथिव्यां) अधिकं दीयते, तस्य तु प्रचुरता भविष्यति, किन्तु यस्य नास्ति, तस्य यत् अस्ति तत् अपि तस्मात् अपहृतं भविष्यति। मत्ती २५:२९(टिप्पणी: यदि त्वं स्वनिधिं स्वर्गे न संगृह्णासि तर्हि कीटाः त्वां पृथिव्यां दंशयिष्यन्ति, चोराः च भित्त्वा चोरिष्यन्ति। यदा समयः आगच्छति तदा भवतः धनं उड्डीयेत, स्वर्गे पृथिव्यां च भवतः किमपि न भविष्यति .) इति ।
7. “यः अल्पं वपयति सः अल्पं लप्स्यते;
→→इदं सत्यम् । प्रत्येकं यथा हृदये निर्धारितं तथा ददातु, कष्टं, बलं वा विना, यतः ईश्वरः हर्षेण दातृभ्यः प्रेम करोति। ईश्वरः युष्माकं प्रति सर्वानुग्रहं प्रचुरं कर्तुं समर्थः अस्ति, येन युष्माकं सर्वेषु कार्येषु सर्वदा सर्व्वं पर्याप्तं भवति, सर्वेषु सत्कार्येषु च प्रचुरताम् अवाप्नुवन्ति। यथा लिखितम्- १.सः निर्धनानाम् कृते धनं दत्तवान्;
तस्य धर्मः सदा स्थास्यति।
यः बीजं रोपयितुं रोटिकां च दास्यति, सः भवतः वपनार्थं बीजं भवतः धर्मफलं च वर्धयिष्यति, येन भवन्तः सर्वेषु धनिनः भवेयुः, येन भवन्तः अस्माकं माध्यमेन परमेश्वरं धन्यवादं दत्त्वा प्रचुरं दास्यन्ति। २ कोरिन्थियों ९:६-११
6. पूर्णसमर्पणम्
(१) धनिकस्य अधिकारी
एकः न्यायाधीशः "भगवान्" अपृच्छत् - "सद्गुरु, अनन्तजीवनं प्राप्तुं मया किं कर्तव्यम्?" ईश्वरं विहाय कोऽपि सत्कारः नास्ति, त्वं व्यभिचारं मा कुरु; , "एतानि सर्वाणि मया बाल्यकालात् एव रक्षिता। "भगवान" एतत् श्रुत्वा अवदत्, "भवतः सर्वं विक्रीय निर्धनेभ्यः ददातु, स्वर्गे भवतः च निधिः भविष्यति आगत्य मां अनुसृत्य भविष्यति” इति ।एतत् श्रुत्वा सः अतीव दुःखितः अभवत्, यतः सः अतीव धनिकः आसीत् ।
( धनिनः अधिकारिणः स्वर्गे स्वनिधिं संग्रहीतुं संकोचम् अनुभवन्ति ) ९.
यदा येशुः तं दृष्टवान् तदा सः अवदत्, “येषां धनं वर्तते तेषां कृते परमेश्वरस्य राज्ये प्रवेशः कियत् कठिनः अस्ति!
(स्वर्गे अक्षयं निधिं निक्षिप्य) ।---लूका १२:३३
“यत्र पतङ्गाः जङ्गमः च नाशयन्ति, यत्र चोराः प्रविश्य चोरयन्ति, तत्र निधिं मा भूमौ संचयन्तु, किन्तु स्वर्गे निधिं सञ्चयन्तु, यत्र पतङ्गाः जङ्गमः च न नाशयन्ति, यत्र चोराः प्रविश्य चोरयन्ति। भवतः कारणात् यत्र भवतः निधिः अस्ति, तत्र भवतः हृदयं अपि भविष्यति।" मत्ती ६:१९-२१
(२) येशुना अनुसरणं कुर्वन्तु
१ पृष्ठतः अवशिष्टः--लूका १८:२८, ५:११२ आत्मनः अस्वीकारः--मत्ती १६:२४
३ येशुना अनुसरणं कुर्वन्तु--मरकुस ८:३४
४ चौराहं वहन्--मार्क ८:३४
५ जीवनं द्वेष्टि--योहन् १२:२५
६ प्राणान् हारयतु--मार्क ८:३५
7 ख्रीष्टस्य जीवनं प्राप्नुवन्तु--मत्ती 16:25
८ महिमा प्राप्नुवन्तु--रोमियो ८:१७
…………………………….
(3) जीव यज्ञरूपेण अर्पयन्तु
अतः हे भ्रातरः, अहं युष्मान् परमेश् वरस् य दयाभिः आग्रहं करोमि यत्, युष् माकं शरीरं जीवन् यज्ञं पवित्रं, परमेश् वरस् य स्वीकार्यं बलिदानं समर्पयन्तु, यत् युष् माकं आत् मकसेवा अस्ति। अस्मिन् संसारस्य अनुरूपाः मा भूत्, किन्तु मनसः नवीनीकरणेन परिवर्तनं कुरुत, येन परमेश् वरस् य सद् इच् छा का सद् ग्राह्यः सिद्धः च इच् छति। रोमियो १२:१-२
7. लक्ष्यं प्रति सीधा धावन्तु
भ्रातरः, अहं स्वयमेव तत् पूर्वमेव प्राप्तवान् इति न गणयामि, किन्तु एकं कार्यं करोमि यत् पृष्ठतः यत् अस्ति तत् विस्मृत्य पूर्वं यत् अस्ति तत् अग्रे गत्वा अहं ख्रीष्टे येशुना परमेश्वरस्य उच्च-आह्वानस्य पुरस्कारं प्राप्तुं लक्ष्यं प्रति गच्छामि।फिलिप्पियों ३:१३-१४
8. 100, 60, 30 गुणाः सन्ति
कण्टकेषु यत् रोपितं तत् व्यक्तिः यः वचनं श्रुतवान्, परन्तु पश्चात् जगतः चिन्ता, धनस्य वञ्चना च वचनं निरुद्धवन्तः, येन तत् फलं दातुं न शक्नोति स्म।यत् सुभूमौ रोपितं तत् वचनं शृण्वन् अवगच्छति, फलं च कदाचिद्शतगुणं, कदाचित् षष्टिगुणं, कदाचित् त्रिंशत्गुणं च। ” मत्ती १३:२२-२३
[अस्मिन् जन्मे शतगुणं, परजन्मनि अनन्तजीवनं च प्राप्स्यसि इति विश्वासः]।
न कश्चित् लोके शतगुणं जीवितुं न शक्नोति आगमिष्यमाणे लोके सदा जीवितुं न शक्नोति। " " .
लूका १८:३०
सुसमाचारस्य प्रतिलेखः तः
प्रभु येशुमसीहस्य चर्चः
एते पुण्यजनाः एकान्ते वसन्तः प्रजाषु न गणिताः ।
यथा १४४,००० सती कुमारी भगवतः मेषस्य अनुसरणं कुर्वन्ति।
आमेन् !
→→शिखरात् पर्वतात् च तं पश्यामि;
एको वसन्तोऽयं जनः सर्वेषु जनेषु न गण्यते ।
गणना २३:९
प्रभुः येशुमसीहस्य कार्यकर्तृभिः: भ्राता वाङ्ग*युन्, भगिनी लियू, भगिनी झेङ्गः, भ्राता सेन्... अन्ये च कार्यकर्तारः ये धनं दानं कृत्वा परिश्रमं च दत्त्वा सुसमाचारस्य कार्यस्य उत्साहेन समर्थनं कुर्वन्ति, अन्ये च संताः ये अस्माभिः सह कार्यं कुर्वन्ति ये अस्मिन् सुसमाचारग्रन्थे विश्वासं कुर्वन्ति, तेषां नामानि जीवनग्रन्थे लिखितानि सन्ति। आमेन् ! सन्दर्भः फिलिप्पियों ४:३
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - प्रभु येशुमसीहस्य चर्चः -डाउनलोड् कर्तुं क्लिक् कुर्वन्तु अस्माभिः सह एकत्रयन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं मिलित्वा कार्यं कुर्वन्तु।
QQ 2029296379 या 869026782 पर सम्पर्क करें
२०२४-०१-०७ ई