मनुष्याणां वंशजाः
पृच्छतु: मातापितृभ्यः कस्य वंशजाः वयं शारीरिकरूपेण जाताः स्मः ।
उत्तरम्: मनुष्याणां वंशजाः , ९.
स्त्रीपुरुषयोः संयोगात् जायमानाः सर्वे बालकाः पुरुषस्य वंशजाः सन्ति, यथा "प्रथमपूर्वजस्य" आदमस्य तस्य भार्यायाः हव्वायाश्च जन्म प्राप्यमाणाः बालकाः → एकस्मिन् दिने "आदमः" पुरुषः स्वपत्न्या हव्वाया सह यौनसम्बन्धं कृतवान् . हाबिलः गोपालकः आसीत्, कैनः कृषकः आसीत् । (उत्पत्ति ४:१-२) २.
आदमः पुनः स्वपत्न्या सह यौनसम्बन्धं कृतवान्, सा च पुत्रं जनयति स्म, यस्य नाम सेठः अभवत्, यस्य अर्थः अस्ति यत्, "ईश्वरः मम कृते हाबिलस्य स्थाने अन्यं पुत्रं दत्तवान्, यतः कैनः तं मारितवान्" इति। तस्य नाम एनोश इति च कृतवान्। तस्मिन् समये जनाः भगवतः नाम आह्वयन्ति । (उत्पत्तिः ४:२५-२६)
पृच्छतु: "मनुष्यस्य प्रथमः पूर्वजः" । आदम "कुतः आगतं?"
उत्तरम्: रजसा आगच्छति !
(१) यहोवा परमेश्वरः मनुष्यम् रजः सृष्टवान्
परमेश् वरः परमेश् वरः भूमिरजः तः मनुष्यम् अस् य निर्मितवान्, तस्य नासिकास् य अन्तः जीवनस्य निःश्वासं च निःश्वसति स्म, सः जीवितः प्राणी अभवत्, तस्य नाम आदमम् आसीत्। (उत्पत्तिः २:७) २.
(२) आदमः स्वाभाविकः आसीत्
बाइबिलम् अपि एतत् अभिलेखयति यत् "प्रथमः मनुष्यः आदमः आत्मा (आत्मना: अथवा मांसरूपेण अनुवादितः) सह जीवः अभवत्" इति अन्तिमः आदमः जनान् जीवितं करोति इति आत्मा अभवत्; (१ कोरिन्थियों १५:४५)
(3) रजःसंभवः स रजः प्रति प्रत्यागमिष्यति
पृच्छतु: किमर्थं जनाः पृथिव्यां अन्ते भवन्ति ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
1 यतः जनाः व्यवस्थां भङ्ग्य पापं कृत्वा शुभाशुभज्ञानवृक्षस्य फलं खादितवन्तः।
प्रभुः परमेश् वरः अदन-उद्याने तस्य कार्यं कर्तुं तस्य रक्षणार्थं च पुरुषं स्थापितवान्। प्रभुः परमेश्वरः तस्मै आज्ञां दत्तवान् यत्, "उद्यानस्य कस्यापि वृक्षस्य फलं भवन्तः स्वतन्त्रतया खादितुम् अर्हन्ति, परन्तु शुभाशुभज्ञानवृक्षस्य फलं न खादन्तु, यतः यस्मिन् दिने भवन्तः तस्य फलं खादन्ति तस्मिन् दिने भवन्तः अवश्यमेव म्रियन्ते! २:१५) -१७ ग्रन्थिः) २.
२ अनुबन्धं भङ्गं कृत्वा अपराधं कृत्वा विधिशापं प्राप्य
सः आदमम् अवदत् , “यतो हि त्वं स्वपत्न्याः आज्ञां पालयित्वा यस्य वृक्षस्य न खादितुम् आज्ञापितवान् तस्य फलं खादितवान्, तस्मात् भूमिः भवतः कृते शापिता अस्ति, तस्मात् किमपि खाद्यं प्राप्तुं भवता जीवनपर्यन्तं परिश्रमं कर्तव्यम् ।" अवश्यम् कण्टकाः कण्टकाः च भवतः कृते वर्धन्ते; (उत्पत्ति ३:१७-१९) २.
(4)सर्वः मर्त्यः
दैवनुसारेण सर्वेषां एकवारं मृत्योः नियतः, मृत्योः अनन्तरं न्यायः भविष्यति । (इब्रानी ९:२७)
(५) मृत्योः अनन्तरं न्यायः भविष्यति
टीका: मनुष्यस्य वंशजानां पुत्रकन्याश्च सर्वे पापं कृतवन्तः, ईश्वरस्य महिमातः न्यूनाः भूत्वा नियमस्य शापस्य अधीनाः सन्ति → सर्वे मनुष्याः एकवारं मृताः, ते म्रियन्ते, मृत्योः अनन्तरं न्यायः भविष्यति, तथा च ते नियमस्य अन्तर्गतं यत् कृतवन्तः तदनुसारं दण्डिताः भविष्यन्ति न्यायः→→द्वितीयः विनाशः अस्ति--प्रकाशितवाक्यम् २०:१३-१५ पश्यन्तु
अहं च मृतान् लघु-बृहान् सिंहासनस्य पुरतः स्थितान् दृष्टवान्। पुस्तकानि उद्घाटितानि, अन्यत् पुस्तकं च उद्घाटितम्, यत् जीवनस्य पुस्तकम् अस्ति। एतेषु पुस्तकेषु यत् लिखितं तदनुसारं तेषां कर्मणानुसारं मृतानां न्यायः भवति स्म । ततः समुद्रः तेषु मृतान् त्यक्तवान्, मृत्युः पातालः च तेषु मृतान् त्यक्तवान्, तेषां कर्मणानुसारेण न्यायः कृतः। मृत्युः पातालः च अग्निसरोवरे क्षिप्तौ, अयं अग्निसरोवरः द्वितीयः मृत्युः अस्ति। यदि कस्यचित् नाम जीवनपुस्तके न लिखितं तर्हि सः अग्निसरोवरे निक्षिप्तः भविष्यति। प्रकाशितवाक्यस्य अध्यायः २० पश्यन्तु
(6)येशुः अवदत्! त्वं पुनर्जन्मं भवितव्यम्
पृच्छतु: किमर्थं पुनर्जन्म भवितव्यम् ?
उत्तरम्: यावत् पुरुषः पुनर्जन्म न प्राप्नोति तावत् सः ईश्वरस्य राज्यं न पश्यति, न च ईश्वरस्य राज्यं प्रविष्टुं शक्नोति। पुनर्जन्म न भवति चेत् सः अन्तिमदिनस्य न्यायं प्राप्स्यति → अग्निसरोवरे क्षिप्तः सन् द्वितीयमृत्युः (आत्मस्य मृत्युः इत्यर्थः) । अतः, भवन्तः अवगच्छन्ति वा ?
अतः येशुः प्रत्युवाच, “अहं युष्मान् सत्यं वदामि, यावत् मनुष्यः पुनर्जन्म न प्राप्नुयात्, तावत् सः परमेश् वरस् य राज् यम् अस् ति जलस्य आत्मायाश्च यदि त्वं मांसात् जातः, तर्हि मांसात् यत् जातं तत् मांसम् एव प्रवेशं कर्तुं न शक्नोषि।
स्तोत्रम् : अदन-उद्याने प्रातः
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - प्रभु येशुमसीहस्य चर्चः -अस्माभिः सह मिलित्वा येशुमसीहस्य सुसमाचारस्य प्रचारार्थं मिलित्वा कार्यं कुर्वन्तु।
QQ 2029296379 या 869026782 पर सम्पर्क करें
अस्तु! अद्य वयं अत्र परीक्षितवन्तः, संवादं कृतवन्तः, साझां च कृतवन्तः, प्रभुः येशुमसीहस्य अनुग्रहः, पितुः परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च सर्वदा भवद्भिः सह भवतु! आमेन्