ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
प्रेरितयोः कृत्यम् अध्यायः १९ श्लोकः १-३ यावत् बाइबिलम् उद्घाटयामः यदा अपोलोसः कोरिन्थनगरे आसीत् तदा पौलुसः उपरितनदेशं गत्वा इफिसुनगरम् आगत्य तान् पृष्टवान्, “किं यूयं विश्वासं कृतवन्तः तदा पवित्रात्मानं प्राप्तवन्तः?” सः पवित्रात्मानं दत्तं इति श्रुतवान्।" पौलुसः पृष्टवान्, "तर्हि भवान् केन मज्जनेन मज्जितः?" ते अवदन्, "योहनस्य मज्जनम्।"
अद्य वयं अध्ययनं करिष्यामः, सहभागिता करिष्यामः, भवद्भिः सह साझां करिष्यामः च "पश्चातापस्य मज्जनं महिमा बप्तिस्मा च"। भेदाः प्रार्थना: प्रियः अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! सद्गुणी स्त्री [मण्डली] स्वहस्तेषु लिखितस्य सत्यस्य वचनस्य माध्यमेन सत्यस्य वचनस्य माध्यमेन च श्रमिकान् प्रेषयति, यत् भवतः मोक्षस्य सुसमाचारः, महिमावचनं च अस्ति, ते अस्मान् यथायोग्यं प्रदातुं स्वर्गात् दूरतः भोजनं आनयन्ति ऋतुः, येन वयं परमेश्वरस्य भवामः आध्यात्मिकजीवनं अधिकं प्रचुरं भवति आमेन प्रभुः येशुः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलम् अवगन्तुं अस्माकं मनः उद्घाटयतु येन वयं भवतः वचनं श्रोतुं पश्यामः च, ये आध्यात्मिकसत्याः सन्ति → स्पष्टः" बप्तिस्मां कृतवान् "ख्रीष्टेन सह संयोगः, द्वारा"। बप्तिस्मा "तस्य मृत्युः मृत्योः दफनयोः पुनरुत्थानयोः च। वैभवस्य मज्जनम् अस्ति ! न तु योहनः मज्जनकर्ता पश्चात्तापस्य मज्जनम् .
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन् ।
आवाम् बाइबिले रोमियो अध्यायः ६ अध्यायः ३-५ श्लोकान् अध्ययनं कुर्मः, तान् एकत्र पठामः च: किं भवन्तः न जानन्ति यत् वयं ये ख्रीष्टे येशुना बप्तिस्मां प्राप्तवन्तः तस्य मृत्युं कृत्वा मज्जितः ? अतः, वयं मृत्योः मज्जनद्वारा तस्य सह दफनः , यथा ख्रीष्टः पितुः महिमा मृतात् पुनरुत्थापितः, तथैव वयं प्रत्येकं चालनं जीवनस्य नवीनतां प्राप्नुमः। यदि वयं तस्य मृत्युसदृशे तस्य सह एकीकृताः अस्मः तर्हि तस्य पुनरुत्थानस्य सदृशे अपि तस्य सह एकीकृताः भविष्यामः;
[टीका]: " " . बप्तिस्मां कृतवान् "ख्रीष्टे → तस्य मृत्युं प्रति; येन वयं"। बप्तिस्मा "मृत्युं गत्वा तेन सह दफनम् → "वृद्धं दफनम्", "वृद्धात् प्रस्थाय" → "बप्तिस्मा" इति "अन्त्येष्टिः" → मृत्युस्य "रूपेण" तस्य सह एकीभवतु, सह च एकीभवतु तस्य पुनरुत्थानस्य रूपेण . " " . बप्तिस्मां कृतवान् "यत् यूयं महिमां प्राप्नुथ → यतः येशुना क्रूसे मृत्युः पितुः परमेश् वरस् य महिमाम् करोति।" . अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
1. योहनः मज्जनकर्ता पश्चात्तापस्य मज्जनम् , इति पुनर्जन्म अग्रतः प्रक्षालनस्य
पृच्छतु: "प्रभाव" विना मज्जनस्य किम् ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
१ मज्जनकर्ता ईश्वरेण न प्रेषितः
यथा, "योहन् बप्तिस्मादाता" परमेश्वरेण प्रेषितः, येशुः च गलीलतः यरदननद्याः आगतः यत् तं मज्जनार्थं अन्वेष्टुम् अर्हति स्म; यदि ईश्वरेण प्रेषितः "मज्जनदाता" न स्यात् → मज्जनस्य कोऽपि प्रभावः न भविष्यति।
२ मज्जनकर्ता येशुमसीहस्य नाम्ना नास्ति
उदाहरणार्थं, "पीतरः" → येशुमसीहस्य नाम्ना अन्यजातीयान् बप्तिस्मां दत्तवान् → तान् प्रभुनाम्ना बपतिस्मां दत्तवान् - प्रेरितयोः कृत्यम् १०:४८ तथा १९:५ पश्यन्तु; येशुमसीहस्य नाम आह्वानम् →न तु "नाम"→कोष्ठकं स्पष्टतया पश्यन्तु (तेषां बप्तिस्मां कुरुत, पितुः, पुत्रस्य, पवित्रात्मनः च नाम्ना आरोपयन्तु)→"बप्तिस्मादातारः" येशुनाम्नं न अवगच्छन्ति, तथा च ते भवन्तं बप्तिस्मां ददति एकः "अप्रभावी बप्तिस्मा" । मत्ती २८:१९ पश्यन्तु
३ मज्जनकर्ता महिला आसीत्
यथा "पौलः" उक्तवान् → अहं स्त्रियाः प्रचारं कर्तुं न अनुमन्यते, न च पुरुषे अधिकारं धारयितुं, अपितु मौनं कर्तुं। यतः आदमः प्रथमं सृष्टः, हव्वा द्वितीयं सृष्टा, आदमः न प्रलोभितः, अपितु प्रलोभनं प्राप्य पापं गतवती स्त्रियाः एव।
→" महिला "यदि कश्चित् मज्जनकर्ता भ्रातृभगिनीनां शिरसि हस्तौ स्थापयति, तान् "मज्जयति" तर्हि सः पुरुषं ख्रीष्टस्य शिरः शिरः च इति लुण्ठति।
४ पुनः योहनस्य मज्जनकर्ता प्रति पश्चात्तापस्य मज्जनम्
"पौलः" तान् पृष्टवान्, "किं यूयं विश्वासं कृतवन्तः तदा पवित्रात्मानं प्राप्तवन्तः?":"योहनस्य मज्जनं पौलुसः अवदत् - " योहनः यत् कृतवान् तत् पश्चात्तापस्य मज्जनम् आसीत् , जनान् कथयन् यत् तस्य पश्चात् यः आगमिष्यति तस्मिन् येशुना अपि विश्वासं कुर्वन्तु। " " .
→" स्वीकारस्य पश्चात्तापस्य च बप्तिस्मा "योहनस्य पश्चात्तापस्य मज्जनम्।" पुनर्जन्म " " . अग्रतः बप्तिस्मायाः । " " . अन्यजातीय "अतः" बप्तिस्मा "तस्य कोऽपि प्रभावः नास्ति। सन्दर्भः - प्रेरितयोः कृत्यम् अध्यायः १९ श्लोकः २-४।"
५ मज्जिताः - सुसमाचारस्य सत्यं न अवगच्छन्ति
यदि" बप्तिस्मां कृतवान् "भवन्तः न अवगच्छन्ति यत् सुसमाचारः किम्? सच्चः मार्गः कः? भवन्तः न अवगच्छन्ति यत् "बप्तिस्मा" ख्रीष्टे समावेशः, तस्य सह दफनः → मृत्युसदृशे तस्य सह एकीभवः। "बप्तिस्माप्राप्तः" श्वेतवर्णीयः बप्तिस्मा अप्रभावी बप्तिस्मा अस्ति।
६ बप्तिस्मा - न पुनर्जन्म उद्धारितः
" " . बप्तिस्मां कृतवान् "कथं वयं ख्रीष्टेन सह एकीभवेम यदि वयं पुनर्जन्म न प्राप्नुमः? यतः वयं माध्यमेन स्मः"। बप्तिस्मां कृतवान् "ख्रीष्टस्य मृत्योः समावेशः तस्य सह दफनः च→।" वृद्धं उद्धृतं कुरुत . अतः त्वं"। पुनर्जन्म "आम्" नवागतः "→।" अहं केवलं मम पुरातनं आत्मनः उद्धर्तुं इच्छामि .
७ बप्तिस्मा - "बप्तिस्मा" इत्यस्य अर्थः पुनर्जन्मः मोक्षः च इति मन्यन्ते
एवं मज्जनं निष्प्रभावी मज्जनं, प्रक्षालनं च व्यर्थम्। १ पत्रुस ३:२१ पश्यन्तु।” जलबप्तिस्मा न तु मांसस्य मलिनतां हर्तुं, अपितु केवलं ख्रीष्टस्य मलिनतां हर्तुं रक्त केवलं स्वस्य अन्तःकरणस्य शुद्धीकरणेन एव प्रतिज्ञातं पवित्रात्मानं प्राप्य एव पुनर्जन्मः भवितुम् अर्हति।
८ गृहस्नानकुण्डेषु, चर्चकुण्डेषु, आन्तरिककुण्डेषु, छतस्य कुण्डेषु च →एते" । बप्तिस्मा "निष्फलं" मज्जनं कर्तुं।
९ " " . "जलपातनसमारोहः", शीशीजलप्रक्षालनं, बेसिनप्रक्षालनं, शॉवरप्रक्षालनं च →एते" । बप्तिस्मा "अनिष्प्रभावी मज्जनम् अस्ति।"
१०" इति । बप्तिस्मां कृतवान् "स्थानं "प्रान्तरे" → समुद्रः, बृहत् नद्यः, लघुनदीः, तडागाः, सरोवराः इत्यादयः उपयुक्ताः सन्ति"। बप्तिस्मा "कोऽपि जलस्रोतः ग्राह्यः; यदि"। बप्तिस्मा "न प्रान्तरे अन्ये मज्जनानि → अप्रभाविणः मज्जनानि सन्ति। किं भवन्तः एतत् स्पष्टतया अवगच्छन्ति?
2. अन्यजातीयानां मसीहे मज्जनं गौरवपूर्णं मज्जनम् अस्ति
पृच्छतु: अहं पूर्वं न अवगच्छामि स्म"। बप्तिस्मां कृतवान् "रूपेण तस्य सह एकीकृतः, "बप्तिस्मा"द्वारा ख्रीष्टस्य मृत्युं समावेशितः, तस्य सह दफनः → "महिमाः पुरस्कृतः च" → किं भवन्तः इदानीं इच्छन्ति? द्वितीयवारं "मज्जनविषये किम् ?
उत्तरम्: यदा त्वया पूर्वं न अवगतम्"। बप्तिस्मां कृतवान् "→एते "मज्जनानि" अप्रभाविणः मज्जनानि→।" प्रथमः "बप्तिस्मा प्रतीक्ष्यताम्"। नहि "औपचारिकरूपेण" ख्रीष्टेन सह एकीकृतः, किमर्थं द्वितीयवारं मज्जितः? किं त्वं सम्यक् वदसि ?
पृच्छतु: अतः" कम् अन्वेष्टव्यम् "किं मज्जनं? कथं?" बप्तिस्मां कृतवान् "ख्रीष्टेन सह संयोगः → माध्यमेन"। बप्तिस्मा "मृत्युं गत्वा तेन सह दफनम् → "वृद्धं विहाय" कुरु नवागतः वैभवं प्राप्नुहि फलं प्राप्नुहि"!
उत्तरम्: येशुमसीहस्य चर्चं अन्वेष्टुम्→ईश्वरेण मज्जनार्थं प्रेषिताः सेवकाः→
" " . बप्तिस्मां कृतवान् "स्पष्टं भवितुमर्हति"। बप्तिस्मां कृतवान् "मसीहस्य समीपम् आगच्छतु → द्वारा"। बप्तिस्मा "मृत्युं गत्वा तेन सह दफनम् → मृतम्"। आकारः "तेन सह संयोगः → अस्तु"। वैभवं प्राप्नुहि, फलं प्राप्नुहि ", यतः क्रूसे येशुना मृत्युः पितुः परमेश्वरस्य महिमाम् अकरोत्, पुनरुत्थानस्य सदृशे तं एकीकृत्य च, यथा ख्रीष्टः पितुः महिमा मृतात् पुनरुत्थापितः, तथैव जीवनस्य नवीनतायां चलितुं शक्नुथ। तथा you किं स्पष्टम् अस्ति ?
स्तोत्रः - त्वं वैभवस्य राजा असि
अस्तु! अद्य वयं भवतां सर्वेषां सह संवादं कृतवन्तः, साझां च कृतवन्तः प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च भवतां सर्वेषां सह सर्वदा भवतु! आमेन्
२०१०.१५