ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
अस्माकं बाइबिलं कोलस्सियों अध्यायः १ श्लोकः १३ यावत् उद्घाट्य एकत्र पठामः: सः अस्मान् अन्धकारस्य सामर्थ्यात् उद्धारितवान्, स्वस्य प्रियपुत्रस्य राज्ये च अनुवादितवान्;
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "विरक्ति" २. नहि। ५ वदन्तु प्रार्थनां च कुर्वन्तु: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! सद्गुणी स्त्री [मण्डली] सत्यस्य वचनस्य माध्यमेन श्रमिकान् प्रेषयति, यत् तेषां हस्तेन लिखितं उक्तं च, अस्माकं मोक्षस्य महिमायाश्च सुसमाचारः। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः → ईश्वरस्य प्रेम अस्मान् शैतानात् अन्धकारस्य पातालस्य च सामर्थ्यात् “त्रायते” इति अवगच्छन्तु, तस्य प्रियपुत्रस्य राज्ये अस्मान् अनुवादयतु . आमेन् !
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन् ।
(१) शैतानस्य प्रभावात् मुक्तः
वयं जानीमः यत् वयं ईश्वरस्य स्मः, सर्वं जगत् दुष्टस्य सामर्थ्ये अस्ति। --१ योहन ५:१९
अहं युष्मान् तेषां समीपं प्रेषयामि यत् तेषां नेत्राणि उद्घाटितानि भवेयुः, ते अन्धकारात् प्रकाशं प्रति, शैतानस्य सामर्थ्यात् परमेश् वरं प्रति च गच्छेयुः, येन मयि विश् वासेन ते सर्वैः सह पापक्षमा प्राप्नुयुः, उत्तराधिकारं च प्राप्नुयुः पवित्राः भवन्ति। ’” --प्रेरितानां कृत्यम् २६:१८
[टीका]: प्रभुः येशुः "पौलम्" अन्यजातीयानां कृते सुसमाचारप्रचारार्थं → तेषां नेत्राणि उद्घाटयितुं → अर्थात् "आध्यात्मिकनेत्राणि उद्घाटितानि" → येशुमसीहस्य सुसमाचारं द्रष्टुं → अन्धकारात् प्रकाशं प्रति, शैतानस्य सामर्थ्यात्, प्रेषितवान् परमेश्वराय; आमेन्
पृच्छतु: शैतानस्य सामर्थ्यात् कथं पलायितुं शक्यते?
उत्तरम्: सः अपि अवदत्, "अहं तस्मिन् विश्वसिमि सः अपि अवदत्, "पश्यन्तु, अहं च बालकाः च मांसशोणितस्य समानं शरीरं भागं कुर्वन्ति, तस्मात् सः अपि "स्वयं" मांसशोणितः अभवत् , विशेषतः "मृत्यु" इत्यनेन सह → मृत्युशक्तियुक्तं अर्थात् पिशाचं नाशयित्वा मृत्युभयात् आजीवनं दासत्वं प्राप्तानां मुक्तिं कुर्वन्तु। सन्दर्भ-इब्रानियों अध्याय २ श्लोक १३-१५
(२) पातालस्य अन्धकारशक्तितः पलायितः
स्तोत्रम् ३०:३ हे भगवन् त्वं मम आत्मानं पातालात् उत्थाप्य गर्तगमनात् मां जीवितं कृतवान्।
होशे 13:14 अहं तान् मोचयिष्यामि → "पातालात्" तान् मोचयिष्यामि → "मृत्युतः।" मृत्युः कुत्र तव आपदः ? हे पाताल कुत्र तव विनाशः ? मम दृष्टेः पुरतः खेदः सर्वथा नास्ति।
१ पत्रुसः अध्यायः २:९ किन्तु यूयं चयनितजन्मः, राजपुरोहितः, पवित्रः राष्ट्रः, परमेश्वरस्य स्वजनः, येन यूयं अन्धकारात् स्वस्य अद्भुतप्रकाशे आहूतस्य सन्देशं प्रचारयथ।
(3) अस्मान् तस्य प्रियपुत्रस्य राज्यं प्रति चालय
सः अस्मान् अन्धकारस्य सामर्थ्यात् उद्धारितवान्, "तस्य प्रियपुत्रस्य राज्ये" स्थानान्तरितवान् च तस्मिन् वयं मोचिताः स्मः, अस्माकं पापं च क्षमितम्। आमेन् ! सन्दर्भ-कोलोस्सी अध्याय 1 श्लोक 13-14
पृच्छतु: किं वयम् अधुना परमेश्वरस्य प्रियपुत्रस्य राज्ये स्मः?
उत्तरम्: आम्! वयं यत् "नवं जीवनं" परमेश्वरात् जातम् → तत् पूर्वमेव परमेश्वरस्य प्रियपुत्रस्य राज्ये अस्ति → सः अस्मान् उत्थापयित्वा ख्रीष्टेन येशुना सह स्वर्गस्थानेषु एकत्र उपविष्टवान्। यतः भवान् मृतः "अर्थात् पुरातनं जीवनं मृतम्" → भवतः जीवनं "ईश्वरस्य जन्म" परमेश्वरे ख्रीष्टेन सह निगूढम् अस्ति। यदा ख्रीष्टः अस्माकं जीवनं प्रकटितः भविष्यति, तदा यूयं अपि तेन सह महिमायां प्रकटिताः भविष्यन्ति। अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ? सन्दर्भः - कोलस्सी ३:३-४ तथा इफिसियों २:६
सम्यक्! अद्य अहं भवद्भिः सर्वैः सह मम साहचर्यं साझां कर्तुम् इच्छामि। आमेन्
२०२१.०६.०८