सुसमाचारं विश्वासयतु 9


सुसमाचारं विश्वासयतु》9

सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!

अद्य वयं साहचर्यस्य परीक्षणं कुर्वन्तः "सुसमाचारस्य विश्वासः" च साझां कुर्मः।

मार्क् १:१५ यावत् बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:

उक्तवान्: "समयः पूर्णः अभवत्, परमेश्वरस्य राज्यं च समीपे अस्ति। पश्चात्तापं कुरुत, सुसमाचारं च विश्वासयतु!"

व्याख्यानम् ९: ख्रीष्टेन सह सुसमाचारस्य पुनरुत्थानस्य च विश्वासं कुरुत

रोमियो ६:८, यदि वयं ख्रीष्टेन सह मृताः तर्हि वयं तस्य सह जीविष्यामः इति अपि विश्वासं करिष्यामः। आमेन् !

1. ख्रीष्टेन सह मृत्युः, अन्त्येष्टिः, पुनरुत्थानम् च इति विश्वासं कुर्वन्तु

सुसमाचारं विश्वासयतु 9

प्रश्नः- ख्रीष्टेन सह कथं मृतव्यः?

उत्तरम् : ख्रीष्टेन सह “बप्तिस्मा” माध्यमेन तस्य मृत्युं प्रति मृत्यवे।

किं यूयं न जानथ यत् ये ख्रीष्टे येशुना मज्जितवन्तः ते तस्य मृत्योः मज्जनं कृतवन्तः? अतः वयं तस्य सह मृत्युं कृत्वा मृत्यवे दफनाः अभवम, येन वयं नूतनजीवने चालयिष्यामः, यथा ख्रीष्टः पितुः महिमा मृतात् पुनरुत्थापितः। रोमियो ६:३-४

प्रश्नः - ख्रीष्टेन सह कथं जीवितुं शक्यते?

उत्तरम् : "बप्तिस्मा" इत्यस्य अर्थः अस्ति यत् तस्य सह मृत्योः साक्ष्यं दत्त्वा ख्रीष्टेन सह जीवितुं साक्ष्यं दातुं च! आमेन्

भवन्तः तस्य मज्जनसमये तस्य सह दफनाः अभवन्, यस्मिन् परमेश् वरस् य कार्ये विश् वासेन तया सह पुनरुत्थापिताः, यः तं मृतात् पुनरुत्थापितवान्। यूयं स्वअपराधेषु शरीरस्य अखतनासु च मृताः आसन्, किन्तु परमेश्वरः भवन्तं ख्रीष्टेन सह जीवितं कृतवान्, यतः सः भवन्तं (अस्माकं वा) अस्माकं सर्वान् अपराधान् क्षमितवान्;

2. औपचारिकरूपेण ख्रीष्टेन सह एकीकृतः

यदि वयं तस्य मृत्युसदृशे तस्य सह एकीकृताः अस्मः तर्हि तस्य पुनरुत्थानस्य सदृशे अपि तस्य सह एकीकृताः भविष्यामः;

प्रश्नः- येशुना मृत्योः आकारः कीदृशः आसीत्?

उत्तरम् : येशुः क्रूसे मृतः, तस्य मृत्युः च एषः एव आकारः आसीत्!

प्रश्नः- कथं तस्य मृत्युरूपेण तस्य सह एकीभवेत् ?

उत्तरम् : भगवते विश्वासस्य विधिं प्रयोजयन्तु ! यदा भवन्तः येशुं सुसमाचारं च विश्वसन्ति, ख्रीष्टस्य मृत्युं च "मज्जनं" प्राप्नुवन्ति, तदा भवन्तः तस्य सह मृत्युरूपेण एकीकृताः भवन्ति, भवतः वृद्धः च तस्य सह क्रूसे स्थापितः भवति।

प्रश्नः- येशुना पुनरुत्थानस्य आकारः कीदृशः अस्ति?

उत्तरम् : अधः विस्तृतं व्याख्यानम्

(१) पुनरुत्थानं आध्यात्मिकं शरीरम् अस्ति

यत् शरीरं रोप्यते तत् आदमस्य, पुरातनपुरुषस्य शरीरं निर्दिशति, यत् शरीरं पुनरुत्थापितं भवति, तत् ख्रीष्टस्य, नवपुरुषस्य शरीरं निर्दिशति। यदि भौतिकशरीरम् अस्ति तर्हि आध्यात्मिकशरीरम् अपि अवश्यं भवितुमर्हति। अतः, भवन्तः अवगच्छन्ति वा ? सन्दर्भः १ कोरिन्थियों १५:४४

(२) येशुना मांसं अविनाशी अस्ति

एतत् पूर्वं ज्ञात्वा सः ख्रीष्टस्य पुनरुत्थानस्य विषये उक्तवान्, "तस्य आत्मा पातालदेशे न अवशिष्टः, तस्य शरीरं च भ्रष्टतां न दृष्टवती।" ’ प्रेरितयोः कृत्यम् २:३१

(३) येशुना पुनरुत्थानस्य आकारः

यदि मम हस्तौ पादौ च पश्यसि तर्हि त्वं ज्ञास्यसि यत् तत्त्वतः अहमेव । मां स्पृश्य पश्यतु! अस्थीनि न मांसानि च प्राणस्य पश्यसि। ” लूका २४:३९

प्रश्नः- तस्य पुनरुत्थानसदृशे तस्य सह कथं एकीभवितव्यम्?

उत्तरम् : यतः येशुना मांसं भ्रष्टाचारं मृत्युं वा न दृष्टवान्!

यदा वयं भगवतः भोजनं पवित्रं भोजं खादामः तदा तस्य शरीरं खादामः, भगवतः रक्तं च पिबामः! अस्माकं अन्तः ख्रीष्टस्य जीवनं वर्तते, एतत् जीवनं च (यस्य आदमस्य मांसेन रक्तेन च किमपि सम्बन्धः नास्ति . यावत् ख्रीष्टः न आगच्छति, ख्रीष्टः स्वस्य यथार्थरूपेण न प्रकटितः, तावत् अस्माकं शरीराणि अपि ख्रीष्टेन सह महिमायां प्रकटिताः भविष्यन्ति, प्रकटिताः च भविष्यन्ति। आमेन् ! अतः, भवन्तः अवगच्छन्ति वा ? १ योहन ३:२, कोल ३:४ पश्यन्तु

3. अस्माकं पुनरुत्थानजीवनं ख्रीष्टेन सह परमेश्वरे निगूढम् अस्ति

यतः भवन्तः मृताः (अर्थात् वृद्धः मनुष्यः मृतः), तस्मात् भवतः जीवनं (मसीहेन सह पुनरुत्थानजीवनम्) ख्रीष्टेन सह परमेश्वरे निगूढम् अस्ति। अतः, भवन्तः अवगच्छन्ति वा ? सन्दर्भः कुलुस्सी ३:३

आवाम् एकत्र परमेश्वरं प्रार्थयामः: धन्यवादः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीहः, पवित्रात्मनः च धन्यवादं दद्मः यत् सः सर्वदा अस्माभिः सह अस्ति! अस्मान् सर्वेषु सत्येषु नेतुम् अवगच्छन्तु च यत् यदि वयं ख्रीष्टेन सह मृत्यवे विश्वासं कुर्मः तर्हि मृत्युरूपेण मज्जनं कृत्वा तस्य सह एकीकृताः भवेम; the Lord's body and drink भगवतः रक्तमपि तस्य पुनरुत्थानस्य सदृशं तस्य सह एकीकृतं भविष्यति! आमेन्

प्रभुना येशुमसीहस्य नाम्ना! आमेन्

मम प्रियमातुः समर्पितं सुसमाचारम्

भ्रातरः भगिन्यः ! संग्रहणं स्मर्यताम्

सुसमाचारस्य प्रतिलेखः : १.

प्रभु येशुमसीहस्य चर्चः

---२०२१ ०१ १९--- ९.

 


अन्यथा न उक्तं यावत् अयं ब्लोग् मौलिकः अस्ति यदि भवतां पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि कृपया स्रोतः लिङ्करूपेण सूचयन्तु।
अस्य लेखस्य ब्लॉगस्य URL:https://yesu.co/sa/believe-the-gospel-9.html

  सुसमाचारं विश्वासयतु

टिप्पणी

अद्यापि कोऽपि टिप्पणीः नास्ति

भाषा

नामपत्र

समर्पण(2) स्नेहः(1) आत्माना चरन्ति(2) पिप्पलीवृक्षस्य दृष्टान्तः(1) ईश्वरस्य समग्रं कवचं धारयतु(7) दशकन्याणां दृष्टान्तः(1) पर्वतप्रवचनम्(8) नवीनं स्वर्गं नवीनं पृथिवीं च(1) प्रलयकाल(2) जीवनस्य पुस्तकम्(1) सहस्राब्दी(2) १४४,००० जनाः(2) येशुः पुनः आगच्छति(3) सप्त कटोराः(7) सं० ७(8) सप्त मुद्राः(8) येशुना पुनरागमनस्य चिह्नानि(7) प्राणानां मोक्षः(7) येशुमसीहः(4) त्वं कस्य वंशजः ?(2) अद्य चर्चशिक्षणे त्रुटयः(2) आम् न च इति मार्गः(1) पशुस्य चिह्नम्(1) पवित्रात्मनः मुद्रा(1) शरणम्(1) इच्छित अपराध(2) FAQ(13) तीर्थयात्री प्रगति(8) ख्रीष्टस्य सिद्धान्तस्य आरम्भं त्यक्त्वा(8) बप्तिस्मां कृतवान्(11) शांतिं गच्छे(3) पृथक्(4) विच्छेदः(7) महिमा हो(5) परिहर(3) इतर(5) प्रतिज्ञां पालयतु(1) सन्धिं कुरुत(7) अनन्तजीवनम्(3) उद्धारितः भवतु(9) खतना(1) पुनरुत्थानम्(14) अनुप्रस्थ(9) भिन्नक्ति(1) इमैनुएल(2) पुनर्जन्म(5) सुसमाचारं विश्वासयतु(12) सुसमाचारः(3) पश्चात्तापः(3) येशुमसीहं ज्ञातव्यम्(9) ख्रीष्टस्य प्रेम(8) ईश्वरस्य धर्मः(1) अपराधं न कर्तुं एकः उपायः(1) बाइबिलपाठाः(1) अनुग्रहः(1) समस्यानिवारणम्(18) अपराध(9) विधि(15) प्रभु येशुमसीहस्य चर्चः(4)

लोकप्रिय लेख

अद्यापि लोकप्रियं न भवति

मोक्षस्य सुसमाचारः

पुनरुत्थान 1 येशुमसीहस्य जन्म। स्नेहः तव एकमात्रं सत्यं ईश्वरं ज्ञातव्यम्। पिप्पलीवृक्षस्य दृष्टान्तः सुसमाचारग्रन्थे विश्वासं कुरुत १२ सुसमाचारग्रन्थे विश्वासं कुरुत ११ सुसमाचारग्रन्थे विश्वासं कुरुत १० सुसमाचारं विश्वासयतु 9 सुसमाचारं विश्वासयतु 8