नियमः आगमिष्यमाणानां सद्विषयाणां छाया अस्ति


ईश्वरस्य कुटुम्बे मम भ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्

इब्रानी अध्यायः १० श्लोकः १ यावत् अस्माकं बाइबिलम् उद्घाट्य एकत्र पठामः: यतो नियमः आगमिष्यमाणानां सद्विषयाणां छाया अस्ति न तु वस्तुनः यथार्थप्रतिमा, तस्मात् वर्षे वर्षे समानं बलिदानं कृत्वा समीपं गच्छन्तं सिद्धं कर्तुं न शक्नोति। .

अद्य वयं अध्ययनं कुर्मः, साहचर्यं कुर्मः, साझां कुर्मः च "। नियमः आगमिष्यमाणानां सद्विषयाणां छाया अस्ति 》प्रार्थना: प्रियः स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । तेषां हस्तेन लिखितेन उक्तेन च सत्यवचनेन श्रमिकान् प्रेषयितुं भगवन्तं धन्यवादः → अस्मान् ईश्वरस्य रहस्यस्य बुद्धिं ददातु यत् पूर्वं निगूढम् आसीत्, यथा ईश्वरः अस्माकं कृते अनन्तकालात् पूर्वं महिमाम् अङ्गीकृतवान्! पवित्रात्मनः अस्मान् प्रति प्रकाशितः . आमेन् ! प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलम् अवगन्तुं अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं द्रष्टुं श्रोतुं च शक्नुमः → अवगच्छन्तु यत् यतः व्यवस्था आगमिष्यमाणानां सद्विषयाणां छाया अस्ति, तस्मात् सा वास्तविकवस्तूनाम् यथार्थप्रतिमा नास्ति; आमेन् .

उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्

नियमः आगमिष्यमाणानां सद्विषयाणां छाया अस्ति

【1】न्यायः आगमिष्यमाणानां सद्विषयाणां छाया अस्ति

नियमः आगमिष्यमाणानां सद्विषयाणां छाया न तु वस्तुनः यथार्थप्रतिबिम्बत्वात् प्रतिवर्षं समानं बलिदानं कृत्वा समीपं गच्छन्तं सिद्धं कर्तुं न शक्नोति। इब्रानियों १०:१

( ) ९. पृच्छतु: किमर्थं नियमः अस्ति ?

उत्तरम्‌: अतिक्रमणानां कृते नियमः योजितः → अतः, तत्र नियमः किमर्थम् ? यस्मै प्रतिज्ञा कृता तस्य सन्तानस्य आगमनं प्रतीक्षमाणं अपराधानां कृते योजितं, मध्यस्थेन स्वर्गदूतद्वारा स्थापितं च। सन्दर्भ--गलाती अध्याय 3 श्लोक 19

( ) ९. पृच्छतु: किं नियमः धर्मिणां कृते? उत पापिनां कृते?
उत्तरम्‌: न हि धर्मिणां कृते, किन्तु अनियमानाम् अवज्ञाकारिणां कृते, अभक्तानाम् पापिनां कृते, अपवित्राणां लौकिकानां कृते, पार्षदानां कृते, वधस्य च कृते, वेश्यावृत्तेः, सोडोमायाः, लुण्ठनस्य, मृषावादिनः, शपथं कुर्वतां च कृते निर्मितः मिथ्या, धर्मविरुद्धस्य वा अन्यस्य वा। सन्दर्भ--१ तीमुथियुसः अध्यायः १ श्लोकः ९-१०

( ) ९. पृच्छतु: नियमः अस्माकं गुरुः किमर्थम् ?
उत्तरम्‌: किन्तु विश्वासेन मोक्षस्य सिद्धान्तः अद्यापि न आगतः, वयं च यावत् भविष्ये सत्यस्य प्रकाशनं न भवति तावत् व्यवस्थायाः अधीनं स्थापिताः स्मः। एवं प्रकारेण व्यवस्था अस्माकं अध्यापकः अस्ति, अस्मान् ख्रीष्टस्य समीपं नेति यथा वयं विश्वासेन धार्मिकाः भवितुम् अर्हमः। परन्तु इदानीं विश्वासेन मोक्षस्य सिद्धान्तः आगतः तदा वयं स्वामिनः हस्ते न स्मः । सन्दर्भ - गलाती अध्याय ३ श्लोक २३-२५। नोटः- व्यवस्था अस्माकं गुरुः अस्ति यत् अस्मान् ख्रीष्टस्य समीपं नेतुम् यथा वयं विश्वासेन धार्मिकाः भवितुम् अर्हमः! आमेन् । इदानीं यदा "सत्यमार्गः" प्रकाशितः तदा वयं "स्वामी" नियमस्य अधीनाः न स्मः, अपितु ख्रीष्टस्य अनुग्रहस्य अधीनाः स्मः। आमेन्

नियमः आगमिष्यमाणानां सद्विषयाणां छाया अस्ति-चित्र2

( ) ९. पृच्छतु: किमर्थं नियमः आगमिष्यमाणानां सद्विषयाणां छाया अस्ति?

उत्तरम्‌: व्यवस्थायाः सारांशः ख्रीष्टः अस्ति - रोमियो १०:४ पश्यन्तु → आगमिष्यमाणानां सद्विषयाणां छाया ख्रीष्टं निर्दिशति, " छाया "न तु मूलवस्तुनः सत्या प्रतिमा अस्ति।" ख्रीष्टः ” इति सत्यप्रतिमा → नियमः छाया, अथवा उत्सवाः, अमावस्याः, विश्रामदिनानि च आगमिष्यमाणानि वस्तूनि सन्ति। छाया , परन्तु तत् रूपं ख्रीष्टः - कोलस्सी २:१६-१७ पश्यन्तु → यथा "जीवनवृक्षः", यदा सूर्यः वृक्षे तिर्यक् प्रकाशते तदा "वृक्षस्य" अधः छाया भवति, या छाया अस्ति वृक्षः पुत्रः, "छाया" मूलवस्तुनः यथार्थप्रतिमा नास्ति, ख्रीष्टः च सच्चिदानन्दप्रतिमा अस्ति सद्वस्तुनः छाया अस्ति! यदा भवन्तः नियमं पालयन्ति तदा "छाया" काल्पनिकः शून्यः च भवति तदा भवन्तः तां ग्रहीतुं न शक्नुवन्ति तथा च "छाया" कालेन सह परिवर्तते सूर्यप्रकाशस्य। अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ? इब्रानी ८:१३ पश्यन्तु

नियमः आगमिष्यमाणानां सद्विषयाणां छाया अस्ति-चित्र3

[2] न्यायस्य सत्यप्रतिबिम्बे सहस्राब्दसम्बद्धम् अस्ति अग्रतः पुनरुत्थानम्

स्तोत्रम् १:२ धन्यः सः मनुष्यः यः परमेश् वरस् य नियमे आनन्दं लभते, यः तत् अहोरात्रं ध्यायति

पृच्छतु: यहोवाया: नियमः कः?
उत्तरम्‌: भगवतः नियमः “ . ख्रीष्टस्य नियमः "→मोशेननियमस्य शिलापट्टिकासु उत्कीर्णाः "आज्ञाः, नियमाः, नियमाः च" सर्वे भविष्ये सद्विषयाणां छायाः सन्ति। "छाया" इत्यस्य उपरि अवलम्ब्य भवन्तः तस्य विषये अहर्निशं चिन्तयितुं शक्नुवन्ति→रूपं अन्वेष्टुं शक्नुवन्ति , सारं अन्विष्य सत्यं प्रतिबिम्बं अन्वेष्य→ विधिस्य यथार्थप्रतिमा सद्यः आम्‌ ख्रीष्टः , व्यवस्थायाः सारांशः ख्रीष्टः अस्ति! आमेन् । अतः व्यवस्था अस्माकं प्रशिक्षणगुरुः अस्ति, अस्मान् प्रभुमसीहस्य समीपं नेति यः विश्वासेन धार्मिकः → पलायनार्थं " छाया ", . ख्रीष्टे ! ख्रीष्टे अहं “अस्मिन्... शरीरं इञ्, इञ् ओन्टोलॉजी इञ्, इञ् वास्तवम् इव इञ् → नियमे वास्तवम् इव 里→एतत् भवतः चिन्ताम् अस्ति कतरः सहस्राब्दस्य "पूर्वं" पुनरुत्थानम्, "सहस्राब्दे" वा। पृष्ठभागः "पुनरुत्थानम्। सन्ताः सहस्राब्दस्य "पूर्वं" पुनरुत्थानं कृतवन्तः न्यायस्य अधिकारः भवतु "पतितदूतानां न्यायं कुरुत, सर्वेषां राष्ट्राणां न्यायं कुरुत" ख्रीष्टेन सह सहस्रवर्षं राज्यं कुरुत → अहं सिंहासनानि, तेषु उपविष्टान् जनान् च दृष्टवान्, तेभ्यः न्यायस्य अधिकारः दत्तः। येशुविषये परमेश् वरस् य वचने च साक्ष्यं दत्तवन्तः, पशूं वा तस्य प्रतिमां वा न पूजितवन्तः, ललाटेषु हस्तेषु वा तस्य चिह्नं न प्राप्तवन्तः, तेषां प्राणानां पुनरुत्थानं मया दृष्टम् ., ख्रीष्टेन सह सहस्रवर्षपर्यन्तं राज्यं कुर्वन्तु। अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ? सन्दर्भ--प्रकाशितवाक्यम् २०:४।

अस्तु! तत् सर्वं अद्यतनस्य साझेदारी कृते भवद्भिः सह साझाकरणाय च धन्यवादः स्वर्गीयपिता यत् अस्मान् गौरवपूर्णं मार्गं दत्तवान्। आमेन् । प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च सदैव भवतां सर्वेषां समीपे भवतु! आमेन्

२०२१.०५.१५


 


अन्यथा न उक्तं यावत् अयं ब्लोग् मौलिकः अस्ति यदि भवतां पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि कृपया स्रोतः लिङ्करूपेण सूचयन्तु।
अस्य लेखस्य ब्लॉगस्य URL:https://yesu.co/sa/the-law-is-a-shadow-of-good-things-to-come.html

  विधि

टिप्पणी

अद्यापि कोऽपि टिप्पणीः नास्ति

भाषा

नामपत्र

समर्पण(2) स्नेहः(1) आत्माना चरन्ति(2) पिप्पलीवृक्षस्य दृष्टान्तः(1) ईश्वरस्य समग्रं कवचं धारयतु(7) दशकन्याणां दृष्टान्तः(1) पर्वतप्रवचनम्(8) नवीनं स्वर्गं नवीनं पृथिवीं च(1) प्रलयकाल(2) जीवनस्य पुस्तकम्(1) सहस्राब्दी(2) १४४,००० जनाः(2) येशुः पुनः आगच्छति(3) सप्त कटोराः(7) सं० ७(8) सप्त मुद्राः(8) येशुना पुनरागमनस्य चिह्नानि(7) प्राणानां मोक्षः(7) येशुमसीहः(4) त्वं कस्य वंशजः ?(2) अद्य चर्चशिक्षणे त्रुटयः(2) आम् न च इति मार्गः(1) पशुस्य चिह्नम्(1) पवित्रात्मनः मुद्रा(1) शरणम्(1) इच्छित अपराध(2) FAQ(13) तीर्थयात्री प्रगति(8) ख्रीष्टस्य सिद्धान्तस्य आरम्भं त्यक्त्वा(8) बप्तिस्मां कृतवान्(11) शांतिं गच्छे(3) पृथक्(4) विच्छेदः(7) महिमा हो(5) परिहर(3) इतर(5) प्रतिज्ञां पालयतु(1) सन्धिं कुरुत(7) अनन्तजीवनम्(3) उद्धारितः भवतु(9) खतना(1) पुनरुत्थानम्(14) अनुप्रस्थ(9) भिन्नक्ति(1) इमैनुएल(2) पुनर्जन्म(5) सुसमाचारं विश्वासयतु(12) सुसमाचारः(3) पश्चात्तापः(3) येशुमसीहं ज्ञातव्यम्(9) ख्रीष्टस्य प्रेम(8) ईश्वरस्य धर्मः(1) अपराधं न कर्तुं एकः उपायः(1) बाइबिलपाठाः(1) अनुग्रहः(1) समस्यानिवारणम्(18) अपराध(9) विधि(15) प्रभु येशुमसीहस्य चर्चः(4)

लोकप्रिय लेख

अद्यापि लोकप्रियं न भवति

मोक्षस्य सुसमाचारः

पुनरुत्थान 1 येशुमसीहस्य जन्म। स्नेहः तव एकमात्रं सत्यं ईश्वरं ज्ञातव्यम्। पिप्पलीवृक्षस्य दृष्टान्तः सुसमाचारग्रन्थे विश्वासं कुरुत १२ सुसमाचारग्रन्थे विश्वासं कुरुत ११ सुसमाचारग्रन्थे विश्वासं कुरुत १० सुसमाचारं विश्वासयतु 9 सुसमाचारं विश्वासयतु 8