ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन् ।
इब्रानी अध्यायः ४ श्लोकः १ यावत् बाइबिलम् उद्घाट्य एकत्र पठामः: यतः तस्य विश्रामं प्रतिज्ञां कृत्वा अवशिष्टाः स्मः, अतः अस्माकं कोऽपि (आदिः भवन्तः) पृष्ठतः पतन्ति इव न भवेयुः इति भयं कुर्मः।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "तस्य विश्रामप्रवेशप्रतिज्ञा"। प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! सद्गुणी स्त्री [चर्चः] तेषां हस्तेन लिखितस्य उक्तस्य च सत्यस्य वचनस्य माध्यमेन आकाशे दूरतः भोजनं आनेतुं श्रमिकान् प्रेषयति, यत् भवतः मोक्षस्य सुसमाचारः अस्ति, ते अस्मान् यथासमये भोजनं प्रयच्छन्ति यथा अस्माकं आध्यात्मिकजीवनं भवति समृद्धतरम् ! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः → अवगच्छन्तु यत् परमेश्वरः अस्मान् "मसीहे प्रवेशस्य" विश्रामस्य प्रतिज्ञां त्यक्तवान्, यतः ये विश्वासं कृतवन्तः ते तस्य विश्रामं प्राप्तुं शक्नुवन्ति। . आमेन् !
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
(१) यूयं सर्वे ये परिश्रमं कुर्वन्ति, गुरुभारयुक्ताः च सन्ति, येशुः भवद्भ्यः विश्रामं ददाति
ये परिश्रमं गुरुभाराः सर्वे मम समीपं आगच्छन्तु, अहं भवद्भ्यः विश्रामं दास्यामि। मम युगं गृहीत्वा मम शिक्षन्तु, यतः अहं सौम्यः नीचहृदयः च अस्मि, भवन्तः स्वप्राणानां कृते विश्रामं प्राप्नुयुः। मम हि युगं सुलभं भारं च लघु। ”--मत्ती ११ श्लोक २८-३०
(२) तस्य विश्रामप्रवेशप्रतिज्ञा
१ क्रूसं उद्धृत्य प्राणान् हारय, ततः ख्रीष्टस्य जीवनं प्राप्स्यथ, तदा सः स्वशिष्यैः सह जनान् आहूय तान् अवदत्, "यदि कोऽपि मम पश्चात् आगन्तुं इच्छति तर्हि सः आत्मनः अङ्गीकारं कृत्वा उद्धर्तुं अर्हति तस्य क्रूसः मम अनुसरणं च करोति यतः, यः स्वप्राणान् रक्षितुं इच्छति, सः मम कृते स्वप्राणान् नष्टं करिष्यति, सुसमाचारः च तम् उद्धारयिष्यति।
२ मृत्योः सदृशे तस्य सह पुनरुत्थानस्य सदृशाः सन्तः किं यूयं न जानथ यत् वयं ये ख्रीष्टे येशुना मज्जिताः आसन्, ते तस्य मृत्युं मज्जितवन्तः? अतः वयं तस्य सह मृत्युं कृत्वा मृत्यवे दफनाः अभवम, येन वयं नूतनजीवने चरेम, यथा ख्रीष्टः पितुः महिमाद्वारा मृतात् पुनरुत्थापितः। यदि वयं तस्य मृत्युसदृशे तस्य सह एकीकृताः अस्मः तर्हि तस्य पुनरुत्थानस्य सदृशे अपि तस्य सह एकीकृताः भविष्यामः सन्दर्भः - रोमियो ६:३-५
(३) ये विश्वासं कृतवन्तः ते विश्रामं प्रविष्टुं शक्नुवन्ति
यतो हि वयं तस्य विश्रामं प्रविष्टुं प्रतिज्ञां कृत्वा अवशिष्टाः स्मः, अतः अस्माकं कश्चन (आदिः भवन्तः) पृष्ठतः पतन्ति इव न भवेयुः इति भयं कुर्मः। यतः सुसमाचारः यथा तेभ्यः प्रचारितः तथा अस्माकं कृते प्रचारितः भवति, किन्तु तेषां शृण्वन् वचनं तेषां कृते कोऽपि लाभः नास्ति, यतः तेषां श्रवणेन सह "मिश्रितः" विश्वासः नास्ति। परन्तु वयं "पूर्वमेव" → ये विश्वासं कुर्वन्ति ते तस्मिन् विश्रामं प्रविष्टुं शक्नुवन्ति, यथा ईश्वरः अवदत्- "मया मम क्रोधेन शपथं कृतम्, 'ते मम विश्रामं न प्रविशन्ति!'" वस्तुतः सृष्टेः कार्यं सृष्टेः आरभ्य सम्पन्नम् अस्ति जगत् । इब्रानियों ४:१-३
[टीका]:
१ सृष्टि कार्यं सम्पन्नम् → विश्रामं प्रविशतु;
२ निष्क्रयण कार्यं सम्पन्नम्→विश्रामं प्रविशतु! आमेन् ।
ये विश्वासं कृतवन्तः ते तस्मिन् विश्रामं प्रविष्टुं शक्नुवन्ति ये न विश्वसन्ति ते कदापि "प्रभुस्य" विश्रामं प्रविष्टुं न शक्नुवन्ति → प्रभुः येशुः क्रूसे कृतवान् →" मोक्षस्य कार्यम् "पूर्वमेव सम्पन्नम्→" कृतम् "सः शिरः नत्वा स्वात्मानं परमेश्वराय समर्पितवान्। → अस्माकं वृद्धः मनुष्यः ख्रीष्टेन सह "एकः" भूत्वा क्रूसे स्थापितः → पापस्य शरीरस्य नाशं कर्तुं क्रूसे एकत्र मृतः → "एकत्र दफनः" → विश्रामं प्रविष्टवान् येशुमसीहः मृतात् पुनरुत्थापितः अस्मान् "पुनर्जन्मान्" च → १ ख्रीष्टः अस्माकं कृते "मृतः"→ २ ख्रीष्टः अस्माकं कृते "दफनः" अभवत्→ ३ ख्रीष्टः" । कृते "वयं पुनरुत्थापिताः स्मः।"
जीवति इदानीं न पुनः अहं , ख्रीष्टः अस्ति"। कृते "अहं जीवामि→" अहं ख्रीष्टे अस्मि देहेङ्ग शांतिं गच्छे "! आमेन्। → यः प्रविशति सः स्वकार्यतः एव विश्रामं करोति, यथा ईश्वरः स्वकार्यतः विश्रामं कृतवान्। अतः अस्माभिः तस्मिन् विश्रामं प्रविष्टुं प्रयत्नः करणीयः, मा भूत् कश्चित् अवज्ञायाः अनुकरणं कृत्वा पतति → किन्तु वयं ये विश्वासं कृतवन्तः ते तस्मिन् विश्रामं प्रविष्टुं शक्नुमः . आमेन् ! अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ? सन्दर्भ-इब्रानियों ४:१०-११
सम्यक्! अद्य अहं भवद्भिः सर्वैः सह मम साहचर्यं साझां कर्तुम् इच्छामि। आमेन्
२०२१.०८.०८