ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन् ।
१ योहनः अध्यायः ३ श्लोकः ९ यावत् बाइबिलम् उद्घाट्य एकत्र पठामः: यः कश्चित् परमेश् वरात् जातः, सः पापं न करोति, यतः परमेश् वरस् य वचनं तस्मिन् वसति, सः पापं कर्तुं न शक्नोति, यतः सः परमेश् वरस् य जातः।
अद्य वयं मिलित्वा कठिनप्रश्नानां व्याख्यानं च अध्ययनं, सहभागिता, साझां च करिष्यामः "ईश्वरजातः कदाचिदपि पापं न करिष्यति"। प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! "सद्गुणी महिला" सत्यस्य वचनस्य माध्यमेन कार्यकर्तारः प्रेषितवती, यत् तस्याः हस्तेन लिखितं उक्तं च, भवतः मोक्षस्य सुसमाचारः। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः → वयं जानीमः यत् सर्वे ईश्वरजनिताः , ९. १ पापं न करिष्यति , ९. २ न अपराधः , ९. ३ अपराधं कर्तुं न शक्नोति → यतः सः ईश्वरतः जातः आसीत् → अपराधी कदापि तं न दृष्टवन्तः, येशुमसीहस्य मोक्षं च न जानन्ति . आमेन् !
उपर्युक्ताः प्रार्थनाः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन् ।
( १ ) ९. यः ईश्वरस्य जातः सः कदापि पापं न करिष्यति
आवाम् १ योहनः ३:९ अध्ययनं कुर्मः, एकत्र पठामः च: यः कश्चित् परमेश्वरात् जातः सः पापं न करोति, यतः परमेश्वरस्य वचनं तस्मिन् तिष्ठति, सः पापं कर्तुं न शक्नोति, यतः सः परमेश्वरात् जातः। अध्यायः ५, १८ श्लोकं प्रति गत्वा वयं जानीमः यत् यः कोऽपि परमेश्वरात् जातः सः कदापि पापं न करिष्यति (प्राचीनग्रन्थाः सन्ति: यः परमेश्वरात् जातः सः तस्य रक्षणं करिष्यति), दुष्टः च करिष्यति तस्य हानिं कर्तुं न शक्नुवन्ति .
[टीका]: उपर्युक्तशास्त्राणां परीक्षणेन वयं अभिलेखयामः → यः कोऽपि ईश्वरजातः १ त्वं कदापि पापं न करिष्यसि, २ न अपराधः, २. ३ त्वं पापं कर्तुं शक्नोषि → शतप्रतिशतम्, सर्वथा, निश्चयेन च पापं न करिष्यसि → एतत् ईश्वरस्य 【 सत्यं 】 २. न तु "मानव" सिद्धान्तः . →पापं किम्? यः कोऽपि पापं करोति सः व्यवस्थां भङ्गयति - योहनः १ अध्यायः ३ श्लोकः ४ पश्यन्तु → यः कोऽपि परमेश्वरात् जातः सः नियमं न भङ्गयिष्यति, यदि सः नियमं न भङ्गयति तर्हि → "सः पापं न करिष्यति आमेन् ? एवं प्रकारेण भवन्तः स्पष्टतया अवगच्छन्ति वा ?
अद्यत्वे बहवः चर्चाः सन्ति दुर्व्याख्या एतयोः श्लोकयोः भ्रातृभगिनीः भ्रान्ताः अभवन् । यथा नवीनव्याख्या अन्ये संस्करणाः → विश्वासिनः "अभ्यस्ततया वा निरन्तरं वा" पापं न करिष्यन्ति इति अवगम्यते। केवलं ईश्वरस्य निरपेक्षं “सत्यं” सापेक्षसत्यत्वेन अवगच्छन्तु। यतो हि [सत्यं] "मानवस्य" → तार्किकचिन्तनस्य अनुरूपं न भवति, ते ईश्वरस्य "निरपेक्षसत्यं" मानवीयं "सापेक्षसत्यं" इति परिवर्तयन्ति → यथा "सर्पः" हव्वाम् "प्रलोभनं" करोति यत् सः हव्वाम् उद्याने "अभक्ष्यं" खादति एडेन् a "relative" one → "भवन्तः खादन्ति यदि म्रियन्ते तर्हि भवन्तः न म्रियन्ते।" भवन्तः पश्यन्ति, "सर्पः" अपि जनान् एवं प्रलोभयति, बाइबिले परमेश्वरस्य "सत्यं" "मानवसिद्धान्ते" परिवर्तयति यत् भवन्तं शिक्षयति तथा च भवन्तं सुसमाचारस्य यथार्थमार्गात् दूरं प्रलोभयति। किं त्वं अवगच्छसि ?
( २ ) ९. ईश्वरजातः कश्चित् किमर्थं पापं न करोति ?
अत्र विस्तृतम् उत्तरम् अस्ति : १.
१ येशुः अस्माकं पापानाम् कृते क्रूसे मृतः → अस्मान् पापात् मुक्तुं - रोमियो ६:६-७ पश्यन्तु
२ व्यवस्थायाः तस्य शापात् च मुक्ताः→रोमियो ७:६ तथा गलाती ३:१३ पश्यन्तु
३ न तु नियमस्य अन्तर्गतं, यत्र च नियमः नास्ति तत्र उल्लङ्घनं नास्ति → रोमियो ६:१४ रोमियो ४:१५ च पश्यन्तु
दफनम् च
४ वृद्धं तस्य व्यवहारं च स्थगयन्तु→कोलोस्सी ३:९ इफिसी ४:२२ च पश्यन्तु
५ परमेश्वरात् जातः "नवपुरुषः" पुरातनपुरुषस्य नास्ति → रोमियो ८:९-१० पश्यन्तु। नोटः- परमेश्वरात् जातः "नवपुरुषः" ख्रीष्टेन सह परमेश्वरे निगूढः अस्ति तथा च आदमे पापं कृतवान् वृद्धस्य "न अस्ति" → कृपया पुनः गत्वा अन्वेषणं कुर्वन्तु → "ईश्वरात् जातः नूतनः पुरुषः" यः मया भवद्भिः सह साझाः कृतः पूर्वाङ्के विस्तरेण वृद्धस्य जनानां न भवति"।
६ परमेश्वरः अस्माकं जीवनं स्वप्रियपुत्रस्य राज्ये स्थानान्तरितवान् → पश्यन्तु कुलुस्सी १:१३ → ते जगतः न सन्ति, यथा अहं जगतः नास्मि – पश्यन्तु योहनः १७:१६।
नोटः- अस्माकं "नवजीवनं" तस्य प्रियपुत्रस्य राज्ये एव अस्ति, मांसविधिनां नियमानाम् अन्तर्गतं न भवति, न च नियमानाम् उल्लङ्घनं करोति। किं त्वं अवगच्छसि ?
७ वयं पूर्वमेव ख्रीष्टे स्मः → ये ख्रीष्टे येशुना सन्ति तेषां निन्दा इदानीं नास्ति। यतः ख्रीष्टे येशुना जीवनस्य आत्मायाः व्यवस्था मां पापस्य मृत्युस्य च नियमात् मुक्तं कृतवान् - रोमियो ८:१-२ पश्यन्तु → परमेश्वरस्य चयनितानां विरुद्धं कोऽपि आरोपं कर्तुं शक्नोति? किं परमेश्वरः तान् न्याय्यं कृतवान् (अथवा परमेश्वरः एव तान् न्याय्यं करोति) - रोमियो ८:३३
[टीका]: उपर्युक्तेषु ७ शास्त्रेषु वयं अभिलेखयामः यत् सर्वे ईश्वरतः जाताः→ १ त्वं कदापि पापं न करिष्यसि, २ न अपराधः, २. ३ सः पापं कर्तुं न शक्नोति यतोहि परमेश् वरस् य वचनं तस्मिन् वसति, सः परमेश् वरस् य जातः इति कारणतः पापं कर्तुं न शक्नोति। आमेन् ! धन्यवादः भगवन् ! हलेलुयाहः ! अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
( ३ ) ९. यः कोऽपि पापं करोति सः तं न दृष्टवान्, येशुं वा न जानाति
किं भवन्तः "येशुनाम्" जानान्ति? →"येशुनाम्" इत्यस्य अर्थः अस्ति यत् सः स्वजनस्य पापात् उद्धारं करोतु! आमेन् ।
→ “ईश्वरः जगति एतावत् प्रेम कृतवान् यत् सः स्वस्य एकमात्रं पुत्रं दत्तवान् यत् यः कश्चित् तस्मिन् विश्वासं करोति सः न नश्यति अपितु अनन्तजीवनं प्राप्नुयात् यतः परमेश्वरः स्वपुत्रं जगति न प्रेषितवान् यत् सः जगतः निन्दां कर्तुं (अथवा जगतः न्यायं कर्तुं) अधः एव), येन तस्य माध्यमेन जगत् उद्धारं प्राप्स्यति : १. येशुना क्रूसे मृत्युः भवन्तं पापात् मोचितवान् → किं भवन्तः तत् विश्वसन्ति? यदि त्वं न विश्वससि तर्हि त्वं अविश्वासस्य पापेन दोषी भविष्यसि । किं त्वं अवगच्छसि ?
तस्मादधोक्तम् → यस्तस्मिन् तिष्ठति सः पापं न करोति, न तं दृष्टवान् न च जानाति। मम बालकाः, मा प्रलोभिताः भवन्तु। धर्मं यः करोति स धर्मात्मा यथा भगवता धर्मात्मा। यः पापं करोति सः पिशाचस्य, पिशाचः आदौ पापं कृतवान्। ईश्वरस्य पुत्रः पिशाचस्य कार्याणि नाशयितुं प्रकटितः। यः कश्चित् परमेश् वरात् जातः, सः पापं न करोति, यतः परमेश् वरस् य वचनं तस्मिन् वसति, सः पापं कर्तुं न शक्नोति, यतः सः परमेश् वरस् य जातः। अस्मात् प्रकाश्यते के ईश्वरस्य सन्तानाः के च पिशाचस्य सन्तानाः। यः कोऽपि धर्मं न करोति सः ईश्वरस्य नास्ति, न च यः कश्चित् भ्रातुः प्रेम न करोति। योहनः १ अध्यायः ३ श्लोकः ६-१० तथा योहनः अध्यायः ३ श्लोकः १६-१८ पश्यन्तु
अस्तु! अद्य अहं भवतां सर्वेषां सह मम साझेदारी साझां कर्तुम् इच्छामि यत् प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च भवतां सर्वेषां सह सर्वदा भवतु! आमेन्
२०२१.०३.०६