ईश्वरस्य परिवारे सर्वेषां भ्रातृभगिनीनां कृते शान्तिः भवतु! आमेन्
इब्रानी अध्यायः ६, श्लोकाः १-२ यावत् अस्माकं बाइबिलम् उद्घाट्य एकत्र पठामः: अतः वयं ख्रीष्टस्य सिद्धान्तस्य आरम्भं त्यक्त्वा सिद्धिपर्यन्तं गन्तुं शक्नुमः, अधिकं आधारं न स्थापयित्वा, यथा मृतकर्मणां पश्चात्तापः, परमेश्वरे विश्वासः, सर्वाणि मज्जनानि, हस्तस्थापनं, मृतानां पुनरुत्थानम्, शाश्वतन्यायादिपाठश्च।
अद्य वयं अध्ययनं करिष्यामः, सहभागिता करिष्यामः, भवद्भिः सह साझां करिष्यामः च "मसीहस्य सिद्धान्तं त्यक्त्वा आरम्भः"। नहि। १ वदन्तु प्रार्थनां च कुर्वन्तु: प्रियः अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! "सद्गुणी महिला" कलीसिया श्रमिकान् प्रेषयति - सत्यस्य वचनस्य माध्यमेन यत् ते स्वहस्ते लिखन्ति वदन्ति च, यत् अस्माकं मोक्षस्य महिमायाश्च सुसमाचारः अस्ति। दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति, येन अस्माकं आध्यात्मिकजीवनं दिने दिने समृद्धतरं नवीनं च भविष्यति! आमेन् । प्रार्थयन्तु यत् प्रभुः येशुः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयति तथा च बाइबिलम् अवगन्तुं अस्माकं मनः उद्घाटयति येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः। अस्माभिः ख्रीष्टस्य सिद्धान्तस्य आरम्भं त्यक्त्वा सिद्धतां प्राप्तुं प्रयत्नः कर्तव्यः इति अवगच्छन्तु .
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
ख्रीष्टस्य सिद्धान्तस्य आरम्भं त्यक्त्वा
पृच्छतु: ख्रीष्टस्य सिद्धान्तात् विरहस्य आरम्भाः के सन्ति?
उत्तरम्: विस्तृतं व्याख्यानं अधः
(१) पवित्रवचनस्य प्राथमिकविद्यालयस्य आरम्भः - इब्रानियों ५:१२
(२) यदा वयं बालकाः आसन् तदा वयं लौकिकप्राथमिकविद्यालयैः शासिताः आसन् - गलाती ४:३
(३) जगतः प्राथमिकविद्यालयात् बहिः - कोलस्सी २:२१
(४) किमर्थं कायरं निष्प्रयोजनं च प्राथमिकविद्यालयं गत्वा पुनः तस्य दासत्वं प्राप्तुं इच्छसि? -प्लस् अध्यायः ४, श्लोकः ९ पश्यन्तु
टीका: ख्रीष्टस्य सिद्धान्तस्य आरम्भः कः? उत्पत्तिः "आदमस्य नियमः, मूसायाः नियमः" मलाकी पुस्तकपर्यन्तं, एतत् "पुराणनियमः" → व्यवस्था मूसाद्वारा प्रसारिता, तथा च मत्तीसुसमाचारात् व्यवस्थायाः प्रचारः मूसा नासीत् प्रकाशितवाक्यस्य पुस्तकं प्रति, एतत् "नवनियमः" अनुग्रहः सत्यं च द्वौ अपि येशुमसीहस्य माध्यमेन आगच्छन्ति - पश्यन्तु योहनः १:१७। अतः ख्रीष्टस्य सिद्धान्तस्य आरम्भः कः? पुरातननियमः व्यवस्थायाः प्रचारं करोति, यदा तु नवीननियमः येशुमसीहस्य प्रचारं करोति - अनुग्रहः सत्यं च → ख्रीष्टस्य सिद्धान्तस्य आरम्भः → पुरातननियमात् 'नियमस्य सन्धिः' नूतननियमपर्यन्तं 'अनुग्रहस्य सत्यस्य च सन्धिः!' एतत् ख्रीष्टम् उच्यते किं भवन्तः सत्यस्य आरम्भं अवगच्छन्ति?
(उदाहरणार्थं क.........ख.................ग)
→बिन्दुकतः...→बिन्दुः ख "पुराननियम-नियमस्य सन्धिः" अस्ति...→बिन्दुः ग "नवनियम-अनुग्रहस्य सन्धिः" अस्ति। बिन्दु ख प्रकट्यते ! "ख बिन्दुः आरम्भः → येशुमसीहस्य शिक्षायाः आरम्भः, यतः।" ख सर्वं मार्गं दर्शयतु ग सर्वम् येशुमसीहस्य अनुग्रहं, सत्यं, मोक्षं च प्रचारयन्तु ; धर्मात्मा पुत्रः"! त्यजतु" ख बिन्दु "पुनर्जन्म अस्ति" "बिन्दु बी" त्यक्त्वा नूतनः पुरुषः, धर्मात्मा, पुत्रः इति अर्थः परमेश्वरस्य पुत्रः संतः "ईसाई" → यदि भवान् मसीही अस्ति तर्हि "बिन्दुः ख" न त्यक्तव्यः। . → बिन्दु C प्रति गच्छन्तु, भविष्ये भवन्तः वैभवं, पुरस्कारं, मुकुटं च प्राप्नुवन्ति। "→मसीहस्य शिक्षायाः आरम्भे एतेषां जनानां विश्वासे समस्याः सन्ति। ख्रीष्टस्य मोक्षं न अवगत्य एते जनाः पुनर्जन्म न वर्धिताः। ते वृद्धाः, दासाः, पापस्य दासाः च सन्ति। ते अन्तिमदिने न्यायः भविष्यति। प्रकाशितवाक्यम् २०:१३ पश्यन्तु। किं त्वं एतत् अवगच्छसि ? ) ९.
ख्रीष्टस्य सिद्धान्तं त्यक्त्वा गमनस्य आरम्भः : १.
१ त्यजतु पुरातनं नियमम् प्रवेश नवीननियमः
२ त्यजतु विधिसन्धिः प्रवेश अनुग्रहस्य सन्धिः
३ त्यजतु वृद्धः पुरुषः प्रवेश नवपुरुषः (नवः पुरुषः उपधाय इत्यर्थः) २.
४ त्यजतु पापी प्रवेश धर्मात्मा (विश्वासेन न्याय्यः इत्यर्थः) २.
५ त्यजतु आदम प्रवेश ख्रीष्टः (अर्थात् ख्रीष्टे) २.
६ त्यजतु मृत्तिका प्रवेश पवित्रात्मना जातः (अर्थात् पुनर्जन्म) २.
७ त्यजतु विश्वम् प्रवेश महिमे (अर्थात् ईश्वरस्य राज्यम्) २.
येशुः अवदत्, "मया तेभ्यः भवतः वचनं दत्तम्। जगत् तान् द्वेष्टि, यतः ते संसारस्य न सन्ति, यथा अहं संसारस्य नास्मि। पश्यन्तु योहनः १७:१४;
यतः यूयं मृताः, तव जीवनं ख्रीष्टेन सह परमेश्वरे निगूढम् अस्ति। यदा ख्रीष्टः अस्माकं जीवनं प्रकटितः भविष्यति, तदा यूयं अपि तेन सह महिमायां प्रकटिताः भविष्यन्ति। कोलस्सियों अध्याय ३ श्लोक ३-४ पश्यन्तु।
"धर्मत्यागीणां विरुद्धं चेतावनी": १.
इब्रानियों ५:११-१२, अत्र उक्तं यत्, "मल्कीसेदेकस्य विषये अस्माकं बहुवचनं वर्तते, तत् च अवगन्तुं कठिनम्" यतः भवन्तः तानि अवगन्तुं न शक्नुवन्ति अर्थात् ते मूसाया: व्यवस्थायाः अधीनाः आसन् this doctrine." श्लोकः १२ अग्रे वदति: "पश्यतु भवान् कियत् परिश्रमेण अध्ययनं करोति।" ते अपि प्रायः बाइबिले मोशेननियमस्य शिक्षां अध्येतवन्तः। ते शिक्षकाः भवेयुः → ते सुसमाचारप्रचारयन्तः शिक्षकाः भवेयुः, परन्तु केचन जनाः कीदृशाः शिक्षकाः सन्ति ? रोमियो २:१७-२० "सः मूर्खाणां गुरुः बालकानां च गुरुः अस्ति वा? अग्रणीं स्वामी मूढं च किम् । ते अन्येभ्यः व्यवस्थां पालनं कर्तुं शिक्षयन्ति, परन्तु ते व्यवस्थायाः अपेक्षितं धर्मं पालयितुम् न शक्नुवन्ति, अतः ते अन्येभ्यः व्यवस्थां पालनं कर्तुं शिक्षयन्ति यदि भवन्तः व्यवस्थायाः अधीनाः पापं कुर्वन्ति , भवन्तः दण्डिताः भविष्यन्ति। विधि "प्रेम अस्ति → एतत् ख्रीष्टं, त्रातारं निर्दिशति! व्यवस्थायाः अक्षरं पालयित्वा जनान् मारयिष्यति, यतः यदि भवान् व्यवस्थायाः अक्षरं नियमं च पालयितुम् असफलः भवति तर्हि भवान् न्यायः शापितः च भविष्यति व्यवस्थायाः आत्मा प्रेम अस्ति - सः ख्रीष्टस्य "आध्यात्मिकात्मानं" दर्शयति, जनान् च जीवितं करोति . व्यवस्था भवन्तं तारयितुं न शक्नोति, अस्मान् ख्रीष्टस्य समीपं नेतुम् केवलं "प्रशिक्षकः" अस्ति, तथा च वयं ख्रीष्टे विश्वासेन न्याय्यतां प्राप्नुमः, उद्धारं च प्राप्नुमः → गलाती 3:23-25 किन्तु विश्वासेन मोक्षस्य सिद्धान्तः अद्यापि न आगतः , वयं च नियमेन रक्षिताः स्मः, यावत् भविष्यस्य यथार्थः मार्गः प्रकाशितः न भवति तावत् वयं मण्डलं करिष्यामः। एवं प्रकारेण व्यवस्था अस्माकं अध्यापकः अस्ति, अस्मान् ख्रीष्टस्य समीपं नेति यथा वयं विश्वासेन धार्मिकाः भवितुम् अर्हमः। किं त्वं एतत् अवगच्छसि ?
परन्तु इदानीं यदा विश्वासेन मोक्षस्य सत्यं आगतं तदा वयं नियमस्य "शिक्षकस्य" अधीनाः न स्मः → नियमः अस्माकं अध्यापकः अस्ति टिप्पणी: अत्र उक्तं यत् "नियमः अस्माकं अध्यापकः, अस्माकं अध्यापकः" एषः एव नियमः , किं त्वं तत् अवगच्छसि?" यतः येशुमसीहस्य मोक्षः आगतः, अतः वयं "नियमस्य" आचार्यस्य हस्ते न स्मः → अपितु ख्रीष्टस्य मोक्षहस्तस्य अधीनाः स्मः वयं मसीहे मोचिताः संरक्षिताः च स्मः → एवं प्रकारेण वयं विरक्ताः वा अवशिष्टाः वा? अध्यापकः "नियमः, आम्! किं त्वं अवगच्छसि ?
तदनन्तरं, इब्रानियों ५:१२ख →...को जानाति, कश्चन भवन्तं परमेश्वरस्य वचनस्य प्राथमिकविद्यालयस्य आरम्भं शिक्षितुं प्रवृत्तः भविष्यति, भवन्तः च ते भविष्यन्ति येषां दुग्धस्य आवश्यकता वर्तते, ठोसभोजनं खादितुम् न शक्नुवन्ति।
टीका:
१ पवित्रवचनप्राथमिकविद्यालयस्य आरम्भाः के आसन् ? यथा पूर्वं उक्तं → आरम्भः "B point" इत्यस्य आरम्भः अस्ति, आरम्भः → शेङ्ग्यान् प्राथमिकविद्यालयः इति उच्यते
२ यदा वयं बालाः आसन् तदा वयं दासानाम् अन्तर्गतं नासीत्।
३ "न सम्पादयिष्यसि, न आस्वादयसि, न स्पृशिष्यसि" इत्यादीनां जगतः प्राथमिक "नियमानाम्" नियमानाञ्च विच्छेदः - कोलस्सी २:२१
४ किमर्थं त्वं कायरं निष्प्रयोजनं प्राथमिकविद्यालयं गत्वा पुनः तस्य दासः भवितुम् इच्छसि? →"कायरः व्यर्थः च प्राथमिकविद्यालयः" इति नियमाः विनियमाः च निर्दिशन्ति → किं कानूनस्य नियमाः नियमाः च उपयोगिनो भवन्ति?
अत्र कथ्यते"। एकं विम्पीं व्यर्थं च प्राथमिकविद्यालयं, किं न ? "→पूर्वः नियमः दुर्बलः अफलः च सन् समाप्तः (नियमः किमपि न साधितवान्), उत्तमः आशा च प्रवर्तिता, येन वयं परमेश्वरस्य समीपं गन्तुं शक्नुमः। इब्रानी ७:१८ -श्लोकः १९→ (नियमः एतत् निष्पद्यते किमपि न भवतु) किं परमेश्वरः यत् वदति तत् किं भवन्तः भगवतः स्वरं शृण्वन्ति वा? किं त्वं भगवतः मेषाः असि ? केचन जनाः ईश्वरस्य वचनं श्रोतुं न रोचन्ते, परन्तु ते मनुष्याणां वचनं श्रोतुं रोचन्ते, "पिशाचानां वचनं अपि" एते जनाः वदन्ति यत् ते मनुष्याणां वचनं श्रोतुं, वृद्धानां वचनं श्रोतुं रोचन्ते, तथा च गोपालकस्य वचनेषु विश्वासं कुर्वन्तु। यदि भवान् बाइबिले परमेश्वरः यत् वदति तत् न विश्वसिति तर्हि भवान् येशुना विश्वासं करोति वा?
अतः येशुः अवदत्, "एते जनाः अधरेण मां भजन्ति, किन्तु तेषां हृदयं मम दूरं वर्तते, ते अधरेण येशुना विश्वासं कुर्वन्ति, किन्तु तेषां हृदयं प्रभुतः दूरं वर्तते, येशुः अवदत्, "एते जनाः मां भजन्ति।" वृथा” इति । किं त्वं अवगच्छसि ? →अद्यत्वे विश्वे बहवः चर्चाः, यत्र पारिवारिकचर्चाः, चर्चचर्चाः, सेवेन्थ-डे एडवेन्टिस्ट्, करिश्मान्, इवन्जेलिकल्, लोस्ट् मेषः, कोरियाई चर्च इत्यादयः सन्ति, ते भवन्तं परमेश्वरस्य वचनस्य प्राथमिकविद्यालयस्य आरम्भं शिक्षयिष्यन्ति → " cowardly and useless primary school" मूसाया: नियमं पालयितुम् → नियमस्य अधीनतां प्राप्तुं पुनः पापस्य दासत्वं च इच्छुकता भवति। पश्यन्तु २ पत्रुसः अध्यायः २ श्लोकः २०-२२ किं वदति → यदि ते प्रभुस्य त्रातायाश्च येशुमसीहस्य ज्ञानेन जगतः मलिनतायाः उद्धारं प्राप्नुयुः, पश्चात् तस्मिन् उलझिताः पराभूताः च अभवन्, तर्हि तेषां अन्तिमस्थितिः अपि दुर्गता स्यात् प्रथमापेक्षया । ते धर्ममार्गं जानन्ति, किन्तु तेभ्यः दत्तं पवित्रं आज्ञां पृष्ठं कृत्वा, यदि ते तत् न जानन्ति तर्हि श्रेयस्करम्। सुभाषितं सत्यं यत् श्वः किं वमनं करोति, सः पुनः परिवर्त्य खादति यदा शूकरः प्रक्षालितः भवति तदा सः पङ्के लुठितुं पुनः आगच्छति; किं त्वं अवगच्छसि ?
अस्तु! अद्य वयं अत्र परीक्षितवन्तः, संवादं कृतवन्तः, साझां च कृतवन्तः वयं अग्रिमे अंकस्य मध्ये साझां करिष्यामः: ख्रीष्टस्य परित्यागस्य आरम्भस्य व्याख्यानम् २ → "पापं" त्यक्त्वा, मृतकर्मणां पश्चात्तापः, परमेश्वरे विश्वासः च।
पाठसाझेदारीप्रवचनाः, येशुमसीहस्य कार्यकर्तारः, भ्राता वाङ्ग*युन्, भगिनी लियू, भगिनी झेङ्गः, भ्राता सेन्, अन्ये च सहकर्मचारिणः, येशुमसीहस्य चर्चस्य सुसमाचारकार्यस्य समर्थनं कुर्वन्ति, एकत्र कार्यं कुर्वन्ति च . ते येशुमसीहस्य सुसमाचारं प्रचारयन्ति, सुसमाचारः यः जनान् उद्धारं, महिमाम्, तेषां शरीरं च मोचयितुं च अनुमतिं ददाति! आमेन्, तेषां नाम जीवनपुस्तके लिखितम् अस्ति। आमेन् ! →यथा फिलिप्पियों ४:२-३ मध्ये उक्तं यत्, पौलुसः, तिमोथी, यूओडिया, सिन्टीके, क्लेमेण्ट् इत्यादयः ये पौलुसस्य सह कार्यं कृतवन्तः, तेषां नामानि जीवनस्य पुस्तके श्रेष्ठानि सन्ति। आमेन् !
स्तोत्र "प्रस्थान"।
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - प्रभु येशुमसीहस्य चर्चः -क्लिक् कुर्वन्तु डाउनलोड करें।संग्रहण करें अस्माभिः सह सम्मिलिताः भवन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कुर्वन्तु।
सम्पर्क QQ 2029296379
प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च सदैव भवतां सर्वेषां समीपे भवतु! आमेन्
२०२१.०७.०१