सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं साहचर्यस्य परीक्षणं कुर्मः, भागं च निरन्तरं कुर्मः: ख्रीष्टियानः प्रतिदिनं परमेश्वरेण दत्तं आध्यात्मिकं कवचं धारयितुं अर्हन्ति।
व्याख्यानम् ५ : विश्वासं कवचरूपेण उपयुज्यताम्
इफिसी ६:१६ मध्ये अस्माकं बाइबिलम् उद्घाट्य एकत्र पठामः: अपि च, विश्वासस्य कवचं गृहीत्वा, यत् दुष्टस्य सर्वान् ज्वलन्तबाणान् निवारयितुं समर्थं भवति
(टिप्पणी: कागदसंस्करणं "बेल" अस्ति; इलेक्ट्रॉनिकसंस्करणं "कवच" अस्ति)
1. श्रद्धा
प्रश्नः- श्रद्धा किम् ?उत्तरम् : "विश्वासः" इत्यस्य अर्थः अस्ति विश्वासः, प्रामाणिकता, सत्यता, आमेन च;
2. विश्वासः
(१) पत्रम्
प्रश्नः- पत्रं किम् ?उत्तरम् : अधः विस्तृतं व्याख्यानम्
विश्वासः आशासितवस्तूनाम् पदार्थः, अदृष्टवस्तूनाम् प्रमाणम्। अस्मिन् पत्रे प्राचीनानां अद्भुतानि प्रमाणानि आसन् ।विश्वासेन वयं जानीमः यत् लोकाः ईश्वरस्य वचनेन निर्मिताः येन यत् दृश्यते तत् स्पष्टात् न निर्मितम्। (इब्रानी ११:१-३)
यथा कृषकः क्षेत्रे गोधूमं रोपयति सः अपेक्षते यत् यदि गोधूमस्य कणिका भूमौ पतित्वा रोप्यते तर्हि भविष्ये अनेकानि धान्यानि उत्पादयिष्यन्ति। आशासितवस्तूनाम् एतत् पदार्थम्, अदृष्टवस्तूनाम् प्रमाणम्।
(२) श्रद्धाधारितं श्रद्धां प्रति च
यतः परमेश् वरस् य धार्मिकता विश् वासात् विश् वासं प्रति विश् वासेन प्रस् ति। यथा लिखितम् अस्ति यत् “धर्मात्मा विश्वासेन जीविष्यति” (रोमियों १:१७) ।
(3) श्रद्धा प्रतिज्ञा च
येशुना विश्वासं कुरुत अनन्तजीवनं च प्राप्नुत:“यतो हि परमेश्वरः जगति एतावत् प्रेम्णा स्वैकपुत्रं दत्तवान् यत् यः कश्चित् तस्मिन् विश्वासं करोति सः न नश्यति किन्तु अनन्तजीवनं प्राप्नुयात् (योहन् ३:१६)।
श्रद्धाद् विश्वासं प्रति : १.
विश्वासस्य आधारेण: येशुना विश्वासं कुरुत, उद्धारं च प्राप्नुवन्तु, अनन्तजीवनं च प्राप्नुवन्तु! आमेन् ।
विश्वासस्य स्तरं यावत्: येशुं अनुसृत्य सुसमाचारस्य प्रचारार्थं तस्य सह गच्छन्तु, महिमा, पुरस्कारं, मुकुटं, उत्तमं पुनरुत्थानं च प्राप्नुवन्तु। आमेन् !
यदि ते बालकाः सन्ति तर्हि ते उत्तराधिकारिणः, परमेश्वरस्य उत्तराधिकारिणः, ख्रीष्टस्य सह उत्तराधिकारिणः च सन्ति। यदि वयं तस्य सह दुःखं प्राप्नुमः तर्हि वयं तस्य सह महिमाम् अपि प्राप्नुमः। (रोमियो ८:१७) २.
3. श्रद्धाम् कवचरूपेण ग्रहणम्
अपि च, विश्वासस्य कवचं गृहीत्वा, येन भवन्तः दुष्टस्य सर्वान् ज्वलन्तं बाणान् निवारयितुं शक्नुवन्ति (इफिसी ६:१६)
प्रश्नः- विश्वासस्य कवचरूपेण उपयोगः कथं करणीयः ?उत्तरम् : अधः विस्तृतं व्याख्यानम्
(1)श्रद्धा
१ विश्वासं कुरुत यत् येशुः कुमार्या गर्भधारणं कृत्वा पवित्रात्मनः जातः - मत्ती १:१८,२१२ येशुः मांसरूपेण निर्मितः वचनः इति विश्वासं कुर्वन्तु - योहनः १:१४
३ येशुः परमेश्वरस्य पुत्रः इति विश्वासः-लूका १:३१-३५
४ येशुं त्राता, मसीहः, मसीहः च इति विश्वासं कुर्वन्तु - लूका २:११, योहनः १:४१
५ प्रभुविषये विश्वासः अस्माकं सर्वेषां पापं येशुना उपरि स्थापयति - यशायाह ५३:८
6 विश्वासं कुरुत यत् येशुः अस्माकं पापानाम् कृते क्रूसे मृतः, दफनः अभवत्, तृतीये दिने पुनरुत्थापितः च - 1 कोरिन्थियों 15:3-4
7 येशुः मृतात् पुनरुत्थाय अस्मान् पुनः जनयति इति विश्वासः - १ पत्रुसः १:३
8 येशुना पुनरुत्थानस्य विषये विश्वासः अस्मान् धर्मी करोति - रोमियो ४:२५
9 यतः पवित्रात्मा अस्मासु निवसति, अस्माकं नूतनः आत्मनः पुरातनात्मनः मांसस्य च नास्ति - रोमियो 8:9
10 पवित्र आत्मा अस्माकं आत्मायाः सह साक्ष्यं ददाति यत् वयं परमेश्वरस्य सन्तानाः स्मः - रोमियो 8:16
११ नूतनं आत्मानं धारयन्तु, ख्रीष्टं धारयन्तु - गला ३:२६-२७
१२ पवित्र आत्मा अस्मान् विविधानि दानानि, अधिकारं, शक्तिं च ददाति (यथा सुसमाचारस्य प्रचारः, रोगिणां चिकित्सा, राक्षसान् निष्कासयितुं, चमत्कारं कर्तुं, अन्यभाषायां वक्तुं इत्यादयः) इति विश्वासं कुर्वन्तु - १ कोरिन्थियों १२:७-११
13 वयं ये भगवतः येशुना विश्वासस्य कारणेन दुःखं प्राप्नुमः, ते तस्य सह महिमाम् प्राप्नुमः - रोमियो 8:17
१४ उत्तमशरीरेण पुनरुत्थानम्-इब्रानियों ११:३५
15 ख्रीष्टेन सह सहस्रवर्षं यावत् अनन्तकालं यावत् राज्यं कुरुत! आमेन्-प्रकाशितवाक्यम् २०:६,२२:५
(२) श्रद्धा दुष्टस्य सर्वान् ज्वलन्तबाणान् निवारयितुं कवचरूपेण कार्यं करोति
१ दुष्टस्य वञ्चनं विवेचत - इफिसियों ४:१४२ शैतानस्य योजनानां प्रतिरोधं कर्तुं शक्नोति - इफिसी ६:११
३ सर्वाणि प्रलोभनानि तिरस्कुर्वन्तु-मत्ती १८:६-९
(उदाहरणार्थं: अस्य जगतः रीतिरिवाजाः, मूर्तिः, सङ्गणकक्रीडा, चलजालं, कृत्रिमबुद्धिः... मांसस्य हृदयस्य च कामनाम् अनुसरणं कुर्वन्तु - इफिसी २:१-८)
4. क्लेशदिने शत्रुस्य प्रतिरोधं कर्तुं - इफिसी 6:13
(यथा बाइबिले अभिलेखितम् अस्ति: शैतानः अय्यूबस्य प्रहारं कृत्वा तस्य पादयोः शिरसि फोडान् दत्तवान् - अय्यूब २:७; शैतानस्य दूतः पौलुसस्य मांसे कण्टकं स्थापितवान् - २ कोरिन्थियों १२:७)
5 अहं युष्मान् वदामि, "मृतानां पुनरुत्थानं न विश्वसन्ति) फरीसीनां खमीरात् सावधानाः भवन्तु त्वं अवगच्छसि? ” मत्ती १६:११
6 विश्वे भवतः भ्रातरः अपि तथैव दुःखं प्राप्नुवन्ति इति ज्ञात्वा विश्वासे दृढाः सन्तः तस्य प्रतिरोधं कुरुत। सर्वानुग्रहस्य परमेश्वरः, यः भवन्तं ख्रीष्टे स्वस्य शाश्वतमहिमायै आहूतवान्, सः किञ्चित्कालं यावत् दुःखं भोक्तुं शक्नोति, सः स्वयमेव भवन्तं सिद्धं करिष्यति, भवन्तं दृढं करिष्यति, बलं च दास्यति। १ पत्रुस ५:९-१०
7 अतः ईश्वरस्य आज्ञापालनं कुरुत। पिशाचस्य प्रतिरोधं कुरुत, सः भवतः पलायनं करिष्यति। परमेश्वरस्य समीपं गच्छन्तु, ततः परमेश् वरः भवतः समीपं गमिष्यति...याकूब ४:७-८
(3)ये येशुना विजयं प्राप्नुवन्ति
(पिशाचात् श्रेष्ठः, जगतः श्रेष्ठः, मृत्युतः श्रेष्ठः!)
यतो हि परमेश्वरस्य जनः संसारं जितति, स्व संसारं परिष्यति। कः संसारं जितति? किं न सः यः मन्यते यत् येशुः परमेश्वरस्य पुत्रः अस्ति? १ योहन् ५:४-५
1 यस्य कर्णः अस्ति, सः शृणुत यत् आत्मा कलीसियाभ्यः किं वदति! यः विजयते, तस्मै अहं परमेश्वरस्य स्वर्गे जीवनवृक्षस्य फलं खादितुम् दास्यामि। ’” प्रकाशितवाक्यम् २:७२ ...यः विजयते सः द्वितीयमृत्युना न क्षतिं प्राप्स्यति। ’” इति ।
प्रकाशितवाक्यम् २:११
3 ...यस्य विजयते, तस्मै अहं गुप्तं मन्नां दास्यामि, तस्मै च श्वेतशिलां दास्यामि, यस्मिन् नूतनं नाम लिखितम् अस्ति, यत् ग्रहणं कुर्वन् विना कोऽपि न ज्ञास्यति। ’” प्रकाशितवाक्यम् २:१७
4 यः मम आज्ञां जित्वा अन्त्यपर्यन्तं पालनं करोति, तस्मै अहं राष्ट्रेषु अधिकारं दास्यामि ... तस्मै च प्रातःतारकं दास्यामि। प्रकाशितवाक्यम् २:२६,२८
5 यः कोऽपि विजयी भवति, सः श्वेतवस्त्रं धारयिष्यति, अहं च तस्य नाम जीवनग्रन्थात् न अपमास्यामि, किन्तु सः मम पितुः सम्मुखे, सर्वेषां स्वर्गदूतानां च सम्मुखे स्वनाम स्वीकुर्यात्। प्रकाशितवाक्यम् ३:५
6 यः विजयते सः मम परमेश्वरस्य मन्दिरे स्तम्भं करिष्यामि, ततः सः पुनः कदापि न निर्गमिष्यति। अहं तस्य उपरि मम परमेश्वरस्य नाम, मम परमेश्वरस्य नगरस्य नाम, यत् स्वर्गात् अवतरति, मम परमेश्वरात्, मम नूतनं नाम च नूतनं यरुशलेमम् इति लिखिष्यामि। प्रकाशितवाक्यम् ३:१२
7 यः विजयते, तस्मै मया सह मम सिंहासने उपविष्टुं प्रदास्यामि, यथा अहं विजयं प्राप्य मम पित्रा सह तस्य सिंहासने उपविष्टवान्। प्रकाशितवाक्यम् ३:२१
सुसमाचारस्य प्रतिलेखः : १.
प्रभु येशुमसीहस्य चर्चः
भ्रातरः भगिन्यः चसंग्रहणं स्मर्यताम्
२०२३.०९.१०