सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं यातायातसाझेदारी परीक्षयामः : "बपतिस्मा" ईसाई नवजीवनस्य प्रतिमानम्
रोमियो अध्यायः ६, श्लोकाः ३-४ यावत् अस्माकं बाइबिलम् उद्घाट्य एकत्र पठामः:किं यूयं न जानथ यत् ये ख्रीष्टे येशुना मज्जितवन्तः ते तस्य मृत्योः मज्जनं कृतवन्तः? अतः वयं तस्य सह मृत्युं कृत्वा मृत्यवे दफनाः अभवम, येन वयं नूतनजीवने चालयिष्यामः, यथा ख्रीष्टः पितुः महिमा मृतात् पुनरुत्थापितः।
प्रश्नः- येशुना सह कथं सम्मिलितुं शक्यते?
उत्तरम्: मज्जनद्वारा येशुं प्रति !
१ येशुना मज्जनं कुर्वन्तु--रोमियो ६:३२ अस्माकं पुरातनः आत्मनः तस्य सह क्रूसे स्थापितः--रोमियो ६:६
३ तस्य सह मृताः--रोमियो ६:६
४ तस्य सह दफनः--रोमियो ६:४
५ ये हि मृताः ते पापात् मुक्ताः भवन्ति--रोमियो ६:७
6 तस्य मृत्युसदृशे तस्य सह मिलित्वा यूयं तस्य पुनरुत्थानस्य सदृशे अपि तस्य सह एकीकृताः भविष्यथ - रोमियो 6:5
7 ख्रीष्टेन सह पुनरुत्थापितः--रोमियो 6:8
8 यथा अस्माकं प्रत्येकं नूतनजीवने चरति--रोमियो 6:4
प्रश्नः- पुनर्जन्मप्राप्तस्य ख्रीष्टीयस्य "विश्वासस्य व्यवहारस्य च" लक्षणं कानि सन्ति?
उत्तरम् : प्रत्येकस्य चालनस्य नूतना शैली भवति1. बप्तिस्मा
प्रश्नः- मज्जनस्य "उद्देश्यम्" किम् ?उत्तरम् : येशुना समीपम् आगच्छतु! तस्य रूपेण सह सम्मिलितं भवतु।
(१) येशुमृत्युं मज्जितुं इच्छुकः
किं यूयं न जानथ यत् ये ख्रीष्टे येशुना मज्जितवन्तः ते तस्य मृत्योः मज्जनं कृतवन्तः? अतः वयं मज्जनद्वारा तस्य सह मृत्युं प्राप्तवन्तः,...रोमियो ६:३-४
(2) मृत्युरूपं तेन सह संयुज्यते
प्रश्नः- येशुना "मृत्युः" कीदृशः आसीत्?उत्तरम् : येशुः अस्माकं पापानाम् कृते वृक्षे मृतः ।
प्रश्नः- कथं तस्य मृत्युसदृशे तस्य सह एकीभवेत् ?
उत्तरम् : येशुना मृत्योः "मज्जनं" कृत्वा तस्य सह दफनम् अभवत्;"बप्तिस्मा" इत्यस्य अर्थः ख्रीष्टेन सह क्रूसे स्थापितः, मृतः, दफनः, पुनरुत्थानम् च! आमेन् । सन्दर्भः रोमियो ६:६-७
(3) तस्य पुनरुत्थानसदृशे तेन सह एकीकृताः भव
प्रश्नः- येशुना पुनरुत्थानस्य आकारः कीदृशः अस्ति?उत्तरम् : येशुना पुनरुत्थानम् आध्यात्मिकशरीरम् अस्ति--१ कोरिन्थियों १५:४२
यदि मम हस्तपादौ पश्यसि तर्हि त्वं ज्ञास्यसि यत् तत्त्वतः अहमेव । मां स्पृश्य पश्यतु! अस्थीनि न मांसानि च प्राणस्य पश्यसि। ” लूका २४:३९
प्रश्नः- वयं तस्य पुनरुत्थानसदृशे कथं तस्य सह एकीभवितुं शक्नुमः?
उत्तरम् : भगवतः भोजनं खादतु !यतः येशुना मांसं → न भ्रष्टतां न मृत्युं दृष्टवान् – प्रेरितयोः कृत्यम् २:३१ पश्यन्तु
यदा वयं तस्य शरीरस्य "रोटिकां" खादामः तदा अस्माकं अन्तः येशुना शरीरं भवति यदा वयं चषके तस्य रक्तं "द्राक्षारसं" पिबामः तदा अस्माकं हृदयेषु येशुमसीहस्य जीवनं भवति। आमेन् ! एतत् पुनरुत्थानरूपेण तस्य सह एकीभवितव्यं यदा यदा वयं एतां रोटिकां खादामः, एतत् चषकं च पिबामः तदा यावत् सः पुनः आगमिष्यति तावत् वयं एकीकृताः भविष्यामः। सन्दर्भः १ कोरिन्थियों ११:२६2. (प्रत्ययः) वृद्धः मृतः पापात् मुक्तः
प्रश्नः- विश्वासिनः पापात् कथं पलायन्ते?उत्तरम् : येशुः अस्माकं पापानाम् कृते मृतः, अस्मान् तेभ्यः मुक्तवान्। मृत्युरूपे तस्य सह मिलित्वा अस्माकं वृद्धः तस्य सह क्रूसे क्रूसे स्थापितः यत् पापस्य शरीरं नष्टं भवेत्, येन वयं पापस्य दासाः न भवेम, यतः यः मृतः सः पापात् मुक्तः अस्ति। रोमियो ६:६-७ तथा कोल ३:३ पश्यन्तु यतः भवन्तः पूर्वमेव मृताः सन्ति...!
3. (श्रद्धा) ईश्वरजनितः कश्चित् कदापि पापं न करिष्यति
प्रश्नः- ईश्वरजातः कश्चित् किमर्थं पापं न करोति ?उत्तरम् : अधः विस्तृतं व्याख्यानम्
(१) येशुः स्वस्य रक्तस्य उपयोगं कृत्वा जनानां पापं प्रक्षालितवान् (एकवारं)। इब्रानी १:३ तथा ९:१२ सन्दर्भयन्तु(२) ख्रीष्टस्य निर्दोषं रक्तं भवतः हृदयं शुद्धं करोति (मूलपाठः "अन्तःकरणम्" अस्ति) इब्रानियों ९:१४ पश्यन्तु
(३) एकदा अन्तःकरणं शुद्धं जातं चेत् तस्य अपराधः न भवति - इब्रानियों १०:२
प्रश्नः- अहं किमर्थं सर्वदा अपराधबोधं अनुभवामि ?
उत्तरम् : अधः विस्तृतं व्याख्यानम्
1 यतो हि भवतः व्यवस्था अस्ति, भवतः व्यवस्थायाः अधीनता अस्ति, व्यवस्थायाः उल्लङ्घनं च भवति, व्यवस्था भवतः पापस्य दोषी भवति, पिशाचः भवतः पापस्य आरोपं करोति। सन्दर्भः रोमियो ४:१५, ३:२०, प्रकाशितवाक्यम् १२:१०2 येशुना रक्तेन केवलं (एकवारम्) जनानां पापं शुद्धं जातम् ." "प्रभावी" → पापं (बहुवारं) प्रक्षाल्य, पापं मेटयतु, तस्य रक्तं सामान्यरूपेण व्यवहरतु। सन्दर्भः इब्रानियों १०:२६-२९
३ ये अपराधं अनुभवन्ति तेषां पुनर्जन्म न भवति! अर्थात् ते (नवपुरुषः) इति पुनर्जन्म न प्राप्तवन्तः, ते सुसमाचारं न अवगतवन्तः, ते च ख्रीष्टस्य मोक्षं न अवगतवन्तः यतः ते अद्यापि (पुराणपुरुषस्य) पापशरीरे, दुष्टाभिलाषेषु च सन्ति आदमस्य कामनाः ख्रीष्टस्य पवित्रतायां न सन्ति।
4 भवन्तः न (विश्वासं कृतवन्तः) यत् वृद्धः मनुष्यः ख्रीष्टेन सह क्रूसे स्थापितः, पापस्य शरीरस्य नाशः भवतु... यतः यः मृतः सः पापात् मुक्तः अभवत् - रोमियो 6:6-7, यतः यूयं मृताः। .. कोलस्सी ३ :३
5 यूयं स्वं (पुराणपुरुषं) पापाय मृताः इति मन्यन्ते, किन्तु ख्रीष्टे येशुना परमेश्वरस्य कृते जीवितुं स्वं मन्यन्ते। रोमियो ६:११
यथा - येशुः तान् अवदत्, "यदि यूयं अन्धाः स्युः तर्हि भवतः पापं न स्यात्; किन्तु इदानीं यदा यूयं वदथ, 'वयं पश्यामः', तदा भवतः पापं अवशिष्टम् अस्ति।"
6 यः कश्चित् पापं करोति सः येशुना व्यवस्थायाः उल्लङ्घनं करोति, ते व्यवस्थायाः अधीनाः सन्ति, दुष्टस्य सामर्थ्ये च सन्ति पिशाचस्य सन्तानाः सन्ति। योहनः १:१० सन्दर्भः
4. सती कुमारी
(१) १४४,००० जनाः
एते पुरुषाः स्त्रियाभिः न कलङ्किताः आसन्; मेषं यत्र गच्छति तत्र तत्र अनुसरन्ति। ते मनुष्याणां मध्ये परमेश्वरस्य मेषस्य च प्रथमफलरूपेण क्रीताः आसन्। न तेषां मुखेषु असत्यं लभ्यते; प्रकाशितवाक्यम् १४:४-५प्रश्नः- उपर्युक्ताः १४४,००० जनाः कुतः आगताः ?
उत्तरम् : मेषशावकः मनुष्यात् तस्य रक्तेन क्रीतवान्--१ कोरिन्थियों ६:२०प्रश्नः- अत्र १४४,००० जनाः कस्य प्रतिनिधित्वं कुर्वन्ति ?
उत्तरम् : एतत् उद्धारितानां अन्यजातीयानां सर्वेषां च सन्तानाम् प्रतिरूपं करोति!(२) ये ख्रीष्टियानाः सुसमाचारं विश्वसन्ति, पुनर्जन्म च प्राप्नुवन्ति ते पतिव्रताः कुमारिकाः सन्ति
अहं भवतः कृते यः क्रोधं अनुभवामि सः ईश्वरस्य क्रोधः एव। यतः अहं युष्मान् एकेन पतिना सह नियोगं कृतवान् यत् युष्मान् मसीहस् य समक्षं पतिव्रता कन्यारूपेण उपस्थापयितुं। २ कोरिन्थियों ११:२5. वृद्धं आदमं स्थगयन्
(1) अनुभव→वृद्धः क्रमेण स्थगितः भवति
प्रश्नः- मया मम वृद्धः आदमः कदा स्थगितः?उत्तरम् : अहं (विश्वासं कृतवान्) क्रूसे क्रूसे स्थापितः, मृतः, ख्रीष्टेन सह दफनः च, एवं च वृद्धं आदमं त्यक्त्वा ततः विश्वासं कृतवान् (अनुभवं) यत् येशुना मृत्युः मयि आरब्धा, क्रमेण च वृद्धं स्थगितवान्। २ कोरिन्थियों ४:४:१०-११ इफिसियों ४:२२ च पश्यन्तु
(2) अनुभवः→नवागतः क्रमेण वर्धते
यदि परमेश् वरस् य आत् मा युष् माकं मध्ये निवसति, तर्हि यूयं शरीरस्य न, अपितु आत् मायाः सन्ति। ...रोमियो ८:९ पश्यन्तु → अतः वयं हृदयं न त्यजामः। यद्यपि बाह्यशरीरं (वृद्धं पुरुषं) नष्टं भवति तथापि अन्तः पुरुषः (नवः पुरुषः) दिने दिने नवीकरणं कुर्वन् अस्ति। अस्माकं लघु क्षणिकदुःखाः अस्माकं कृते अतुलनीयं शाश्वतं वैभवस्य भारं कार्यं करिष्यन्ति। २ कोरिन्थियों ४:१६-१७6. भगवतः भोजनं खादतु
येशुः अवदत्, "सच्चिदानन्दं अहं युष्मान् वदामि, यावत् यूयं मनुष्यपुत्रस्य मांसं न खादित्वा तस्य रक्तं न पिबथ, तावत् युष्माकं जीवनं नास्ति। यः मम मांसं खादति, मम रक्तं च पिबति, तस्य अनन्तजीवनं भवति, अन्ततः दिने अहं तं उत्थापयिष्यामि7. नूतनं आत्मनः परिधाय ख्रीष्टं धारयतु
अतः यूयं सर्वे ख्रीष्टे येशुना विश् वासेन परमेश् वरस् य पुत्राः सन्ति। युष्माकं यावन्तः ख्रीष्टे मज्जिताः अभवन्, ते ख्रीष्टं धारयन्ति। गलाती ३:२६-२७8. सुसमाचारस्य प्रचारं कर्तुं जनान् येशुना विश्वासं कर्तुं च रोचते
पुनर्जन्मस्य ख्रीष्टस्य सर्वाधिकं स्पष्टं लक्षणं अस्ति यत् सः स्वपरिवारस्य, ज्ञातिजनानाम्, सहपाठिनां, सहकारिणां, मित्राणां च कृते येशुं प्रचारयितुं रोचते, तेभ्यः सुसमाचारस्य विश्वासं कर्तुं, उद्धारं च प्राप्नुवन्तु, अनन्तजीवनं च प्राप्नुवन्तु इति कथयति।(उदाहरणार्थम्) येशुः तेषां समीपम् आगत्य तान् अवदत् , "स्वर्गे पृथिव्यां च सर्वाधिकारः मम कृते दत्तः। अतः गत्वा सर्वेषां राष्ट्राणां शिष्यान् कृत्वा पितुः पुत्रस्य च नाम्ना मज्जनं कुर्वन्तु पवित्र आत्मा ( पितुः पुत्रस्य पवित्रात्मनः च नाम्ना तान् मज्जयतु।” २८ - १८- २०
9. न पुनः मूर्तिपूजां कुर्वन्तु
पुनर्जन्मप्राप्ताः ख्रीष्टियानः मूर्तिं न पूजयन्ति, ते केवलं स्वर्गं पृथिवीं च सृष्टवन्तः प्रभुं प्रभुं येशुमसीहं पूजयन्ति!त्वं तव अपराधेषु पापेषु च मृतः आसीः, सः त्वां जीवितं कृतवान्। यस्मिन् यूयं संसारस्य क्रमानुसारं वायुशक्तिराजकुमारस्य आज्ञापालनं कृत्वा गतवन्तः, यः आत्मा इदानीं अवज्ञापुत्रेषु कार्यं करोति। वयं सर्वे तेषु मांसकामान् लीनाः मांसहृदयकामान् अनुसृत्य स्वभावतः सर्वेषां इव क्रोधसन्ततिः आस्मः। तथापि, परमेश् वरः, यः दयायाः समृद्धः अस्ति, महता प्रेम्णा च अस्मान् प्रेम्णा करोति, सः अस्मान् ख्रीष्टेन सह जीवितं करोति यदा वयं अस्माकं अपराधेषु मृताः आसन्। प्रसादात् एव त्वं तारितः असि। सः अस्मान् अपि उत्थापयित्वा ख्रीष्टेन येशुना सह स्वर्गस्थानेषु अस्माभिः सह उपविष्टवान्। इफिसियों २:१-६
10. प्रेमसमागमं, बाइबिलस्य अध्ययनं, आध्यात्मिकगीतैः परमेश्वरस्य स्तुतिः च
पुनर्जन्मप्राप्ताः ख्रीष्टियानः परस्परं प्रेम्णा सदस्यरूपेण प्रवचनं श्रोतुं, बाइबिलं पठितुं अध्ययनं च कर्तुं, परमेश्वरं प्रार्थयितुं, आध्यात्मिकगीतैः अस्माकं परमेश्वरस्य स्तुतिं कर्तुं च प्रीयन्ते!यथा मम आत्मा भवतः स्तुतिं गायति, कदापि मौनम् न भवति। अहं त्वां प्रभो, मम देव, सदा स्तुविष्यामि! स्तोत्रम् ३०:१२
भवतः हृदयेषु ख्रीष्टस्य वचनं समृद्धतया निवसन्तु, स्तोत्रैः, स्तोत्रैः, आध्यात्मिकगीतैः च परस्परं उपदिशन्तु, उपदेशं च कुर्वन्तु, अनुग्रहपूर्णहृदयैः परमेश्वरस्य स्तुतिं गायन्तु। कोलस्सी ३:१६
11. वयं जगतः न स्मः
(यथा प्रभुः येशुः अवदत्) मया तेभ्यः भवतः वचनं दत्तम्। जगत् तान् द्वेष्टि यतः ते संसारस्य न सन्ति, यथा अहं संसारस्य नास्मि। अहं भवन्तं तान् संसारात् बहिः निष्कासयितुं न याचयामि, किन्तु तान् दुष्टात् (अथवा अनुवादितात्: पापात्) रक्षितुं प्रार्थयामि। न ते संसारस्य यथा अहं संसारस्य नास्मि। योहनः १७:१४-१६
12. विश्वासेन, आशायाः, प्रेम्णा च सह ख्रीष्टस्य पुनरागमनस्य प्रतीक्षा
इदानीं त्रीणि वस्तूनि सन्ति ये सर्वदा सन्ति- श्रद्धा, आशा, प्रेम च, येषु महत्तमं प्रेम अस्ति। --१ कोरिन्थियों १३:१३
वयं जानीमः यत् सर्वा सृष्टिः अद्यावधि एकत्र निःश्वसति, परिश्रमं च करोति। न केवलं वयं येषां आत्मायाः प्रथमफलानि सन्ति, ते अपि अस्माकं पुत्रत्वेन दत्तकग्रहणं, अस्माकं शरीरस्य मोक्षं प्रतीक्षमाणाः अन्तः निःश्वसामः। रोमियो ८:२२-२३यः एतत् साक्ष्यं ददाति सः वदति, “आम्, अहं शीघ्रम् आगच्छामि!” प्रभु येशु, अहं इच्छामि यत् भवान् आगच्छतु!
भगवतः येशुना कृपा सदा सर्वसन्तैः सह भवतु। आमेन् ! प्रकाशितवाक्यम् २२:२०-२१
मम प्रियमातुः समर्पितं सुसमाचारम्
सुसमाचारस्य प्रतिलेखः : १.
प्रभु येशुमसीहस्य चर्चः
एते पुण्यजनाः एकान्ते वसन्तः प्रजाषु न गणिताः।
यथा १४४,००० सती कुमारी भगवतः मेषस्य अनुसरणं कुर्वन्ति। आमेन्
→→शिखरात् पर्वतात् च तं पश्यामि;
एको वसन्तोऽयं जनः सर्वेषु जनेषु न गण्यते ।
गणना २३:९
प्रभुः येशुमसीहस्य कार्यकर्तृभिः: भ्राता वाङ्ग*युन्, भगिनी लियू, भगिनी झेङ्ग, भ्राता सेन्... अन्ये च कार्यकर्तारः ये उत्साहेन धनदानेन परिश्रमेण च सुसमाचारस्य कार्यस्य समर्थनं कुर्वन्ति, अन्ये च संताः ये अस्माभिः सह कार्यं कुर्वन्ति ये अस्मिन् सुसमाचारग्रन्थे विश्वासं कुर्वन्ति, तेषां नामानि जीवनग्रन्थे लिखितानि सन्ति। आमेन् !
सन्दर्भः फिलिप्पियों ४:३
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - प्रभु येशुमसीहस्य चर्चः -क्लिक् कुर्वन्तु डाउनलोड करें।संग्रहण करें अस्माभिः सह सम्मिलिताः भवन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कुर्वन्तु।
QQ 2029296379 या 869026782 पर सम्पर्क करें
--२०२२ १० १९-- ९.