सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं साहचर्यस्य परीक्षणं कुर्मः, भागं च निरन्तरं कुर्मः: ख्रीष्टियानः प्रतिदिनं परमेश्वरेण दत्तं आध्यात्मिकं कवचं धारयितुं अर्हन्ति।
व्याख्यानम् ६ : मोक्षस्य शिरस्त्राणं धारयन्तु पवित्रात्मनः खड्गं च धारयन्तु
इफिसी ६:१७ मध्ये अस्माकं बाइबिलम् उद्घाट्य एकत्र पठामः: मोक्षस्य शिरस्त्राणं च धारयन्तु, आत्मायाः खड्गं च गृहाण, यत् परमेश्वरस्य वचनम् अस्ति;
1. मोक्षस्य शिरस्त्राणं धारयतु
(1) मोक्षः
भगवता स्वस्य मोक्षस्य आविष्कारः कृतः, राष्ट्राणां दृष्टौ च स्वस्य धर्मः दर्शितः;प्रभुं गायन्तु, तस्य नाम च आशीर्वादं ददतु! प्रतिदिनं तस्य मोक्षस्य प्रचारं कुरुत! स्तोत्रम् ९६:२
यः सुसमाचारं, शान्तिं, सुसमाचारं, मोक्षं च आनयति सः सियोनं वदति यत् भवतः परमेश्वरः राज्यं करोति! अस्य पुरुषस्य पर्वतारोहणस्य चरणाः कियत् सुन्दराः सन्ति! यशायाह ५२:७
प्रश्नः- जनाः परमेश्वरस्य मोक्षं कथं जानन्ति?उत्तर : पापक्षमा - तदा त्वं मोक्षं जानासि !
नोटः- यदि भवतः धार्मिकः "अन्तःकरणः" सर्वदा अपराधबोधं अनुभवति तर्हि पापिनः अन्तःकरणं शुद्धं क्षमा च न भविष्यति! भवान् परमेश्वरस्य मोक्षं न ज्ञास्यति स्म - इब्रानियों १०:२ पश्यन्तु।ईश्वरः बाइबिले तस्य वचनानुसारं यत् वदति तत् अस्माभिः विश्वासः करणीयः। आमेन् ! यथा प्रभुः येशुः अवदत् - मम मेषाः मम वाणीं शृण्वन्ति, अहं तान् जानामि, ते च मां अनुसरन्ति - सन्दर्भः योहनः १०:२७
यथा तस्य जनाः स्वपापक्षमायाः माध्यमेन मोक्षं ज्ञास्यन्ति...
सर्वे मांसाः परमेश्वरस्य मोक्षं पश्यन्ति! लूका १:७७,३:६
प्रश्नः- अस्माकं पापाः कथं क्षमिताः भवन्ति?उत्तरम् : अधः विस्तृतं व्याख्यानम्
(२) येशुमसीहेन मोक्षः
प्रश्नः- ख्रीष्टे मोक्षः किम्?उत्तरम् : येशुना विश्वासं कुरुत! सुसमाचारं विश्वासयतु!
(प्रभु येशुः) अवदत्: "समयः पूर्णः, परमेश्वरस्य राज्यं च समीपम् अस्ति। पश्चात्तापं कुरुत, सुसमाचारं च विश्वासं कुरुत।"
(पौलः अवदत्) अहं सुसमाचारस्य विषये लज्जितः नास्मि यतः सर्वेभ्यः विश्वासिभ्यः परमेश् वरस् य सामर्थ् यम्, प्रथमं यह़ूदीयाः, यवनानां च कृते। यतः परमेश् वरस् य धार्मिकता विश् वासात् विश् वासं प्रति विश् वासेन प्रस् ति। यथा लिखितम् अस्ति यत् “धर्मिणः विश्वासेन जीविष्यन्ति।”
अतः भवन्तः येशुना सुसमाचारस्य च विश्वासं कुर्वन्ति! इदं सुसमाचारं येशुमसीहस्य उद्धारः अस्ति यदि भवान् अस्मिन् सुसमाचारे विश्वासं करोति तर्हि भवतां पापं क्षमितुं, उद्धारितं, पुनर्जन्म, अनन्तजीवनं च प्राप्तुं शक्यते! आमेन् ।
प्रश्नः- भवान् एतत् सुसमाचारं कथं विश्वसिति?उत्तरम् : अधः विस्तृतं व्याख्यानम्
[1] विश्वासं कुरुत यत् येशुः पवित्रात्मनः गर्भवती कुमारी आसीत् - मत्ती १:१८,२१[2] येशुः परमेश्वरस्य पुत्रः इति विश्वासः-लूका १:३०-३५
[3] विश्वासं कुरुत यत् येशुः मांसरूपेण आगतः - १ योहनः ४:२, योहनः १:१४
[4] येशुना विश्वासः मूलजीवनपद्धतिः जीवनस्य च प्रकाशः अस्ति - योहनः १:१-४, ८:१२, १ योहनः १:१-२
[5] प्रभु परमेश्वरे विश्वासं कुरुत यः अस्माकं सर्वेषां पापं येशुना उपरि स्थापितवान् - यशायाह ५३:६
[6] येशुना प्रेम्णि विश्वासं कुरुत! सः अस्माकं पापानाम् कृते क्रूसे मृतः, दफनम् अभवत्, तृतीये दिने पुनरुत्थानम् अभवत्। १ कोरिन्थियों १५:३-४
(टिप्पणी: ख्रीष्टः अस्माकं पापानाम् कृते मृतः!
१ यथा वयं सर्वे पापात् मुक्ताः भवामः - रोमियो ६:७;
२ व्यवस्थायाः तस्य शापात् च मुक्ताः - रोमियो ७:६, गलाती ३:१३;३ शैतानस्य सामर्थ्यात् मुक्तः - प्रेरितयोः कृत्यम् २६:१८
४ जगतः मुक्तः - योहनः १७:१४
दफनम् च !
५ अस्मान् पुरातनात्मनः तस्य आचरणात् च मुक्तं कुरुत - कोलस्सी ३:९;
६ स्वतः गलाती २:२०
तृतीये दिने पुनरुत्थापितः!
7 ख्रीष्टस्य पुनरुत्थानेन अस्मान् पुनर्जन्म दत्तवान्, अस्मान् धार्मिकान् च कृतवान्! आमेन् । १ पत्रुस १:३ तथा रोमियो ४:२५
[7] ईश्वरस्य पुत्रत्वेन दत्तकग्रहणम्-गलाती ४:५[8] नूतनं आत्मानं धारयन्तु, ख्रीष्टं धारयन्तु - गलाती ३:२६-२७
[9] पवित्र आत्मा अस्माकं आत्मायाः सह साक्ष्यं ददाति यत् वयं परमेश्वरस्य सन्तानाः स्मः - रोमियो ८:१६
[10] अस्मान् (नवपुरुषं) परमेश्वरस्य प्रियपुत्रस्य राज्ये अनुवादयतु - कोलस्सी २:१३
[11] अस्माकं पुनर्जन्मप्राप्तं नवीनं जीवनं ख्रीष्टेन सह परमेश्वरे निगूढम् अस्ति - कोलस्सी ३:३
[12] यदा ख्रीष्टः प्रकटितः भविष्यति तदा वयम् अपि तस्य सह महिमायां प्रकटिष्यामः - कोलस्सी ३:४
एषः येशुमसीहस्य उद्धारः अस्ति, सः सर्वः परमेश् वरस् य सन्तानः स् म। आमेन् ।
2. पवित्रात्मनः खड्गं धारयतु
(१) प्रतिज्ञातं पवित्रात्मानं गृहाण
प्रश्नः- प्रतिज्ञातं पवित्रात्मानं कथं प्राप्नुयात्?उत्तरम् : सुसमाचारं, सत्यमार्गं शृणुत, येशुना विश्वासं कुर्वन्तु!
तस्मिन् भवन्तः प्रतिज्ञायाः पवित्रात्मना मुद्रिताः आसन्, यदा भवन्तः सत्यस्य वचनं, भवतः मोक्षस्य सुसमाचारं श्रुत्वा ख्रीष्टे अपि विश्वासं कृतवन्तः। इफिसियों १:१३यथा, सिमोन पत्रुसः "अन्यजातीयानां" कुरनेलियुसस्य गृहे प्रचारं कृतवान् एते अन्यजातीयाः सत्यस्य वचनं, तेषां मोक्षस्य सुसमाचारं श्रुत्वा येशुमसीहे विश्वासं कृतवन्तः, पवित्रात्मा सर्वेषां उपरि पतितः। सन्दर्भ प्रेरितयोः कृत्यम् १०:३४-४८
(२) पवित्र आत्मा अस्माकं हृदयेन साक्ष्यं ददाति यत् वयं परमेश्वरस्य सन्तानाः स्मः
यतो ये परमेश् वरस् य आत् माना वाहिताः सन्ति, ते परमेश् वरस् य पुत्राः सन्ति। भवान् भये स्थातुं बन्धनस्य आत्मानं न प्राप्तवान्, यस्मिन् वयं क्रन्दयामः, “अब्बा, पिता!” बालकाः, अर्थात् उत्तराधिकारिणः, परमेश्वरस्य उत्तराधिकारिणः, ख्रीष्टेन सह उत्तराधिकारिणः। यदि वयं तस्य सह दुःखं प्राप्नुमः तर्हि वयं तस्य सह महिमाम् अपि प्राप्नुमः।रोमियो ८:१४-१७
(3) निधिः मृत्तिकापात्रे स्थापितः
अस्माकं कृते एषः निधिः मृत्तिकापात्रेषु अस्ति यत् एतत् दर्शयितुं शक्नुमः यत् एषा महती शक्तिः ईश्वरतः आगच्छति न तु अस्मात्। २ कोरिन्थियों ४:७
प्रश्नः- कः एषः निधिः ?उत्तरम् : सत्यस्य पवित्र आत्मा एव ! आमेन्
"यदि त्वं मां प्रेम करोषि तर्हि त्वं मम आज्ञां पालिष्यसि। अहं च पितरं याचयिष्यामि, सः च भवद्भ्यः अन्यं सान्त्वनां (अथवा सान्त्वनां; स एव अधः) दास्यति, यत् सः भवद्भिः सह सदा भवितुं शक्नोति, यः सत्यम् अस्ति। जगत् पवित्रात्मानं स्वीकुर्वितुं न शक्नोति यतः सः तं न पश्यति, न च जानाति, किन्तु यूयं तं जानन्ति, यतः सः युष्माभिः सह तिष्ठति, युष्मासु च भविष्यति योहनः १४:१५-१७।3. ईश्वरस्य वचनम् अस्ति
प्रश्नः- ईश्वरस्य वचनं किम् ?उत्तरम् : भवद्भ्यः प्रचारितः सुसमाचारः परमेश्वरस्य वचनम् अस्ति!
(१) आदौ ताओ आसीत्
आदौ ताओ आसीत्, ताओ ईश्वरेण सह आसीत्, ताओ ईश्वरः आसीत्। इदं वचनं प्रारम्भे परमेश्वरस्य समीपे आसीत्। योहनः १:१-२
(२) वचनं मांसं जातम्
वचनं मांसं भूत्वा अस्माकं मध्ये अनुग्रहसत्यपूर्णः निवसति स्म। वयं च तस्य महिमाम् दृष्टवन्तः, पितुः एकमात्रस्य महिमा इव। योहनः १:१४
(3) सुसमाचारे विश्वासं कुरुत, पुनर्जन्म च भवतु।
अस्माकं प्रभुः येशुमसीहस्य परमेश्वरः पिता च धन्यः भवतु! स्वस्य महतीं दयायाः अनुसारं सः अस्मान् येशुमसीहस्य मृतात् पुनरुत्थानेन पुनः जीविताशायां जनयति... यूयं पुनर्जन्म प्राप्नुवन्, न तु नाशवन्तबीजात् अपितु अविनाशीबीजेन, परमेश्वरस्य जीवितेन स्थायिवचनेन। ...केवलं भगवतः वचनं सदा स्थास्यति।एषः एव सुसमाचारः यः भवद्भ्यः प्रचारितः आसीत्। १ पत्रुस १:३,२३,२५
भ्रातरः भगिन्यः !संग्रहणं स्मर्यताम्।
सुसमाचारस्य प्रतिलेखः : १.प्रभु येशुमसीहस्य चर्चः
२०२३.०९.१७