ईश्वरस्य परिवारे सर्वेषां भ्रातृभगिनीनां कृते शान्तिः भवतु! आमेन्
आवाम् बाइबिलम्, योहनः अध्यायः १, श्लोकः १७: व्यवस्था मूसाद्वारा दत्ता, अनुग्रहः सत्यं च येशुमसीहस्य माध्यमेन आगतं .
अद्य वयं अध्ययनं, साहचर्यं, साझां च करिष्यामः "। ख्रीष्टस्य सिद्धान्तस्य आरम्भं त्यक्त्वा "नहि। ६ वदन्तु प्रार्थनां च कुर्वन्तु: प्रियः अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! "सद्गुणी महिला" कलीसिया श्रमिकान् प्रेषयति - सत्यस्य वचनस्य माध्यमेन यत् ते स्वहस्ते लिखन्ति वदन्ति च, यत् अस्माकं मोक्षस्य महिमायाश्च सुसमाचारः अस्ति। अन्नं दूरतः आकाशे आनीयते, अस्मान् नूतनं पुरुषं, आध्यात्मिकं पुरुषं, आध्यात्मिकं पुरुषं कर्तुं योग्यसमये आपूर्तिः भवति! दिने दिने नूतनः व्यक्तिः भवति! आमेन् । प्रार्थयन्तु यत् प्रभुः येशुः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयति तथा च बाइबिलम् अवगन्तुं अस्माकं मनः उद्घाटयति येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः तथा च मसीहं त्यक्तुं युक्तस्य सिद्धान्तस्य आरम्भं अवगन्तुं शक्नुमः: पुरातननियमं त्यक्त्वा नवीननियमं प्रविष्ट्वा ;
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
(१) पुरातननियमः
उत्पत्तितः... मलाकी → पुरातननियमः
१ आदमस्य नियमः
अदनस्य उद्यानम् : आदमस्य नियमः→आज्ञा "त्वं न खादसि" इति सन्धिः
प्रभुः परमेश्वरः तस्मै आज्ञां दत्तवान् यत्, "उद्यानस्य कस्यापि वृक्षस्य फलं भवन्तः स्वतन्त्रतया खादितुम् अर्हन्ति, परन्तु शुभाशुभज्ञानवृक्षस्य फलं न खादन्तु, यतः यस्मिन् दिने भवन्तः तस्य फलं खादन्ति तस्मिन् दिने भवन्तः अवश्यमेव म्रियन्ते! २ अध्यायः १६) -१७ ग्रन्थिः) २.
२ मूसाया नियमः
सिनाईपर्वतः (होरेबपर्वतः) परमेश्वरः इस्राएलीयैः सह सन्धिं कृतवान्
मूसा सर्वान् इस्राएलीन् आहूय तान् अवदत् , "हे इस्राएल, अद्य अहं भवद्भ्यः यत् नियमं नियमं च वदामि, तत् शृणुत, येन यूयं तान् शिक्षितुं, तानि च पालनं कुर्वन्तु। अस्माकं परमेश् वरः परमेश् वरः होरेबपर्वते अस्माभिः सह सन्धिं कृतवान् .अयं सन्धिः न अस्ति यत् अस्माकं पूर्वजैः सह स्थापितं तत् अद्यत्वे अत्र जीवितैः सह स्थापितं (द्वितीयविधानम् ५:१-३)।
पृच्छतु: मूसाया: व्यवस्थायां किं किं समावेशितम् आसीत्?
उत्तरम्: आज्ञा, विधान, अध्यादेश, नियम आदि।
१ आज्ञा : दश आज्ञाः--सन्दर्भः (निर्गमनम् २०:१-१७)
२ नियमाः : नियमेन निर्धारिताः नियमाः यथा होमबलिः, धान्यबलिः, शान्तिबलिः, पापबलिः, अपराधबलिः, हेवबलिदानं, तरङ्गबलिदानं च...आदिषु नियमाः! लेवीयग्रन्थं गणना ३१:२१ च पश्यन्तु
३ नियमाः नियमाः च : १. अभयारण्यस्य निर्माणस्य नियमाः, सन्धिसन्दूकः, शोब्रेड् मेजः, दीपाः, पर्दाः, पर्दाः च, वेदीः, याजकवस्त्राः इत्यादयः नियमाः नियमाः च कार्यान्वयनम् अभ्यासः च → (१ राजा २:३) अवलोकयन्तु युष्माकं परमेश् वरस् य आज्ञां कृत्वा मूसाया नियमे यथा लिखितं तथैव तस्य मार्गं चरन्तु, तस्य नियमाः, आज्ञाः, न्यायाः, साक्ष्याणि च पालयन्तु। एवं यथापि करोषि, कुत्रापि गच्छसि, समृद्धिं प्राप्स्यसि ।
(२) नवीननियमः
मत्ती..................प्रकाशितवाक्य→नवनियम
विधि मूसाद्वारा दत्तम्; प्रसादं सत्यं च सर्वे येशुमसीहात् आगताः। सन्दर्भ (योहन् १:१७) २.
१ पुरातननियमः - व्यवस्था मूसाद्वारा दत्ता
२ नवीननियमः - अनुग्रहः सत्यं च येशुमसीहात् आगच्छन्ति नूतननियमः येशुमसीहस्य अनुग्रहं सत्यं च प्रचारयति, न तु व्यवस्था। “नवनियमः” पुरातननियमस्य दशआज्ञाः, विधानाः, अध्यादेशाः, नियमाः च किमर्थं न प्रचारयति? तस्य विषये अधः वयं वदामः।
पृच्छतु: येशुमसीहस्य अनुग्रहस्य प्रचारं कुरुत! अनुग्रहः किम् ?
उत्तरम्: ये येशुना विश्वासं कुर्वन्ति ते स्वतन्त्रतया धार्मिकाः भवन्ति, अनन्तजीवनं च निःशुल्कं प्राप्नुवन्ति → एतत् अनुग्रहः इति कथ्यते! सन्दर्भ (रोमियो ३:२४-२६) १.
ये कार्यं कुर्वन्ति ते वेतनं न दानरूपेण, अपितु पुरस्काररूपेण प्राप्नुवन्ति → यदि भवन्तः स्वयमेव नियमं पालयन्ति तर्हि भवन्तः कार्यं कुर्वन्ति वा? कार्यम् अस्ति यदि भवान् नियमं पालयति तर्हि भवान् किं वेतनं प्राप्स्यति? न्यायशापात् मुक्तिः → विधिव्यवहाराधारितः यः कोऽपि शापितः भवति । यदि भवन्तः नियमं पालयन्ति तथा च कुर्वन्ति तर्हि "किं भवन्तः तत् पालयितुम् अर्हन्ति? यदि न शक्नुवन्ति तर्हि भवन्तः किं वेतनं प्राप्नुयुः? → भवन्तः यत् वेतनं प्राप्नुवन्ति तत् शापः एव। सन्दर्भः (गलाती ३:१०-११) किं भवन्तः एतत् अवगच्छन्ति? ?
किन्तु यः कश्चित् कर्म न करोति, किन्तु अभक्तानाम् धार्मिकतां दर्शयन् परमेश्वरे विश्वासं करोति, तस्य विश्वासः धर्मः इति गण्यते। टीका: " " . केवलम् "सरलम्, श्रद्धामात्रे अवलम्ब्य केवलं विश्वास्य →" इत्यर्थः । श्रद्धया न्याय्यता ”→अस्य देवस्य धर्मात्मा विश्वासे आधारितं विश्वासं प्रति नेति च! ईश्वरः अभक्तानाम् न्याय्यतां करोति, तस्य विश्वासः च धर्मः इति श्रेयः प्राप्नोति। अतः, भवन्तः अवगच्छन्ति वा ? सन्दर्भः (रोमियो ४:४-५)। अनुग्रहः विश्वासेन भवति, व्यवस्थायाः कृते विश्वासः व्यर्थः भवति। तेन प्रसादात् न कर्मणाश्रयः; सन्दर्भ (रोमियो ११:६) २.
पृच्छतु: सत्यं किम् ?
उत्तरम्: येशुः सत्यम् अस्ति ! " " . सत्यं ” इदं केवलं न परिवर्तयिष्यति, इदं शाश्वतं → पवित्र आत्मा सत्यम्, २. येशुः सत्यम्, २. पिता देव सत्यमेव ! येशुः अवदत्, "अहं मार्गः, सत्यं, जीवनं च अस्मि, मम माध्यमेन विना कोऽपि पितुः समीपं न आगच्छति (योहन् १४:६), किं भवन्तः अवगच्छन्ति?
(३) पुरातननियमे पशवः मेषाः च प्रयुक्ताः आसन् रक्त सन्धिं कुरुत
अतः प्रथमः सन्धिः रक्तं विना न अभवत्, यतः यदा मूसा व्यवस्थानुसारं सर्वान् आज्ञाः प्रजाभ्यः दत्तवान्, तदा सः रक्तवर्णीयं मखमलं, हिसोपं च गृहीत्वा पुस्तकेषु वत्सबकयोः रक्तेन, जलेन च सिञ्चति स्म तत् सर्वेषां जनानां उपरि, "एतत् रक्तं युष्माभिः सह परमेश्वरस्य सन्धिस्य प्रतिज्ञा अस्ति।"
(४) नवीननियमः ख्रीष्टस्य उपयोगं करोति रक्त सन्धिं कुरुत
मया भवद्भ्यः यत् प्रचारितं तत् मया भगवतः प्राप्तम्, यस्मिन् रात्रौ प्रभुः येशुः द्रोहितः अभवत्, तदा सः रोटिकां गृहीतवान्, धन्यवादं दत्त्वा तां भङ्ग्य अवदत्, “एतत् मम शरीरम्, यदर्थं दत्तम् अस्ति you” Scrolls: broken), भवता अभिलेखनार्थम् एतत् कर्तव्यम् मां स्मर्यताम्।" भोजनानन्तरं सः चषकम् अपि आदाय अवदत्, "एषः चषकः मम रक्ते नूतनः सन्धिः अस्ति , वयं भगवतः मृत्युं यावत् सः आगच्छति तावत् व्यञ्जयामः। (१ कोरिन्थियों ११:२३-२६)
पृच्छतु: येशुना अस्माभिः सह यः नूतनः सन्धिः स्वरक्तेन स्थापितः! →मम स्मरणार्थम् ! अत्र " . स्मरतु "किं स्मारिकारूपेण चिह्नम् अस्ति? न।"
उत्तरम्: " " . स्मरतु "मात्रं स्मर्यताम्" इति । पठतु "मात्रं स्मर्यताम् स्मर्यताम्! → यदा यदा भगवतः शरीरं रक्तं च खादसि पिबसि च।" स्मरतु "स्मरतु, चिन्तयतु भगवता यत् उक्तम् ! प्रभुः येशुः अस्मान् किं अवदत्? → १ येशुः जीवनस्य रोटिका अस्ति, २ भगवतः मांसं रक्तं च खादित्वा पिबन् च अनन्तजीवनं प्राप्स्यति, अन्तिमे दिने वयं पुनरुत्थानं प्राप्नुमः अर्थात् शरीरस्य मोचनं भविष्यति → येशुः अवदत् यत् “सत्यं सत्यं वदामि, यावत् भवन्तः मनुष्यपुत्रस्य मांसं खादन्तु, मनुष्यपुत्रस्य रक्तं च पिबन्तु, युष्माकं मध्ये यः मम मांसं खादति, मम रक्तं पिबति, तस्य अनन्तं जीवनं भवति। मम मांसं तत्त्वतः अन्नं, मम रक्तं च सत्यं मयि तिष्ठति, अहं च तस्मिन् तिष्ठामि। सन्दर्भः (योहन् ६:४८.५३-५६) सन्दर्भः च
(योहन् १४:२६) किन्तु यः सहायकः पवित्रात्मा, यः पिता मम नाम्ना प्रेषयिष्यति, सः युष्मान् सर्वं शिक्षयिष्यति, करिष्यति च त्वां आह्वयतु चिन्तयतु सर्वं मया भवद्भ्यः उक्तम् . अतः, भवन्तः अवगच्छन्ति वा ?
(५) पुरातननियमस्य पशवः मेषाः च रक्त पापात् मुक्तिं प्राप्तुं न शक्नोति
पृच्छतु: पशुमेषयोः रक्तेन पापानि दूरीकरोति वा?
उत्तरम्: पापं कदापि न निर्मूलितुं शक्यते, पापं कदापि न निर्मूलितुं शक्यते।
किन्तु एते बलिदानाः पापस्य वार्षिकं स्मरणं कृतवन्तः यतः वृषभबकयोः रक्तं कदापि पापं हर्तुं न शक्नोति स्म। ... यः कोऽपि याजकः दिने दिने ईश्वरस्य सेवां कुर्वन् तिष्ठति, एकमेव बलिदानं पुनः पुनः अर्पयति, सः कदापि पापं हर्तुं न शक्नोति। (इब्रानी १०:३-४,११)
(६) नवीननियमस्य ख्रीष्टस्य रक्त केवलम् एकदा जनपापं प्रक्षाल्य जनानां पापं हरति
पृच्छतु: किं येशुमसीहस्य रक्तं एकवारं सर्वदा पापं शुद्धं करोति?
उत्तरम्: विस्तृतं व्याख्यानं अधः
१ येशुः स्वस्य उपयोगं कृतवान् रक्त ,केवलम्" एकदा "शाश्वतप्रायश्चित्तार्थं पवित्रस्थानं प्रविशतु - इब्रानियों ९:१२।"
२ यतः सः केवलं " . एकदा "आत्मानं अर्पयतु तर्हि तत् कृतं भविष्यति - इब्रानियों ७:२७।"
३ अधुना अन्तिमेषु दिनेषु प्रकटितः"। एकदा ", पापं दूरीकर्तुं बलिदानरूपेण आत्मानं अर्पयन् - इब्रानियों ९:२६
४ यतः ख्रीष्टः " . एकदा "बहुजनानाम् पापं वहितुं अर्पितः - इब्रानियों ९:२८।"
५ केवलं येशुमसीहस्य माध्यमेन एव " . एकदा "पवित्रीकरणाय तस्य शरीरं समर्पयन्तु - इब्रानियों १०:१०।"
६ ख्रीष्टः अर्पितवान् " . एकदा "पापानाम् अनन्तबलिदानं मम परमेश्वरस्य दक्षिणहस्ते उपविष्टम् - इब्रानियों १०:११।"
७ यतः सः " . एकदा "यज्ञैः पवित्रतां प्राप्तान् शाश्वतं सिद्धं करोति - इब्रानियों १०:१४।"
टीका: उपरि बाइबिल अध्ययनम् सप्त व्यक्तिगत " . एकदा ","" सप्त "सिद्धं वा न वा? सम्पूर्णम्! → येशुः स्वस्य प्रयुक्तवान्।" रक्त ,केवलम्" एकदा "पवित्रस्थानं प्रविशतु, जनान् पापात् शुद्ध्य, अनन्तप्रायश्चित्तं च सम्पन्नं कृत्वा, पवित्रीकृतान् अनन्तकालं सिद्धान् कृत्वा। एवं प्रकारेण किं भवन्तः स्पष्टतया अवगच्छन्ति? इब्रानी १:३, योहनः १:१७ च उत्सवः पश्यन्तु
पृच्छतु: इदानीं तत् पत्रम् येशुः' रक्त " " . एकदा "जनानाम् पापं शोधयति → किमर्थं अहं सर्वदा अपराधं अनुभवामि? यदि अहं पापं कृतवान् तर्हि किं कर्तव्यम्?"
उत्तरम्: किमर्थं भवतः अपराधबोधः भवति ? इदं यतोहि ते मिथ्याप्रमुखाः, मिथ्यागोपालकाः, मिथ्याप्रचारकाः च ख्रीष्टस्य मोक्षं न अवगत्य ख्रीष्टस्य “मोक्षं” दुर्बोधं कृतवन्तः। बहुमूल्यं रक्तम् "यथा पुरातननियमे पशुमेषयोः रक्तं पापं प्रक्षालयति, तथैव अहं भवन्तं उपदिशामि → पशुमेषयोः रक्तं कदापि पापं हर्तुं न शक्नोति, अतः भवन्तः सर्वदा प्रतिदिनं अपराधं अनुभवन्ति, पापं स्वीकुर्वन्ति, प्रतिदिनं पश्चात्तापं कुर्वन्ति, पश्चात्तापं कुर्वन्तु।" भवतः मृतः कार्यं करोति, प्रतिदिनं तस्य दयां प्रार्थयतु। रक्त पापानि प्रक्षाल्य पापानि अपास्यतु। अद्य प्रक्षाल्य, श्वः प्रक्षाल्य, श्वः परदिनं प्रक्षाल्य → "प्रभु येशुना पवित्रीकरणस्य सन्धिः"। बहुमूल्यं रक्तम् "यथासाधारणं एतत् कृत्वा किं त्वं अनुग्रहस्य पवित्रात्मानं अवहेलयसि? किं न भीतः? अहं भीतः अस्मि यत् त्वं मिथ्यामार्गं अनुसृत्य गतः! किं त्वं अवगच्छसि? सन्दर्भः (इब्रानी अध्यायः १०, श्लोकः २९)
टीका: बाइबिलम् अभिलेखयति यत् ये पवित्राः भवन्ति ते अनन्तकालं यावत् सिद्धाः भविष्यन्ति (इब्रानियों १०:१४); जनान् वञ्चयितुं युक्तयः , । इच्छया भ्रान्तिकः त्वं प्रभुं येशुं गृह्णीष्यसि' "। बहुमूल्यं रक्तम् "सामान्यरूपेण व्यवहरतु। भवन्तः अवगच्छन्ति वा?"
पृच्छतु: यदि अहं अपराधं करोमि तर्हि किं कर्तव्यम् ?
उत्तरम्: यदा भवन्तः येशुना विश्वासं कुर्वन्ति तदा भवन्तः व्यवस्थायाः अधीनाः न सन्ति, अपितु अनुग्रहस्य अधीनाः सन्ति → ख्रीष्टे भवन्तः व्यवस्थायाः मुक्ताः अभवन्, पुनः कोऽपि नियमः नास्ति यः भवन्तं निन्दति। यतः व्यवस्था नास्ति, पापं पापं न गण्यते। विधिं विना पापं मृतं पापं न गण्यते। किं त्वं अवगच्छसि ? सन्दर्भ (इब्रानी १०:१७-१८, रोमियो ५:१३, रोमियो ७:८)→सन्दर्भः"। पौलः "मांसस्य अतिक्रमणानां व्यवहारं कथं शिक्षयितव्यम्→" युद्धे मांसं आत्मा च "पापजीवनं द्वेष्टि नवजीवनं च अनन्तजीवनाय रक्षतु। एवं प्रकारेण भवन्तः करिष्यन्ति।" अपराध कदा अपि अवलोकनम् स्वयं इति ग्लह ख्रीष्टे येशुना परमेश्वराय; अवलोकनम् स्वयं इति निवसति इत्यस्य। सन्दर्भः (रोमियो ६:११), किं भवन्तः एतत् अवगच्छन्ति?
(७) पुरातननियमस्य नियमः आगमिष्यमाणानां सद्विषयाणां छाया अस्ति
१ व्यवस्था आगमिष्यमाणानां सद्विषयाणां छाया आसीत् - (इब्रानियों १०:१)
२ नियमाः नियमाः च आगमिष्यमाणानां विषयाणां छाया अस्ति - (कोलोसियों २:१६-१७)
३ आदमः आगमिष्यमाणस्य मनुष्यस्य एकः प्रतिरूपः आसीत्—(रोमियो ५:१४)
(८) नवीननियमस्य नियमस्य यथार्थप्रतिमा ख्रीष्टः अस्ति
पृच्छतु: यदि विधिः सद्विषयस्य छाया अस्ति तर्हि तत्त्वतः कस्य सदृशः ?
उत्तरम्: " " . मूल वस्तु "तत्त्वतः इव दृश्यते।" ख्रीष्टः ! तत् शरीरं किन्तु अस्ति ख्रीष्टः , वैधानिक सारांशं कुरुत अर्थात् ख्रीष्टः ! आदमः एकः प्रकारः, छाया, प्रतिबिम्बः → ख्रीष्टः परमेश्वरस्य सत्तायाः सटीकप्रतिमा अस्ति!
१ आदमः प्रकारः अस्ति, अन्तिमः आदमः “येशुः” च सच्चा प्रतिबिम्बः अस्ति;
२ व्यवस्था सद्वस्तुनः छाया अस्ति, यस्य वास्तविकता ख्रीष्टः अस्ति;
३ नियमाः नियमाः च आगमिष्यमाणानां विषयाणां छाया अस्ति, किन्तु रूपं ख्रीष्टः एव;
विधिना अपेक्षितः धर्मः प्रेम एव! व्यवस्थायाः महती आज्ञा अस्ति यत् परमेश्वरं प्रेम्णा स्वपरिजनं यथा स्वतः प्रेम्णा, परमेश्वरं प्रेम्णा, स्वपरिजनं च स्वस्य इव प्रेम्णा → येशुः अस्माकं कृते स्वप्राणान् समर्पितवान्, अस्माकं कृते स्वशरीरं जीवनं च दत्तवान् तस्य शरीरस्य सदस्याः येशुः अस्मान् यथा प्रेम करोति तथा त्वं स्वयमेव प्रेम करोषि! अतः व्यवस्थायाः सारांशः ख्रीष्टः, व्यवस्थायाः यथार्थप्रतिमा च ख्रीष्टः! अतः, भवन्तः अवगच्छन्ति वा ? सन्दर्भ (रोमियो १०:४, मत्ती २२:३७-४०)
(९) पुरातननियमस्य नियमाः शिलापट्टिकासु लिखिताः आसन्
निर्गमनम् २४:१२ परमेश् वरः मूसाम् अवदत् , “पर्वते मम समीपम् आगत्य अत्र तिष्ठतु, अहं भवद्भ्यः शिलापटलानि, मम नियमाः, मम आज्ञाः च दास्यामि, ये मया लिखिताः, येन भवान् जनान् उपदिष्टुं शक्नोषि।” ."
(१०) नवनियमस्य नियमाः हृदयस्य फलकेषु लिखिताः सन्ति
“एषः सन्धिः तेषां सह करिष्यामि, प्रभुः वदति, अहं तेषां हृदयेषु मम नियमाः लिखिष्यामि, तेषां अन्तः स्थापयिष्यामि” (इब्रानियों १०:१६);
पृच्छतु: "नवनियमे" परमेश्वरः अस्माकं हृदयेषु "नियमं" लिखित्वा अस्माकं अन्तः स्थापयति → किं एतत् नियमस्य पालनं न भवति?
उत्तरम्: व्यवस्थायाः सारांशः ख्रीष्टः अस्ति, व्यवस्थायाः यथार्थप्रतिमा च ख्रीष्टः अस्ति! परमेश्वरः अस्माकं हृदयेषु व्यवस्थां लिखति, अस्मासु च स्थापयति → सः अस्मासु [मसीहं] स्थापयति, अहं च ख्रीष्टे अस्मि।
(१) ९. ख्रीष्टः व्यवस्थां पूर्णं कृतवान् व्यवस्थां च पालितवान् → अहं व्यवस्थां पूर्णं कृत्वा एकं अपि न भङ्ग्य व्यवस्थां पालितवान्।
(२) ९. ख्रीष्टस्य पापं नास्ति, पापं कर्तुं न शक्नोति → अहं यः परमेश्वरात् जातः, ख्रीष्टस्य वचनं, पवित्रात्मनः जलं च, पापं नास्ति, पापं कर्तुं न शक्नोमि। परमेश्वरात् जातः कोऽपि कदापि पापं न करिष्यति (१ योहन् ३:९ तथा ५:१८)
१ अहं वचनं शृणोमि, विश्वासं करोमि, वचनं च पालयामि→" मार्गं "ईश्वरः अस्ति। येशुमसीहः परमेश् वरः अस्ति! आमेन्।"
२ अहं धारयामि"। मार्गं ", पवित्रात्मना दृढतया रक्षितः"। उत्तमः मार्गः " ,अर्थात् ख्रीष्टं धारयतु, परमेश्वरं धारयतु, वचनं धारयतु ! आमेन्
३ व्यवस्थायाः सारांशः ख्रीष्टः, व्यवस्थायाः यथार्थप्रतिमा च ख्रीष्टः → ख्रीष्टे प्रथमः स्थापय ख्रीष्टः, ९. स्थापय ताओ इत्यर्थः सुरक्षितं भवतु विधिं प्राप्तवान्। आमेन् ! न च न्यायस्य एकः जोटः एकः जोटः वा निरसितुं शक्यते, सर्वं च पूर्णं कर्तव्यम् → वयं " " इति प्रयुञ्ज्महे । पत्रम् "भगवद्विधिः, प्रयोगः" । पत्रम् "नियमं पालयित्वा, एकां रेखां न भङ्गयित्वा सर्वं पूर्णं भविष्यति। आमेन!
वयं " " इति उपयुञ्ज्महे । पत्रम् "प्रभोः नियमः, नियमः, आज्ञाः च न कठिनाः, न कठिनाः! किम्? → वयं परमेश्वरं प्रेम्णामः यदा वयं तस्य आज्ञां पालयामः, तस्य आज्ञाः च कठिनाः न भवन्ति। (१ योहनः ५) अध्यायः ३) , अवगच्छसि वा ?
यदि गच्छसि"। स्थापय "पट्टिकासु लिखितम्" । शब्दाः किं नियमं पालयितुम् कठिनं भवति?यतोहि पत्रं जनान् हन्ति यदि भवन्तः नियमस्य भङ्गं अवश्यं करिष्यन्ति नियमस्य शापः, अक्षरस्य नियमः छाया अस्ति।” छाया "शून्यम् अस्ति, त्वं तत् ग्रहीतुं वा धारयितुं वा न शक्नोषि। किं त्वं अवगच्छसि?"
(11) पूर्वसन्धिः जीर्णो वृद्धः क्षीणः च शीघ्रमेव अन्तर्धानं भविष्यति।
इदानीं यदा वयं नूतनसन्धिं वदामः तदा पूर्वसन्धिः पुरातनः भवति किन्तु यत् पुरातनं क्षीणं च अस्ति तत् शीघ्रमेव अन्तर्धानं भविष्यति। सन्दर्भ (इब्रानी ८:१३) १.
(१२) ख्रीष्टः अनन्तसन्धिं कर्तुं स्वस्य उपयोगं कृतवान् रक्त अस्माभिः सह नूतनं सन्धिं कुरुत
यदि प्रथमसन्धौ दोषाः न स्यात् तर्हि पश्चात् सन्धिं अन्वेष्टुं स्थानं न स्यात् । (इब्रानी ८:७)
किन्तु शान्तिप्रभोः परमेश्वराय, यः अस्माकं प्रभुं येशुं, मेषपालकं, अनन्तनियमस्य रक्तेन मृतात् पुनरुत्थापितवान् (इब्रानियों १३:२०)
पृच्छतु: प्रथमः सन्धिः पुरातनः सन्धिः अस्ति अतः पुरातननियमः इति उच्यते → दोषाः के सन्ति ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
१ प्रथमः सन्धिः छाया, आदमः पूर्वछाया, जगत् प्रतिबिम्बः, सर्वा छायाः अपि गन्तव्याः। युगस्य अन्ते वस्तूनि वृद्धानि भविष्यन्ति, क्षीणानि च भविष्यन्ति अतः प्रथमसन्धौ यत् आसीत् तत् शीघ्रमेव निवृत्तं भविष्यति।
२ प्रथमः सन्धिनियमः दुर्बलः व्यर्थः च प्राथमिकविद्यालयः आसीत्--(गलाती ४:९)
३ प्रथमसन्धिस्य नियमाः नियमाः च दुर्बलाः निरर्थकाः च आसन्, किमपि न प्राप्तवन्तः - (इब्रानियों ७:१८-१९)
न केवलं " " इति उक्तवान् । नवीननियमः 》यथा पुरातनः सन्धिः, यः पुरातनः क्षीणः च अस्ति, सः अन्तर्धानं कर्तुं प्रवृत्तः अस्ति, पुरातननियमः छाया, दुर्बलः व्यर्थः च प्राथमिकविद्यालयः, दुर्बलः निरर्थकः च, किमपि न साधयति → येशुमसीहः उत्तम आशां प्रवर्तयति → येशुमसीहः अनन्तकालं यावत् स्वं प्रयुक्तवान्। आमेन् ।
अस्तु! अद्य वयं अत्र परीक्षितवन्तः, साझेदारीम् अकरोम, साझां कुर्मः च अग्रिमे अंकस्य भागं गृह्णामः: ख्रीष्टस्य सिद्धान्तं त्यक्तुं आरम्भः, व्याख्यानम् ७
सुसमाचारप्रतिलेखानां साझेदारी, परमेश्वरस्य आत्मायाः प्रेरणा, येशुमसीहस्य कार्यकर्तारः: भ्राता वाङ्ग*युन, भगिनी लियू, भगिनी झेङ्ग, भ्राता सेन् - अन्ये च कार्यकर्तारः, येशुमसीहस्य चर्चस्य सुसमाचारकार्यस्य समर्थनं कुर्वन्ति, एकत्र कार्यं कुर्वन्ति च। ते येशुमसीहस्य सुसमाचारं प्रचारयन्ति, सुसमाचारः यः जनान् उद्धारं, महिमाम्, तेषां शरीरं च मोचयितुं च अनुमतिं ददाति! आमेन्, तेषां नाम जीवनस्य पुस्तके लिखितम् अस्ति! भगवता स्मृतः। आमेन् !
स्तोत्रम् : नवीननियमात् "आश्चर्यजनकः अनुग्रहः"
अधिकान् भ्रातरः भगिन्यः च स्वस्य ब्राउजर् इत्यस्य उपयोगेन अन्वेषणार्थं स्वागतं कुर्वन्ति - प्रभुः येशुमसीहे चर्चः - अस्माभिः सह सम्मिलितुं येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कर्तुं।
सम्पर्क QQ 2029296379
प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च सदैव भवतां सर्वेषां समीपे भवतु! आमेन्
२०२१.०७,०६