ईश्वरस्य कुटुम्बे मम भ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
अस्माकं बाइबिलानि १ तीमुथियुसः अध्यायः २ श्लोकः ४ च उद्घाट्य एकत्र पठामः: सः इच्छति यत् सर्वे जनाः उद्धारं प्राप्नुयुः, सत्यं च अवगच्छन्तु।
अद्य वयं अध्ययनं कुर्मः, साझेदारीम् कुर्मः, भागं च लभामः "मोक्षः महिमा च"। नहि। ४ वदन्तु प्रार्थनां च कुर्वन्तु: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । भगवतः धन्यवादः यत् सः अस्मान् परमेश्वरस्य रहस्यस्य प्रज्ञां दातुं श्रमिकान् प्रेषितवान् यत् पूर्वं तेषां हस्तेन लिखितस्य उक्तस्य च सत्यस्य वचनस्य माध्यमेन निगूढम् आसीत्, यत् वचनं परमेश्वरेण अस्माकं कृते पूर्वनिर्धारितं यत् सर्वेषां पुरतः उद्धारः महिमा च प्राप्नुमः अनादिता ! पवित्रात्मनः अस्मान् प्रति प्रकाशितः। आमेन् ! प्रभुं येशुं पृच्छन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलम् अवगन्तुं अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं द्रष्टुं श्रोतुं च शक्नुमः → अवगच्छन्तु यत् परमेश्वरः अस्मान् जगतः सृष्टेः पूर्वं उद्धारं महिमा च प्राप्तुं पूर्वनिर्धारितवान्! सत्यं अवगत्य मोक्षं प्राप्तुं च निधिं मृत्तिकापात्रे स्थापयित्वा तत् प्रकाशयितुं महिमा प्राप्तुं च ! आमेन् ।
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
【1】सत्यं मार्गं ज्ञात्वा त्राता भवतु
१ तीमुथियुस २:४ सः इच्छति यत् सर्वे जनाः उद्धारं प्राप्नुयुः, सत्यस्य ज्ञानं च प्राप्नुयुः।
(1) सत्यं मार्गं अवगच्छन्तु
पृच्छतु: यथार्थः मार्गः कः ?
उत्तरम्: "सत्यम्" सत्यम्, "ताओ" च ईश्वरः → आदौ ताओ आसीत्, ताओ ईश्वरेण सह आसीत्, ताओ ईश्वरः आसीत्। इदं वचनं प्रारम्भे परमेश्वरस्य समीपे आसीत्। तस्य माध्यमेन सर्वाणि वस्तूनि निर्मिताः, तस्य विना किमपि न निर्मितम्। सन्दर्भ--योहनः अध्यायः १ श्लोकः १-३
(२) वचनं मांसं जातम्
वचनं मांसं भूत्वा अस्माकं मध्ये अनुग्रहसत्यपूर्णः निवसति स्म। वयं च तस्य महिमाम् दृष्टवन्तः, पितुः एकमात्रस्य महिमा इव। ... ईश्वरं कदापि कोऽपि न दृष्टवान्, केवलं पितुः कोष्ठे स्थितः एकमात्रः पुत्रः एव तं प्रकाशितवान्। सन्दर्भ--योहन् १:१४,१८। नोटः- वचनं मांसं जातम् → अर्थात् ईश्वरः मांसं जातः → कुमारी मरियमेन गर्भधारणं कृत्वा पवित्रात्मना जन्म प्राप्य → [येशुनाम]! येशुनाम् → स्वजनस्य पापात् उद्धारयितुं अर्थः । आमेन् ! ईश्वरं कदापि कोऽपि न दृष्टवान्, केवलं पितुः कोष्ठे स्थितः एकमात्रः पुत्रः “येशुः” एव तं प्रकाशितवान् → अर्थात् ईश्वरं पितरं च प्रकाशयितुं! →अतः प्रभुः येशुः अवदत् यत् "यदि यूयं मां जानथ तर्हि मम पितरं अपि ज्ञास्यथ। इतः परं भवन्तः तं जानन्ति, तं च दृष्टवन्तः।"
(३) जीवनस्य मार्गः
आदौ जीवनवचनस्य विषये एतत् अस्माभिः श्रुतं दृष्टं चक्षुषा दृष्टं हस्तेन च स्पृष्टम्। (इदं जीवनं प्रकटितं, वयं च तत् दृष्टवन्तः, अधुना वयं साक्ष्यं दद्मः यत् वयं भवद्भ्यः अनन्तजीवनं घोषयामः यत् पित्रा सह आसीत् अस्माभिः सह च प्रकटितम्।) वयं भवद्भ्यः यत् दृष्टं श्रुतं च तत् भवद्भ्यः घोषयामः, येन भवन्तः अस्माभिः सह साहचर्यं कुर्वन्ति। पित्रा सह तस्य पुत्रेण च येशुमसीहेन सह अस्माकं साझेदारी अस्ति। १ योहनः १:१-३
(४) येशुः जीवितस्य परमेश्वरस्य पुत्रः अस्ति
स्वर्गदूतः ताम् अवदत्, "मा भैषी मरियम! त्वं ईश्वरस्य अनुग्रहं प्राप्नोषि। त्वं गर्भवती भूत्वा पुत्रं जनयिष्यसि, तस्य नाम येशुः भविष्यति। सः महान् भविष्यति, पुत्रः इति उच्यते परमात्मनः; ईश्वरः तस्मै स्वपितुः दाऊदस्य सिंहासनं दास्यति, सः याकूबस्य वंशस्य उपरि सदा राज्यं करिष्यति, तस्य राज्यस्य अन्तः न भविष्यति।" मरियमः स्वर्गदूतं अवदत्, "अहं विवाहितः नास्मि इति मम कथं एतत् भवितुम् अर्हति? " उत्तरम् आसीत् यत् - “पवित्रात्मा भवतः उपरि आगमिष्यति, परमात्मनः शक्तिः भवतः उपरि आच्छादयिष्यति, अतः यः पवित्रः जन्म प्राप्स्यति सः परमेश्वरस्य पुत्रः इति उच्यते। लूका १:३०-३५
मत्ती १६:१६ सिमोन पत्रुसः तस्मै उत्तरं दत्तवान्, “त्वं ख्रीष्टः, जीवितस्य परमेश्वरस्य पुत्रः असि।”
(५) ईश्वरः स्वप्रियं पुत्रं व्यवस्थायाः अधीनं जनयितुं प्रेषितवान् यत् सः व्यवस्थायाः अधीनाः जनानां मोचनं कर्तुं शक्नोति येन वयं पुत्रत्वं प्राप्नुमः।
गलाती ४:४-७ किन्तु यदा कालः पूर्णः अभवत् तदा परमेश्वरः स्वपुत्रं प्रेषितवान्, यः स्त्रियाः जातः, व्यवस्थायाः अधीनः जातः, यत् व्यवस्थायाः अधीनाः आसन् तेषां मोचनार्थं, येन वयं पुत्राणां नाम प्राप्नुमः। यतः यूयं पुत्राः सन्ति, तस्मात् परमेश्वरः स्वपुत्रस्य आत्मानं भवतः (मूलग्रन्थः: अस्माकं) हृदयेषु प्रेषितवान्, “अब्बा, पिता, भवन्तः द्रष्टुं शक्नुवन्ति यत् इतः परं भवन्तः दासाः न सन्ति, अपितु पुत्राः सन्ति; त्वं च पुत्रत्वात् ईश्वरं तस्य उत्तराधिकारी इति अवलम्बसे।
(६) प्रतिज्ञातं पवित्रात्मानं मुद्ररूपेण स्वर्गराज्ये प्रवेशार्थं प्रमाणपत्ररूपेण च गृहाण
इफिसियों १:१३-१४ यदा यूयं सत्यस्य वचनं, भवतः मोक्षस्य सुसमाचारं श्रुत्वा ख्रीष्टे विश्वासं कृतवन्तः, तदा यूयं प्रतिज्ञातात्मनः पवित्रात्मना तस्मिन् मुद्रिताः आसन्। एषः पवित्र आत्मा अस्माकं उत्तराधिकारस्य प्रतिज्ञा (मूलग्रन्थः: उत्तराधिकारः) अस्ति यावत् परमेश्वरस्य जनाः (मूलग्रन्थः: उत्तराधिकारः) तस्य महिमाया: स्तुतिं न मोचयन्ति।
(7) सत्यं मार्गं ज्ञात्वा त्राता भवतु
योहनः अध्यायः १५ श्लोकः ३ “अधुना यूयं मया भवद्भ्यः उक्तस्य वचनस्य कारणात् शुद्धाः अभवन्” इति प्रभुः येशुः अवदत्।
१ पूर्वमेव स्वच्छः : १. स्वच्छ इत्यर्थः पवित्रं निष्पापम् →तस्मिन् यूयं अपि विश्वासं कृतवन्तः, यदा यूयं सत्यस्य वचनं, भवतः मोक्षस्य सुसमाचारं श्रुत्वा, तस्मिन् विश्वासं कृतवन्तः, यस्मिन् यूयं प्रतिज्ञापवित्रात्मना मुद्रिताः अभवन् →“यथा पौलुसः वदति,” यथा अहं क अन्यजातीयानां कृते ख्रीष्टस्य येशुना सेवकः , परमेश्वरस्य सुसमाचारस्य याजकाः भवितुम्, येन अन्यजातीयानां बलिदानं पवित्रात्मना पवित्रं भवति। सन्दर्भः--रोमियो १५:१६
२ पूर्वमेव प्रक्षालितं, पवित्रं, न्याय्यं च: तथा युष्माकं केचन प्रक्षालिताः, पवित्रीकृताः, प्रभुनाम्ना अस्माकं परमेश् वरस् य आत् माना च धार्मिकाः अभवन्। सन्दर्भः--१ कोरिन्थियों ६:११
(८) येशुः मार्गः, सत्यं, जीवनं च अस्ति
योहनः अध्यायः 14 श्लोकः 6 येशुः अवदत्, “अहं मार्गः, सत्यं, जीवनं च मम माध्यमेन विना कोऽपि पितुः समीपं न आगच्छति → “मसीहस्य” माध्यमेन एव सः अस्माकं कृते नूतनं जीवन्तं मार्गं उद्घाटितवान्। मार्गः पर्दाद्वारा गच्छति स्म, यत् तस्य शरीरम् आसीत्।
【2】मृत्तिकापात्रे निधिः प्रकाश्यते महीयते च
(१) ९. मृत्तिकापात्रे निधिः प्रकाशितः भवति
अस्माकं कृते एषः निधिः मृत्तिकापात्रेषु अस्ति यत् एतत् दर्शयितुं शक्नुमः यत् एषा महती शक्तिः ईश्वरतः आगच्छति न तु अस्मात्। टीका:" शिशुः "अर्थात् सत्यस्य आत्मा , ९. शिशुः अर्थात् ईश्वरस्य वचनम् , ९. शिशुः अर्थात् येशुमसीहः ! आमेन् । अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ? २ कोरिन्थियों ४:७
(२) ९. येशुना मृत्युः अस्माकं पुरातनं आत्मनः सक्रियीकरणं करोति तथा च येशुना जीवनं अस्माकं नूतने आत्मनि प्रकटयति
वयं सर्वतः शत्रुभिः परितः स्मः, परन्तु वयं व्याकुलाः न स्मः, परन्तु वयं निराशाः न भवेम, परन्तु वयं प्रहृताः न भवेम; वयं सर्वदा येशुमृत्युं स्वेन सह वहामः येन येशुना जीवनमपि अस्मासु प्रकाशितं भवेत्। यतः वयं जीविताः येशुना कृते सर्वदा मृत्युं प्राप्नुमः, येन येशुना जीवनं अस्माकं मर्त्यशरीरेषु प्रकाशितं भवेत्। एतस्मात् दृष्ट्या मृत्युः अस्मासु सक्रियः अस्ति, परन्तु भवतः जीवनं सक्रियम् अस्ति । २ कोरिन्थियों ४:८-१२
(३) ९. प्रकटितः निधिः अस्मान् शाश्वतवैभवस्य अतुलनीयं भारं प्राप्तुं समर्थयति
अतः वयं हृदयं न हास्यामः। यद्यपि बाह्यशरीरं नश्यति तथापि अन्तः शरीरं दिने दिने नवीनं भवति । अस्माकं क्षणिकं लघु च दुःखं अस्माकं कृते अतुलनीयं वैभवस्य शाश्वतं भारं कार्यं करिष्यति। २ कोरिन्थियों ४:१६-१७
स्तोत्रम् : पवित्रात्मना नवीकरणम्
अस्तु! तत् सर्वं अद्यतनस्य संचारस्य भवद्भिः सह साझेदारी च कृते धन्यवादः स्वर्गीयपिता यत् अस्मान् गौरवपूर्णं मार्गं दत्तवान्। आमेन्
२०२१.०५.०४