"सुसमाचारग्रन्थे विश्वासं कुरुत" ५
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं साहचर्यस्य परीक्षणं कुर्वन्तः "सुसमाचारस्य विश्वासः" च साझां कुर्मः।
मार्क् १:१५ यावत् बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:उक्तवान्: "समयः पूर्णः अभवत्, परमेश्वरस्य राज्यं च समीपे अस्ति। पश्चात्तापं कुरुत, सुसमाचारं च विश्वासयतु!"
व्याख्यानम् ५: सुसमाचारः अस्मान् व्यवस्थायाः तस्य शापात् च मुक्तं करोति
प्रश्नः- नियमात् मुक्तः भवितुं साधु अस्ति वा ? अथवा नियमस्य पालनं श्रेयस्करम्?उत्तरम् : विधितः स्वतन्त्रता।
प्रश्नः- किमर्थम् ?उत्तरम् : अधः विस्तृतं व्याख्यानम्
1 यः कोऽपि व्यवस्थानुसारं कार्यं करोति सः शापस्य अधीनः अस्ति, यतः लिखितम् अस्ति यत्, “यः व्यवस्थाग्रन्थे लिखितं सर्वं न करोति, सः शापितः अस्ति।”2 स्पष्टं यत् ईश्वरस्य समक्षं कोऽपि व्यवस्थायाः न्याय्यः न भवति, यतः उक्तं यत्, “गलाती 3:11।”
3 अतः व्यवस्थायाः कर्मणा ईश्वरस्य समक्षं कोऽपि मनुष्यः धार्मिकः न भविष्यति, यतः व्यवस्था पापस्य दोषी भवति। रोमियो ३:२०
4 यूयं ये व्यवस्थायाः आधारेण धार्मिकतां प्राप्तुम् इच्छन्ति, ते ख्रीष्टात् विरक्ताः भूत्वा अनुग्रहात् पतिताः। गलाती ५:४
5 यतः व्यवस्था धर्मिणां "अर्थात् परमेश्वरस्य सन्तानानां" कृते न निर्मितवती, अपितु अनियमानाम् अवज्ञानां कृते, अभक्तानाम्, अपवित्राणां च कृते, अपवित्रानाम् अपवित्राणां कृते, पार्षदानां कृते, हत्याराणां कृते, यौन-अनैतिकानां कृते निर्मितवती व्यभिचारी च लुटेरस्य धर्मविरुद्धस्य वा अन्यस्य वा। १ तीमुथियुस १:९-१०
अतः, भवन्तः अवगच्छन्ति वा ?
(१) आदमस्य सन्धिभङ्गनियमात् विच्छिन्ना
प्रश्नः- कस्मात् नियमात् मुक्तः ?उत्तरम् : मृत्युं प्रति नेतुम् पापात् मुक्तः भवितुं आदमस्य “सन्धिं भङ्गः” इति नियमः परमेश्वरः आदमस्य आज्ञां दत्तवान्! (किन्तु त्वं शुभाशुभज्ञानवृक्षस्य फलं न खादसि, यतः यस्मिन् दिने त्वं तस्य फलं खादसि तस्मिन् दिने त्वं अवश्यमेव म्रियसे!"), एषः आज्ञानियमः अस्ति।उत्पत्तिः २:१७
प्रश्नः- यदा “प्रथमाः पूर्वजाः” नियमस्य उल्लङ्घनं कृतवन्तः तदा सर्वे मानवाः किमर्थं नियमस्य शापस्य अधीनाः सन्ति?उत्तरम् - एतत् यथा एकस्य मनुष्यस्य आदमस्य माध्यमेन पापं जगति प्रविष्टम्, पापात् मृत्युः आगतः, अतः सर्वेषां कृते मृत्युः आगतः यतः सर्वे पापं कृतवन्तः। रोमियो ५:१२
प्रश्नः- पापं किम् ?उत्तरम् : नियमस्य उल्लङ्घनं पापम् → यः कोऽपि पापं करोति सः नियमस्य उल्लङ्घनं करोति; १ योहन ३:४
टीका:
सर्वे पापं कृतवन्तः, आदमे च सर्वे व्यवस्थायाः शापस्य अधीनाः आसन्, मृताः च।
ग्लह! कुत्र भवतः अतिक्रमणशक्तिः अस्ति ?ग्लह! भवतः दंशः कुत्र अस्ति ?
मृत्योः दंशः पापः, पापस्य सामर्थ्यं च नियमः।
यदि त्वं मृत्युमुक्तः भवितुम् इच्छसि तर्हि त्वं पापविहीनः भवितुमर्हसि।
यदि त्वं पापात् मुक्तः भवितुम् इच्छसि तर्हि पापस्य सामर्थ्यस्य नियमात् मुक्तः भवितुमर्हति।
आमेन् ! अतः, भवन्तः अवगच्छन्ति वा ?
सन्दर्भः १ कोरिन्थियों १५:५५-५६
(२) ख्रीष्टस्य शरीरेण व्यवस्थायाः शापात् च मुक्तः भवितुं
भ्रातरः, यूयं अपि ख्रीष्टस्य शरीरेण व्यवस्थायाः कृते मृताः... किन्तु यतः वयं यया व्यवस्थायाः कृते बद्धाः स्मः, तस्मात् वयं व्यवस्थायाः मुक्ताः अस्मत्... रोमियो ७: ४,६ पश्यन्तुख्रीष्टः अस्मान् शापः भूत्वा व्यवस्थायाः शापात् मोचितवान् यतः लिखितम् अस्ति, “गलाती 3 :13
(३) ये नियमाधीनाः आसन् तान् मोचितवान् येन वयं पुत्रत्वं प्राप्नुमः
किन्तु कालः पूर्णः अभवत् तदा परमेश्वरः स्वपुत्रं स्त्रियाः जन्मनः, व्यवस्थायाः अधीनं जातः, प्रेषितवान् यत् सः व्यवस्थाधीनानां मोचनं करोतु, येन वयं पुत्रत्वेन ग्रहणं प्राप्नुमः। गलाती ४:४-५
अतः, ख्रीष्टस्य सुसमाचारः अस्मान् व्यवस्थातः तस्य शापात् च मुक्तं करोति। नियमात् मुक्तत्वस्य लाभाः : १.
१ यत्र न नियमः, तत्र नातिक्रमः। रोमियो ४:१५२ यत्र नियमः नास्ति तत्र पापं न गण्यते। रोमियो ५:१३
3 व्यवस्थां विना पापं मृतम्। रोमियो ७:८
4 यस्य नियमः नास्ति, सः नियमं न अनुसरति, सः विनश्यति। रोमियो २:१२
5 यः कश्चित् व्यवस्थानुसारं पापं करोति, तस्य न्यायः व्यवस्थानुसारं भविष्यति। रोमियो १२:१२
अतः, भवन्तः अवगच्छन्ति वा ?
वयं मिलित्वा परमेश्वरं प्रार्थयामः - धन्यवादः स्वर्गीयपिता यत् भवतः प्रियं पुत्रं येशुं प्रेषितवान् यः व्यवस्थायाः अधीनं जातः, वृक्षे लम्बमानस्य ख्रीष्टस्य शरीरस्य मृत्योः शापस्य च माध्यमेन अस्मान् व्यवस्थायाः शापात् च मोचितवान्। ख्रीष्टः अस्मान् पुनर्जन्मं कर्तुं अस्मान् धर्मिणः कर्तुं च मृतात् पुनरुत्थितः! ईश्वरस्य पुत्रत्वेन दत्तकग्रहणं प्राप्नुत, मुक्ताः भव, मुक्ताः, उद्धारिताः, पुनर्जन्म, अनन्तजीवनं च प्राप्नुवन्तु। आमेन्
प्रभुना येशुमसीहस्य नाम्ना! आमेन्
मम प्रियमातुः समर्पितं सुसमाचारम्भ्रातरः भगिन्यः ! संग्रहणं स्मर्यताम्
सुसमाचारस्य प्रतिलेखः : १.मसीहे प्रभुमध्ये कलीसिया
---२०२१ ०१ १३--- ९.