[शास्त्रम्] १ योहनः (अध्यायः १:८) यदि वयं वदामः यत् वयं पापहीनाः स्मः तर्हि वयं स्वयमेव वञ्चयामः, सत्यं च अस्मासु नास्ति।
प्रस्तावना : १. १ योहनः १:८, ९, १० च मध्ये एते त्रयः श्लोकाः अद्यत्वे मण्डपे सर्वाधिकं विवादास्पदाः श्लोकाः सन्ति।
पृच्छतु: किमर्थं विवादास्पदः खण्डः ?
उत्तरम्: १ योहनः (अध्यायः १:८) यदि वयं वदामः यत् अस्माकं पापं नास्ति तर्हि वयं स्वयमेव वञ्चयामः सत्यं च अस्मासु नास्ति।
तथा १ योहनः (५:१८) वयं जानीमः यत् यः कोऽपि परमेश्वरात् जातः सः कदापि पापं न करोति...! तत्र अपि योहनः ३:९ “पापं न करिष्यथ” “पापं न करिष्यथ” → (विरोधी) शब्दात् न्यायः → “ पूर्वं उक्तम् "यदि वयं वदामः यत् वयं निष्पापाः स्मः तर्हि वयं स्वयमेव वञ्चयामः, सत्यं च अस्मासु नास्ति;" पश्चात् तस्य विषये चर्चां कुर्वन्तु "वयं जानीमः यत् ईश्वरजनितः कदापि पापं न करोति; न पापं करोति न पापं कर्तुं शक्नोति→।" "न अपराधः" इति त्रिवारं पङ्क्तिबद्धरूपेण वदतु ! स्वरः अतीव सकारात्मकः अस्ति। अतः वयं केवलं शब्दानां आधारेण बाइबिलस्य व्याख्यां कर्तुं न शक्नुमः अस्माभिः परमेश्वरस्य इच्छां अवश्यं अवगन्तुं शक्यते, यतः परमेश्वरस्य वचनं आत्मा जीवनं च अस्ति! न शब्दाः। आध्यात्मिकजनेभ्यः आध्यात्मिकवस्तूनि वदन्तु, परन्तु शारीरिकाः जनाः तान् अवगन्तुं न शक्ष्यन्ति।
पृच्छतु: अत्र उच्यते यत् "वयं" पापं कुर्मः, "वयं" तु पापं न करिष्यामः।
१ →" वयम् "दोषी? अथवा न दोषी?;
२ →" वयम् "अपराधं करिष्यसि वा अपराधं न करिष्यसि?"
उत्तरम्: वयं【 तः आरभामः। पुनर्जन्म 】नवजनाः वृद्धजनैः सह वार्तालापं कुर्वन्ति!
1. येशुः पितुः परमेश् वरात् जातः, सः पापहीनः आसीत्
पृच्छतु: येशुः कस्मात् जातः?
उत्तरम्: पिता ईश्वरजन्म ; परमेश्वरस्य पुत्रः) (लूका १:३५)।
पृच्छतु: येशुना पापम् आसीत् वा?
उत्तरम्: प्रभु येशुः पापरहितः अस्ति →भवन्तः जानन्ति यत् भगवान् मनुष्याणां पापं हर्तुं प्रादुर्भूतः, तस्मिन् हि पापं नास्ति। (१ योहन ३:५) तथा २ कोरिन्थियों ५:२१।
2. वयं ये ईश्वरस्य (नवपुरुषस्य) जायमानाः अपि निष्पापाः स्मः
पृच्छतु: वयम् पत्रम् येशुविषये ज्ञात्वा सत्यं ज्ञात्वा → सः कस्मात् जातः?
उत्तरम्:
१ जलात्मना च जातः --योहन् ३:५
२ सुसमाचारस्य सत्यात् जातः --१ कोरिन्थियों ४:१५
३ ईश्वरजातः → यावन्तः तं स्वीकृतवन्तः, ते ईश्वरस्य सन्तानत्वस्य अधिकारं दत्तवान्, ये तस्य नाम्नि विश्वासं कुर्वन्ति। एते न रक्तजाता न कामना न मनुष्यस्य इच्छायाः, किन्तु ईश्वरजाताः। सन्दर्भ (योहन् १:१२-१३) १.
पृच्छतु: ईश्वरजन्मने किमपि पापं अस्ति वा ?
उत्तरम्: न दोषी ! यः कश्चित् ईश्वरात् जातः सः पापं न करिष्यति → वयं जानीमः यत् यः कश्चित् ईश्वरतः जातः सः सर्वः पापं न करिष्यति; दुष्टः तस्य हानिं कर्तुं न शक्नोति। सन्दर्भ (१ योहन ५:१८) २.
3. वयं रक्तजाताः ( वृद्धः पुरुषः )दोषी
पृच्छतु: किं वयं आदमात् आगत्य मातापितृभ्यः जाताः दोषी स्मः?
उत्तरम्: दोषी .
पृच्छतु: किमर्थम्?
उत्तरम्: इदं पापवत् ( आदम ) एकः मनुष्यः जगति प्रविष्टः, पापद्वारा मृत्युः आगतः, सर्वेषां पापं कृत्वा मृत्युः आगतः। (रोमियो ५:१२) २.
4. “वयं” “भवन्तः” च 1 योहनः
१ योहनः १:८ यदि वयं वदामः यत् अस्माकं पापं नास्ति तर्हि वयं स्वयमेव वञ्चयामः, सत्यं च अस्मासु नास्ति।
पृच्छतु: अत्र "वयं" कस्य उल्लेखं करोति ?
उत्तरम्: नहि" पत्रम् "येशुः, ये जनाः सत्यमार्गं न अवगत्य पुनर्जन्म न प्राप्तवन्तः! यथा, यदा वयं परिवारजनेभ्यः, ज्ञातिभ्यः, मित्रेभ्यः, सहपाठिभ्यः, सहकारिभ्यः च सुसमाचारं प्रचारयामः → तदा वयं प्रयोक्ष्यामः वयम् "तेषां सह निकटसम्बन्धः भवतु" इति अवदत् वयम् "→ यदि त्वं दोषी नास्मि इति वदसि तर्हि त्वं स्वयमेव वञ्चयसि! त्वं दोषवचनं न प्रयोक्ष्यसि।" त्वम् "" ।
१ योहनः "योहन्" स्वभ्रातृभ्यः यहूदीभ्यः, यहूदीभ्यः ( पत्रम् ) ईश्वर → किन्तु ( . मा विश्वासं कुरु )येशुः, अभावः"। मध्यस्थः "विश्वासिनः अविश्वासिनः च समानरूपेण युग्मिताः न भवितुम् अर्हन्ति।" जॉन "भवता तेषां सह साझेदारी कर्तुं न शक्यते यतः ते भवन्तं न जानन्ति।" सत्यं ज्योतिः “येशु, ते अन्धाः अन्धकारे च गच्छन्ति।
विस्तरेण अन्वेषयामः [१ योहन् १:१-८]:
(1)जीवनस्य मार्गः
श्लोक 1: आदौ जीवनवचनस्य विषये यत् वयं श्रुतवन्तः दृष्टवन्तः, स्वचक्षुषा दृष्टवन्तः, हस्तेन च स्पृष्टवन्तः।
श्लोकः २: (इदं जीवनं प्रकाशितं, वयं च तत् दृष्टवन्तः, अधुना वयं साक्ष्यं दद्मः यत् वयं पित्रा सह आसीत्, अस्माभिः सह प्रकटितं च अनन्तजीवनं भवद्भ्यः प्रयच्छामः।)
श्लोक 3: वयं युष्मान् वदामः यत् वयं दृष्टं श्रुतं च, येन यूयं अस्माभिः सह सङ्गतिं कुर्वन्तु। पित्रा सह तस्य पुत्रेण च येशुमसीहेन सह अस्माकं साझेदारी अस्ति।
श्लोकः ४: वयं भवद्भ्यः एतानि लिखामः, येन भवतः (प्राचीनग्रन्थाः सन्ति: अस्माकं) आनन्दः पर्याप्तः भवेत्।
टीका:
खण्डः १ → जीवनमार्गे, २.
खण्डः २ → उत्तीर्णः ( सुसमाचारः ) भवतः नित्यं जीवनम्, .
श्लोकः ३ → यथा युष्माकं अस्माभिः सह साझेदारी, पित्रा तस्य पुत्रेण येशुमसीहेन च सहभागिता भवतु।
खण्डः ४ → वयं एतानि शब्दानि स्थापयामः ( लिखतु ) त्वां प्रति, २.
(“ वयम् " साधनानि पत्रम् येशुना जनाः;" त्वम् ” इति जनान् निर्दिशति ये येशुना विश्वासं न कृतवन्तः)
(2)ईश्वरः प्रकाशः अस्ति
श्लोक 5: ईश्वरः प्रकाशः अस्ति, तस्मिन् सर्वथा अन्धकारः नास्ति। एषः एव सन्देशः वयं भगवतः श्रुत्वा भवद्भ्यः पुनः आनयन्तः।
श्लोकः ६: यदि वयं वदामः यत् अस्माकं परमेश्वरेण सह साझेदारी अस्ति किन्तु तदपि अन्धकारे चरामः तर्हि वयं मृषा वदामः सत्ये न चलामः।
श्लोकः ७: यदि वयं प्रकाशे चरामः, यथा परमेश्वरः प्रकाशे अस्ति, तर्हि अस्माकं परस्परं साझेदारी भवति, तस्य पुत्रस्य येशुना रक्तं च अस्मान् सर्वेभ्यः पापेभ्यः शुद्धं करोति।
श्लोक 8: यदि वयं वदामः यत् वयं निष्पापाः स्मः तर्हि वयं स्वयमेव वञ्चयामः, सत्यं च अस्मासु नास्ति।
टीका:
श्लोक 5 → ईश्वरः प्रकाशः, " वयम् "ये येशुं विश्वसन्ति प्रकाशं च अनुसरन्ति, पुरस्कृताः च भवन्ति" इति निर्दिशति। त्वम् "सन्देशस्य अर्थः अस्ति यत् सुसमाचारस्य प्रचारः न ( पत्रम् )येशुः, न अनुसृत्य"। प्रकाशः "जनाः,
खण्डः ६ → " वयम् "येशुना विश्वासः, तस्य अनुसरणं च इति अर्थः"। प्रकाशः "जनाः," इव ” इति परिकल्पितरूपेण यदि वयं वदामः यत् ईश्वरेण सह अस्ति ( इति । प्रकाशः ) च्छिन्नः, परन्तु अद्यापि अन्धकारे गच्छन् ( वयम् तथा" प्रकाशः "अस्माकं साझेदारी अस्ति किन्तु अद्यापि अन्धकारे गच्छामः। किं वयं मृषा वदामः? वयं सत्यस्य अभ्यासं न कुर्मः।)
यतो हि प्रकाशेन सह अस्माकं साहचर्यं वर्तते, अस्माकं कृते अद्यापि अन्धकारे गमनम् असम्भवं यदि वयं अद्यापि अन्धकारे चरन्तः स्मः तर्हि प्रकाशेन सह अस्माकं साहचर्यं नास्ति इति सिद्धयति → तस्य अर्थः अस्ति यत् वयं मृषा वदामः, सत्यस्य अभ्यासं न कुर्मः; . अतः, भवन्तः अवगच्छन्ति वा ?
खण्डः ७ → अस्मान् → ( इव ) प्रकाशे चरन्तु, यथा परमेश्वरः प्रकाशे अस्ति, परस्परं च साझेदारी कुर्वन्तु, तस्य पुत्रस्य येशुना रक्तं अस्मान् सर्वेभ्यः पापेभ्यः शुद्धं करोति।
खण्डः ८ → अस्मान् → ( इव ) न अपराधिनः इति वक्तुं स्वं वञ्चनं भवति, सत्यं च अस्माकं हृदये नास्ति।
पृच्छतु: अत्र" वयम् "पुनर्जन्मात् पूर्वं वा पुनर्जन्मनन्तरम्?"
उत्तरम्: अत्र" वयम् " साधनानि पुनर्जन्मात् पूर्वं उक्तम्
पृच्छतु: किमर्थम्?
उत्तरम्: यतः" वयम् "तथा" त्वम् "अर्थात् ते → येशुं न जानन्ति! न ( पत्रम् )येशुः, पुनर्जन्मात् पूर्वं→ पापिनां मध्ये मुख्यः पापी पापी च→【 वयम् 】येशुं न जानातु, मा ( पत्रम् )येशुः, पुनर्जन्मात् पूर्वं → अस्मिन् काले【 वयम् 】अदोषी इति वदामः चेत् वयं स्वयमेव वञ्चयामः, सत्यं च अस्माकं हृदये नास्ति।
वयम्( पत्रम् )येशु, सुसमाचारस्य सत्यं अवगच्छतु! ( पत्रम् )ईशुमसीहस्य परमेश्वरस्य पुत्रस्य रक्तं अस्मान् सर्वेभ्यः पापेभ्यः शुद्धयति→वयं पुनर्जन्म प्राप्नुमः” नवागतः "केवलं भवन्तः ईश्वरेण सह साझेदारी कर्तुं, प्रकाशेन सह संवादं कर्तुं, प्रकाशे च गन्तुं शक्नुवन्ति, यथा ईश्वरः प्रकाशे अस्ति। किं भवन्तः एतत् अवगच्छन्ति?
स्तोत्रम् : क्रसस्य मार्गः
सम्यक्! अद्य वयं केवलं तदेव साझां कृतवन्तः यत् प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च भवद्भिः सह सर्वदा भवतु! आमेन्