"सुसमाचारग्रन्थे विश्वासं कुरुत" ४
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं साहचर्यस्य परीक्षणं करिष्यामः, "सुसमाचारे विश्वासः" च साझां करिष्यामः।
मार्क् १:१५ यावत् बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:उक्तवान्: "समयः पूर्णः अभवत्, परमेश्वरस्य राज्यं च समीपे अस्ति। पश्चात्तापं कुरुत, सुसमाचारं च विश्वासयतु!"
व्याख्यानम् ४ : सुसमाचारस्य विश्वासः अस्मान् पापात् मुक्तं करोति
प्रश्नः- पश्चात्तापः किम् ?
उत्तरम् : "पश्चातापः" इत्यस्य अर्थः पश्चातापितः, दुःखितः, पश्चात्तापपूर्णः च हृदयः, यत् ज्ञात्वा यत् कश्चन पापे, दुष्टरागेषु, कामेषु च, दुर्बल-आदमे, मृत्युषु च अस्ति;
"परिवर्तनम्" इत्यस्य अर्थः सुधारः । स्तोत्रम् 51:17 ईश्वरः यः बलिदानं अपेक्षते सः भग्नः आत्मा अस्ति;
प्रश्नः- कथं तस्य संशोधनं करणीयम् ?उत्तरम् : सुसमाचारे विश्वासं कुरुत "पश्चातापस्य" अर्थः न भवति यत् भवान् स्वयमेव सुधारं कर्तुं, सुधारं कर्तुं, परिवर्तनं कर्तुं वा कदापि न शक्नोति। "पश्चातापस्य" वास्तविकः अर्थः अस्ति यत् भवन्तः सुसमाचारं विश्वासयन्तु पुरातनः पुरुषः पुरातनः आत्मनः च प्रेरितयोः कृत्यम्, शैतानात् पलायनं कुर्वन्तु, पातालस्य अन्धकारे शैतानस्य प्रभावात् पलायनं कुर्वन्तु, पुनर्जन्मं प्राप्नुवन्तु, उद्धारं कुर्वन्तु, नूतनं मनुष्यं धारयन्तु, ख्रीष्टं च धारयन्तु, पुत्रत्वं प्राप्नुवन्तु ईश्वर, अनन्त जीवनं च प्राप्नुत!
→→इदं सत्यं "पश्चाताप"! मनसि नवीनतां प्राप्नुवन्तु, सच्चिदानन्देन पवित्रतायां च नूतनं आत्मानं धारयन्तु - इफिसियों ४:२३-२४ पश्यन्तु
पुरातनः आसीत्, अधुना नूतनः पुरुषः एव;एकदा पापे, अधुना पवित्रतायां;
मूलतः आदमे, अधुना ख्रीष्टे।
सुसमाचारस्य विश्वासः → पश्चात्तापः!
परिवर्तयतु → पूर्वं त्वं आदमस्य पुत्रः आसीः यः रजः निर्मितः आसीत्;
इदानीं येशुना पुत्रः अन्तिमः आदमः। अतः, भवन्तः अवगच्छन्ति वा ?
प्रश्नः- सुसमाचारस्य विश्वासः कथं करणीयः?उत्तरम् : सुसमाचारे विश्वासं कुरुत! केवलं येशुना विश्वासं कुर्वन्तु!
वयं मन्यामहे यत् परमेश्वरेण प्रेषितः येशुमसीहः अस्माकं कृते मोचनस्य कार्यं कृतवान् (स्वजनं तेषां पापात् उद्धारयितुं)। आमेन् । अतः, भवन्तः अवगच्छन्ति वा ?
प्रश्नः- वयं कथं मोचनस्य कार्ये विश्वासं कुर्मः?उत्तरम् : येशुः उत्तरितवान्, “ईश्वरस्य कार्यम् एतत् यत् यूयं यस्मिन् सः प्रेषितः तस्मिन् विश्वासं कुर्वन्तु।”
प्रश्नः- एतत् श्लोकं कथं अवगन्तुम्?उत्तरम् : अस्माकं कृते मोक्षकार्यं कर्तुं परमेश्वरेण प्रेषिते येशुना विश्वासं कुरुत!
अहं विश्वासं कृतवान्: परमेश्वरस्य मोक्षकार्यं मयि कार्यं करोति, येशुना कार्यस्य “वेतनं” तेषां कृते आरोपितं भवति, ये च “विश्वासं कुर्वन्ति”, परमेश्वरः च मां कार्यं कृतवान् इति गणयति → अहं परमेश्वरस्य कार्यस्य समानः अस्मि, परमेश्वरस्य कार्यम् .आमेन!
अतः पौलुसः रोमियो १:१७ मध्ये वदति! परमेश्वरस्य धर्मः “विश्वासेन→विश्वासेन उद्धारितः!” एतत् ईश्वरः विश्वासिनां कृते वदति यत् भवन्तः शरीरे कार्यस्य रहस्यं अवगच्छन्ति?
प्रश्नः- वयं कथं (विश्वासः) सहकर्मचारिणः इति गणयामः, ईश्वरेण सह च चलामः?उत्तरम् : परमेश् वरेण मोचनस्य कार्यं कर्तुं प्रेषितः येशुमसीहः विश् वासं कुरुत।
(1)प्रभुः सर्वेषां जनानां पापं येशुना उपरि स्थापितवान्
वयं सर्वे मेषवत् भ्रष्टाः, प्रत्येकं स्वमार्गं गतवन्तः; यशायाह ५३:६
(२) ख्रीष्टः सर्वेषां “कृते” मृतः
यतः ख्रीष्टस्य प्रेम अस्मान् बाध्यते यतः वयं मन्यामहे यत् यतः एकः सर्वेषां कृते मृतः, तस्मात् एकः सर्वेषां कृते मृतः;
(3) मृताः पापात् मुक्ताः भवन्ति
यतः वयं जानीमः यत् अस्माकं वृद्धः मनुष्यः तस्य सह क्रूसे क्रूसे अभवत्, यत् पापस्य शरीरस्य नाशः भवेत्, यतः वयं पुनः पापस्य सेवां न कुर्मः, यतः यः मृतः सः पापात् मुक्तः अभवत्। रोमियो ६:६-७
[टिप्पणी:] यहोवा परमेश्वरः सर्वेषां जनानां पापं येशुना उपरि स्थापितवान्, तेषां सर्वेषां कृते येशुः क्रूसे स्थापितः, येन सर्वे मृताः - २ कोरिन्थियों ५:१४ → ये मृताः ते पापात् मुक्ताः भवन्ति - रोमियो ६:७; ” मृतः, सर्वे च पापात् मुक्ताः अभवन् । आमेन् ! भवन्तः तत् दृष्टवन्तः श्रुतवन्तः च ईश्वरस्य मोक्षः अस्ति।शक्तिः तेषां उपरि कार्यं करोति ये "विश्वासं कुर्वन्ति"। किं त्वं अवगच्छसि ?
अतः एतत् सुसमाचारं परमेश्वरस्य शक्तिः अस्ति यत् सः सर्वान् उद्धारयितुं शक्नोति ये विश्वासं कुर्वन्ति यत् येशुः अस्माकं पापानाम् कृते क्रूसे मृतः, येन वयं पापात् मुक्ताः अभवम। भवन्तः अस्य "सिद्धान्तस्य" प्रतिमानं अवगच्छन्ति यदि भवन्तः न विश्वसन्ति यत् एतत् सुसमाचारं भवन्तं पापात् मुक्तं कृतवान् तर्हि भवतः पापं निर्धारितं भविष्यति तथा च भवतः न्यायः दिवसस्य अन्ते भविष्यति वा इदम्?
वयं मिलित्वा ईश्वरं प्रार्थयामः- प्रिय अब्बा, स्वर्गीयपिता! भवता सर्वेषां जनानां पापं येशुमसीहस्य उपरि स्थापितं, यः अस्माकं पापानाम् कृते मृतः, येन वयं सर्वे स्वपापात् मुक्ताः अभवम। आमेन् ! धन्याः सन्ति ये एतत् सुसमाचारं पश्यन्ति, शृण्वन्ति, विश्वासयन्ति च।
प्रभुना येशुमसीहस्य नाम्ना! आमेन्
मम प्रियमातुः समर्पितं सुसमाचारम्भ्रातरः भगिन्यः ! संग्रहणं स्मर्यताम्
सुसमाचारस्य प्रतिलेखः : १.
प्रभु येशुमसीहस्य चर्चः
---२०२१ ०१ १२--- ९.