सर्वेषां भ्रातृभगिनीनां शान्तिः आमेन्!
मत्ती अध्यायः १८ श्लोकः ३ यावत् बाइबिलम् उद्घाट्य एकत्र पठामः। “येशुः” अवदत्, “अहं भवन्तं सत्यं वदामि, यावत् भवन्तः परिवृत्ताः बालकाः इव न भविष्यन्ति तावत् भवन्तः स्वर्गराज्यं कदापि न प्रविशन्ति।
अद्य वयं मिलित्वा अन्वेषणं कुर्मः, संवादं कुर्मः, साझां कुर्मः च "यावत् त्वं बालसदृशं न गच्छसि तावत् त्वं स्वर्गराज्यं कदापि न प्रविशसि।" प्रार्थयन्तु: "प्रिय अब्बा पवित्रपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति"! आमेन् । धन्यवादः भगवन् ! सद्गुणी महिला “चर्चः” तेषां हस्तेषु लिखितस्य उक्तस्य च सत्यस्य वचनस्य माध्यमेन श्रमिकान् प्रेषयति, यत् अस्माकं मोक्षस्य स्वर्गराज्ये प्रवेशस्य च सुसमाचारः अस्ति! प्रभुः येशुः अस्माकं आत्मानां नेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः। पवित्र आत्मा अस्मान् सर्वान् बालकरूपं प्रति प्रत्यागन्तुं कथं नेति, स्वर्गराज्यस्य सुसमाचारप्रवेशस्य रहस्यं च अस्मान् प्रकाशयति इति अवगच्छन्तु। . आमेन् !
उपर्युक्ताः प्रार्थनाः, याचनाः, मध्यस्थताः, धन्यवादः, आशीर्वादः च अस्माकं प्रभुना येशुमसीहस्य नाम्ना अस्ति! आमेन्
【शास्त्र】मत्ती १८:१-३ तस्मिन् समये शिष्याः येशुं समीपम् आगत्य पृष्टवन्तः, “स्वर्गराज्ये कः महान् अस्ति?” कथयतु, यावत् भवन्तः व्यावृत्ताः बालकाः इव न भविष्यन्ति, तावत् भवन्तः स्वर्गराज्यं कदापि न प्रविशन्ति।
1. बालशैली
पृच्छतु: बालशैली किम् ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
१ बालस्य मुखाधारितं रूपं पश्यतु : परोपकारः → सर्वेषां कृते तत् दृष्ट्वा प्रेम्णा भवति बालकानां शान्तिः, दयालुता, सौम्यता, निर्दोषता, प्रियता, निर्दोषता...आदीनि!
२ बालशैलीं हृदयात् पश्यतु : न वञ्चना अधर्मः दुष्टता दुर्भावः न व्यभिचारः व्यभिचारः मूर्तिपूजः डाकिनीवधः मद्यपानं नंगा नाचः इत्यादयः।
३ बालस्य शैल्याः आश्रयात् पश्यतु : मातापितरौ सर्वदा विश्वासं कुरु, मातापितरौ अवलम्ब्य, कदापि स्वस्य उपरि अवलम्बं न कुरु।
2. बालकानां नियमाः नास्ति
पृच्छतु: बालकानां कृते नियमाः सन्ति वा ?
उत्तरम्: बालकानां कृते नियमः नास्ति।
१ यथा लिखितम् → नियमः हि कोपं जनयति यत्र च नियमः नास्ति तत्र नातिक्रमः। सन्दर्भ (रोमियो ४:१५) १.
२ यत्र नियमः नास्ति तत्र नातिक्रमः → नियमाभावात् अतिक्रमणं न अतिक्रमणं मन्यते, यथा मातापितरौ स्वसन्ततिं लङ्घनं दृष्ट्वा न लङ्घनम् ।
३ नवीननियमस्य स्वर्गीयपिता भवतः अपराधान् न स्मरिष्यति → यतः तत्र नियमः नास्ति! भवतः स्वर्गीयः पिता भवतः अपराधान् न स्मरिष्यति; तान्" ततः सः अवदत्, "अहं तेषां पापं तेषां अपराधं च न पुनः स्मरिष्यामि।" इदानीं एतानि पापानि क्षमितानि, पापस्य बलिदानस्य आवश्यकता नास्ति। सन्दर्भ (इब्रानियों १०:१६-१८) १.
पृच्छतु: तेषां हृदयेषु नियमं स्थापयतु, किं तेषां नियमः नास्ति ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
१ व्यवस्थायाः अन्त्यः ख्रीष्टः अस्ति →रोमियो १०:४ पश्यन्तु।
२ नियमः सद्विषयाणां छाया अस्ति →यतो हि व्यवस्था आगमिष्यमाणानां सद्विषयाणां छाया अस्ति, तस्मात् सा वस्तुनः यथार्थप्रतिमा नास्ति--द्रष्टव्यम् इब्रानी १०:१।
३ व्यवस्थायाः यथार्थप्रतिमा रूपं च ख्रीष्टः अस्ति →कोलस.२:१७ पश्यन्तु। एवं प्रकारेण ईश्वरः तेषां सह नूतनं सन्धिं कृतवान् यत् “अहं तेषां हृदयेषु मम नियमाः लिखिष्यामि, तेषु तान् स्थापयिष्यामि → अर्थात् ईश्वरः [ ख्रीष्टः 】अस्माकं हृदयेषु लिखितम्, गीतस्य इव अध्यायः ८:६ मां मुद्रावत् हृदये स्थापयतु, बाहौ मुद्रिका इव मां वहतु...! तेषु च स्थापयिष्यति → ईश्वरः इच्छति ख्रीष्टस्य जीवनम् 】अस्माकं अन्तः स्थापयतु। एवं प्रकारेण परमेश् वरः अस्माभिः सह कृतं नूतनं सन्धिं अवगच्छन्ति वा?
3. बालकाः पापं न जानन्ति
पृच्छतु: बालाः किमर्थं पापं न जानन्ति ?
उत्तरम् : यतः बालकानां नियमः नास्ति।
पृच्छतु: नियमस्य किं कार्यम् ?
उत्तरम्: विधिस्य कार्यम् अस्ति जनान् पापस्य दोषी कुरुत →अतः व्यवस्थायाः कर्मणा ईश्वरस्य समक्षं कोऽपि मनुष्यः धार्मिकः न भविष्यति यतः... नियमः जनान् स्वपापानां विषये अवगतं कर्तुं उद्दिष्टः अस्ति . सन्दर्भ (रोमियो ३:२०) १.
जनान् स्वपापानां विषये अवगतं कर्तुं नियमः अस्ति। यतः बालकानां नियमः नास्ति, ते पापं न जानन्ति।
1 यत्र हि नियमः नास्ति, तत्र नातिक्रमः --रोमियो ४:१५ पश्यन्तु
२ व्यवस्थां विना पापं न पापम् --रोमियो ५:१३ पश्यन्तु
३ व्यवस्थां विना पापं मृतम् --रोमियो ७:८, ९
" " इत्यादयः खण्डाः । पौलः "कथय → अहं व्यवस्थां विना जीवितः आसम्; किन्तु यदा व्यवस्थायाः आज्ञा आगता तदा पापं पुनः जीवितम् → "पापस्य वेतनं मृत्युः" अहं च मृतः। किं भवन्तः व्यवस्थां इच्छन्ति?" → पापं जीव, गत्वा " अपराध "यदि त्वं जीवसि → त्वं म्रियसे। किं त्वं अवगच्छसि?"
अतः यदि बालकस्य नियमः नास्ति तर्हि तस्य अपराधः नास्ति, यदि बालकस्य नियमः नास्ति तर्हि पापं न मन्यते यदि बालकस्य नियमः नास्ति तर्हि सः पापं न जानाति, नियमं च न जानाति बालस्य निन्दां कर्तुं न शक्नोति। गत्वा व्यावसायिकं वकिलं पृच्छतु यत् कानूनः बालकं दोषी कर्तुं शक्नोति वा। अतः, भवन्तः अवगच्छन्ति वा ?
4. पुनर्जन्म
पृच्छतु: कथं बालरूपं प्रति प्रत्यागच्छामि ?
उत्तरम् : पुनर्जन्म !
पृच्छतु: किमर्थं पुनर्जन्म ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
(१) पूर्वजः आदमः मानवं सृष्टवान्
यतः यहोवा परमेश् वरः "आदम" धूलितः निर्मितवान्, आदमः च प्रौढः पुरुषः आसीत्, यस्य " जाताः ". वयं च आदमस्य वंशजाः स्मः, अस्माकं भौतिकं शरीरं च आदमात् आगतं। " निर्मितः "अस्माकं शरीरं रजः → न गता इति वदन्"। जाताः "प्रौढानां कृते सामग्री अस्ति"। धूलि ". (एतत् आदम-हव्वायोः विवाह-जन्म-सिद्धान्ते न आधारितम्, अपितु सृष्टि-सामग्री "धूलिम्") आधारितम् अस्ति) । अतः, किं भवन्तः अवगच्छन्ति? उत्पत्तिः २:७ पश्यन्तु।
(२) आदमस्य शरीरं पापाय विक्रीतम् अस्ति
१ आदमद्वारा एव पापं जगति प्रविष्टम्
यथा एकेन मनुष्येण पापं जगति प्रविष्टम्, पापेन मृत्युः आगतः, तथैव सर्वेषां पापं कृत्वा सर्वेषां मृत्युः आगतः। सन्दर्भ (रोमियो ५:१२) १.
2 अस्माकं मांसं पापाय विक्रीतम्
वयं जानीमः यत् व्यवस्था आत्मायाः अस्ति, किन्तु अहं शरीरस्य अस्मि, पापाय विक्रीतवान्। सन्दर्भ (रोमियो ७:१४) १.
३ पापस्य वेतनं मृत्युः
यतः पापस्य वेतनं मृत्युः अस्ति, किन्तु परमेश्वरस्य वरदानं अस्माकं प्रभुना मसीहेशुना अनन्तजीवनम् अस्ति। सन्दर्भ (रोमियो ६:२३) → अतः आदमे सर्वे मृताः।
पृच्छतु: कथं वयं बालवत् पुनर्जन्म प्राप्नुमः ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
(1) जलात्मना च जातः --योहन् ३:५
(२) सुसमाचारस्य सत्यवचनात् जातः --१ कोरिन्थियों ४:१५ तथा याकूब १:१८
(3) ईश्वरात् --योहन् १:१२-१३
टीका: पूर्वं निर्मितः "आदमः" पृथिव्याः आसीत् → सः बृहत् पुरुषः इति सृष्टः; अन्तम् इत्यस्य" आदम "येशुः आध्यात्मिकरूपेण जातः बालकः च आसीत्! सः एकः बालकः आसीत् यः वचनं, परमेश्वरः, आत्मा च अभवत् →→【 बालः 】न नियमः, न पापस्य ज्ञानं, न पापस्य →→अन्तिमः आदमः येशुः पापः नास्ति” अपराधं मा जानीहि ” → ईश्वरः तं पापरहितं करोति ( न दोषी: मूलग्रन्थः अपराधस्य अज्ञानम् अस्ति ), अस्माकं कृते पापं जातम्, येन वयं तस्मिन् परमेश्वरस्य धर्मः भवेम। सन्दर्भः (२ कोरिन्थियों ५:२१)→→अतः वयं १ जलात्मना च जातः, २. २ सुसमाचारस्य सत्यात् जातः, २. ३ ईश्वरतः जातः →→ अन्तिमः लघुः आदमः → → नास्ति नियमः, पापं न जानाति, पापं च नास्ति → → बालवत् अस्ति!
एतत् भगवता येशुना उक्तं यत् “अहं युष्मान् सत्यं वदामि यत् यावत् भवन्तः न परिवर्त्य बालकाः इव न भविष्यन्ति तावत् स्वर्गराज्यं कदापि न प्रविशन्ति→→ पुनः बालरूपेण परिणतुं मूल अभिप्रायः अस्ति 【 २. पुनर्जन्म 】→→जलेन पवित्रात्मानेन च जातः, सुसमाचारस्य सत्यवचनात् जातः, ईश्वरस्य वा जातः, सः स्वर्गराज्ये प्रवेशं कर्तुं शक्नोति। सन्दर्भ (मत्ती १८:३), किं भवन्तः एतत् अवगच्छन्ति?
अतः" भगवता उवाच योऽयं बाला इव विनयात्मानं करोति। सुसमाचारं विश्वासयतु "स्वर्गराज्ये महान्। यः मम नाम्ना एवम् बालकं स्वागतं करोति"। ईश्वरजाताः सन्तानाः, ईश्वरस्य सेवकाः, ईश्वरस्य कार्यकर्तारः”, केवलं मां ग्रहीतुं . "सन्दर्भः (मत्ती १८:४-५)
सुसमाचारस्य प्रतिलेखसाझेदारी, परमेश्वरस्य आत्मायाः कार्यकर्तारः, भ्राता वाङ्ग*युन, भगिनी लियू, भगिनी झेङ्ग, भ्राता सेन्, अन्ये च सहकर्मचारिणः, येशुमसीहस्य चर्चस्य सुसमाचारकार्यस्य समर्थनं कुर्वन्ति, एकत्र कार्यं कुर्वन्ति च . ते येशुमसीहस्य सुसमाचारं प्रचारयन्ति, सुसमाचारः यः जनान् उद्धारं, महिमाम्, तेषां शरीरं च मोचयितुं च अनुमतिं ददाति! आमेन्
स्तोत्रम् : अद्भुत अनुग्रह
अधिकाधिकभ्रातृभगिनीनां स्वागतं कुरुत यत् ते भवतः ब्राउजर् इत्यस्य उपयोगेन अन्वेषणं कुर्वन्ति - The Church in the Lord Jesus Christ - Click डाउनलोड करें।संग्रहण करें अस्माभिः सह सम्मिलिताः भवन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कुर्वन्तु।
सम्पर्क QQ 2029296379
प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च सदैव भवतां सर्वेषां समीपे भवतु! आमेन्